श्रीमहावीराष्टकस्तोत्रम्
।। शिखरिणी छन्दः ।।
यदीये चै-त(न्)-न्ये,
मुकुर इव भा-वाश् चि-दचितः(ह्) ।
समम् भान्ति(ध्)-ध्रौ(व्)-व्य(व्),
व्यय जनि लसन् तोऽन्त रहिताः(ह्) ।।
जगत् सा(क्)क्षी मार्-ग(प्),
प्र-कटन परो भानु रिव यो ।
महा-वीर(स्) स्वामी,
नयन पथ गामी भवतु मे ।।१।।
अता(म्)-म्रम् यच्-च(क्)-क्षुः(ह्),
कमल युग-लं स्पन्द रहितम् ।
जनान् कोपा-पायम्,
प्र-कट यति वा(भ्)-भ्यन् तर मपि ।।
स्फुटम् मूर्-तिर् य(स्)-स्य(प्)-
प्र-शमित मयी वाति वि-मला ।
महा-वीर(स्) स्वामी,
नयन पथ गामी भवतु मे ।।२।।
नमन्-ना केन्-द्राली,
मुकुट मणि भा जाल जटिलम् ।
लसत् पादाम् भोज(द्),
द्वय मिह यदीयम् तनु भृताम् ।।
भवज् ज्वाला शान्-त्यै,
प्र-भवति जलम् वा(स्)-मृत मपि ।
महा-वीर(स्) स्वामी,
नयन पथ गामी भवतु मे ।।३।।
यदर्-चा भावेन(प्)-
प्र-मुदित मना दर्-दुर इह ।
क्षणा दासीत् स्वर्-गी,
गुण गण स-मृद्-ध:(ह्) सुख निधिः(ह्) ।।
लभन्-ते सद्-भक्-ता:(ह्),
शिव सुख समाजम् किमु तदा ।
महा-वीर(स्) स्वामी,
नयन पथ गामी भवतु मे ।।४।।
कनत् स्वर्-णा भासो(प्)-
ऽप्य प-गत तनुर् ज्ञान नि-वहो ।
विचि(त्) त्रात् मा(प्)-प्ये-को,
नृ-पति वर सिद्-धार्थ तनयः(ह्) ।।
अजन् मा-पि(श्) श्री-मान्,
वि-गत भव रागोऽद् भुत गतिर् ।
महा-वीर(स्) स्वामी,
नयन पथ गामी भवतु मे ।।५।।
यदीया वाग् गङ्-गा,
वि-विध नय कल्-लोल वि-मला ।
बृ-हज् ज्ञा-नाम् भो-भिर्,
जगति जन-ताम् यास् न-पयति ।
इदानी म(प्)-प्येषा,
बुध जन मरा-लैः(ह्) परि-चिता ।।
महा-वीर(स्) स्वामी,
नयन पथ गामी भवतु मे ।।६।।
अनिर् वारो(द्)-द्रे-कस्,
त्रि-भुवन जयी काम सु-भटः(ह्) ।
कुमारा वस्-थाया,
मपि निज बला(द्) द्येन वि-जितः(ह्) ।।
स्फु-रन् नित्-या नन्-द(प्),
प्र-शम पद रा(ज्)-ज्या-य स जिनो ।
महा-वीर(स्) स्वामी,
नयन पथ गामी भवतु मे ।।७।।
महा मोहा तङ्-क(प्),
प्र-शमन परा कस्-मिक भि-षङ् ।
निरा पे(क्)-क्षो बन्-धुर्,
वि-दित म-हिमा मङ्-गल करः(ह्) ।।
शरण्यः(ह्) सा-धूनाम्,
भव भय भृता मुत्-तम गुणो,
महा-वीर(स्) स्वामी,
नयन पथ गामी भवतु मे ।।८।।
महा वी-राष् टकं स्तो(त्)-त्रम्,
भक्-त्या ‘भा-गेन्-दुना’ कृतम् ।
यः(ह्) पठेच् छृणु याच्-चापि,
स याति पर-माम् गतिम् ॥
॥ इति श्रीमहावीराष्टकस्तोत्रम् ॥
श्री गोम्-मटेस-स्तुति
वि-सट्-ट कन्-दोट्-ट दलाणु यारम्,
सु-लोय-णम् चन्द समाण तुण्डम् ।
घोणा जियम् चम्-पय पुप्प सोहम्,
तम् गोम् मटे-सम् प-णमामि णिच्-चम् ।।१।।
अच् छाय सच्-छम् जल कन्त गण्डम्,
आ-बाहु दो-लन्त सु-कण्ण पा-सम् ।
ग-इन्द सुण्डुज्-जल बाहु दण्णम्
तम् गोम् मटे-सम् प-णमामि णिच्-चम् ।।२।।
सु-कण्ठ सोहा जिय दिव्व संखम्,
हिमा लयुद् दाम विसाल कन्धम् ।
सु-पेक्ख णिज्-जा यल सुट्-टु मज्-झम्,
तम् गोम् मटे-सम् प-णमामि णिच्-चम् ।।३।।
विंज्-झाय लग्गे पवि भास माणम्,
सिंहा मणि सव्व सु-चेदि याणम् ।।
ति-लोय सन्तो सय पुण्ण चन्-दम्,
तम् गोम् मटे-सम् प-णमामि णिच्-चम् ।।४।।
लया समक् कन्त महा सरीरम्,
भव्-वा वली लद्ध सु-कप्प रुक्-खम् ।
दे-वेन्द विन्-दच् चिय पाय पोम्-मम्
तम् गोम् मटे-सम् प-णमामि णिच्-चम् ।।५।।
दियम् बरो जो ण च भीइ जुत्-तो
ण चाम् बरे सत्त मणो वि-सुद्धो ।
सप्-पादि जन्-तुप् फुसदो ण कम्-पो,
तम् गोम् मटे-सम् प-णमामि णिच्-चम् ।।६।।
आ-साम् ण जो पोक्-खदि सच्-छ दिठ्-ठि,
सोक्-खे ण वन्-छा हय दोस मूलम् ।
वि-राय भा-वम् भरहे वि-सल्-लम्,
तम् गोम् मटे-सम् प-णमामि णिच्-चम् ।।७।।
उपाहि मुत्-तम् धण धाम वज्-जियम्,
सु-सम्-म जुत्-तम् भय मोह हा-रयम् ।
वस्-सेय पज्-जन्-त मुव वास जुत्-तम्,
तम् गोम् मटे-सम् प-णमामि णिच्-चम् ।।८।।
॥ इति गोम्-मटेस-स्तुतिः ॥
सुप्रभात-स्तोत्रम्
यत् स्वर्गा वत रोत् सवे य-द-भवज्,
जन्-माभि षेकोत् सवे ।
यद्-दी(क्)-क्षा(ग्)-ग्रह-णोत् सवे य-द-खिल(ग्)-
ज्ञान(प्) प्र-काशोत् सवे ।।
यन् निर्वाण गमोत् सवे जिन पतेः(ह्),
पूजाद् भुतम् तद्-भवैः(ह्) ।
संगी-तस् तुति मं-गलैः(ह्) प्र-सर-ताम्,
मे सु(प्) प्र-भातोत् सवः(ह्) ।।१।।
श्री-मन् नता मर किरीट मणि(प्) प्र-भाभि,
रालीढ पाद युग दुर्-धर कर्म दूर ।।
श्री-नाभि नन्दन ! जिना जित ! शम् भवा(ख्)-ख्य ! ।
त्वद्-ध्या नतोऽस्तु सततम् मम सु(प्) प्र-भातम् ।।२।।
छ(त्)-त्र(त्) त्रय(प्) प्र-चल चा-मर वी(ज्)-ज्य मान,
देवाभि नन्दन मुने ! सुमते ! जिनेन्द्र ।।
पद्-म(प्) प्रभा रुण मणि(द्)-द्युति भासु-रांग ।
त्वद्-ध्या नतोऽस्तु सततम् मम सु(प्) प्र-भातम् ।।३।।
अर्हन् सु-पार्श्व कदली-दल वर्ण गा(त्)-त्र(प्) ।
प्रा-लेय तार गिरि मौक्-तिक वर्ण गौर ।।
चन्द्र(प्) प्र-भस्-फटिक पाण्डुर पुष्प-दन्त ! ।
त्वद्-ध्या नतोऽस्तु सततम् मम सु(प्) प्र-भातम् ।।४।।
सन्-तप्त कांचन रुचे, जिन शी-तला(ख्) ख्य(श्) ।
श्रे-यान् वि-नष्ट दुरि-ताष्ट कलंक पंक ।।
बन्धूक बन्धुर रुचे, जिन वासु-पूज्य ।
त्वद्-ध्या नतोऽस्तु सततम् मम सु(प्) प्र-भातम् ।।५।।
उद्-दण्ड दर्पक-रिपो वि-मला मलांग(स्) ।
थेमन् ननन्त जि-दनन्त सुखाम्बु राशे ।।
दुष्-कर्म कल्-मष वि-वर्जित धर्म-नाथ ।
त्वद्-ध्या नतोऽस्तु सततम् मम सु(प्) प्र-भातम् ।।६।।
देवा मरी कुसुम सन्-निभ शान्ति नाथ ।
कुन्थो ! दया गुण वि-भूषण भूषि तांग ।।
देवाधि देव भगवन् नर तीर्थ नाथ ।
त्वद्-ध्या नतोऽस्तु सततम् मम सु(प्) प्र-भातम् ।।७।।
यन् मोह मल्ल मद भंजन मल्लि नाथ ।
क्षेमं-करा वि-तथ शा-सन सु(व्) व्र-ता(ख्) ख्य ।।
सत् सम्-पदा(प्) प्र-शमितो नमि नाम धेय ।
त्वद्-ध्या नतोऽस्तु सततम् मम सु(प्) प्र-भातम् ।।८।।
ता-पिच्छ गुच्छ रुचि रोज्-ज्वल नेमि नाथ ।
घोरो पसर्ग वि-जयिन् जिन पार्श्व नाथ ।।
स्या(द्) द्वाद सूक्ति मणि दर्पण वर्धमान ।
त्वद्-ध्या नतोऽस्तु सततम् मम सु(प्) प्र-भातम् ।।९।।
प्रा-लेय नील हरि तारुण पीत भासम् ।
यन् मूर्ति म(व्)-व्यय सुखा-वस-थम् मुनीन्-द्रा:(ह्) ।।
ध्या-यन्ति सप्तति शतम् जिन वल्-लभा नाम् ।
त्वद्-ध्या नतोऽस्तु सततम् मम सु(प्) प्र-भातम् ।।१०।।
सु(प्) प्र-भातम् सु-नक्षत्रम्,
मां-गल्-यम् परि कीर्तितम् ।
चतुर् विं-शति तीर्थानाम्,
सु(प्) प्र-भातम् दिने दिने ।।११।।
सु(प्) प्र-भातम् सु-नक्षत्रम्,
श्रे-यः(ह्) प्र(त्)-त्यभि नन्दितम् ।
देवता ऋ-षयः(ह्) सिद्-धा:(ह्),
सु(प्) प्र-भातम् दिने दिने ।।१२।।
सु(प्) प्र-भातम् तवै क(स्)-स्य,
वृ-षभ(स्)-स्य महात् मनः(ह्) !
येन(प्) प्र-वर्-तितम् तीर्थम्,
भव्य सत्त्व सुखा वहम् ।।१३।।
सु(प्) प्रभा-तम् जिनेन्-द्राणाम्,
ज्ञानोन् मीलित च(क्)-क्षुषाम् ।
अज्ञान तिमि रान्-धानाम्,
नित्य मस् तमितो रविः(ह्) ।।१४।।
सु(प्) प्र-भातम् जिनेन्-द्र(स्)-स्य,
वीरः(ह्) कमल लो-चनः(ह्) ।
येन कर्मा टवी दग्धा,
शुक्ल(ध्) ध्यानो(ग्)-ग्र वह्निना ।।१५।।
।। इति सुप्रभात-स्तोत्रम् ।।
श्री दर्शन-पाठ
दर्-शनम् देव दे-व(स्)-स्य,
दर्-शनम् पाप ना-शनम् ।
दर्-शनम् स्वर्ग सोपा-नम्,
दर्-शनम् मोक्ष सा-धनम् ।।१।।
दर्-शनेन जिनेन्-द्राणाम्,
साधू-नाम् वन्-दनेन च ।
न तिष्ठति चिरम् पापम्,
छिद्र हस्ते यथो-दकम् ।।२।।
वी-तराग मुखम् दृष्-ट्वा,
पद्म राग सम(प्) प्र-भम् ।
नैक जन्म कृतम् पापम्,
दर्श-नेन वि-नश्यति ।।३।।
दर्-शनम् जिन सूर्य(स्)-स्य,
संसार(ध्)-ध्वान्त ना-शनम् ।
बोधनम् चित्त पद्म(स्)-स्य,
समस् तार्थ(प्) प्र-काशनम् ।।४।।
दर्-शनम् जिन चन्द्र(स्)-स्य,
सद्-धर्मा मृत वर्षणम् ।
जन्म दाह वि-नाशाय,
वर्धनम् सुख वारि-धेः(ह्) ।।५।।
जीवादि तत्त्व(प्) प्रति-पा-दकाय,
सम्यक्-त्व मु(ख्)-ख्याष्ट गु-णार्ण-वाय ।
प्र-शान्त रूपाय दिगम्-बराय,
देवाधि देवाय नमो जिनाय ।।६।।
चिदा नन्दैक रूपाय,
जिनाय पर-मात् मने ।
पर-मात्म(प्) प्र-काशाय,
नित्यम् सिद्-धात्-मने नमः(ह्) ।।७।।
अन्यथा शरणम् नास्ति,
त्वमेव शरणम् मम ।
तस्मात् कारुण्य भावेन,
रक्ष रक्ष जिनेश्वर ।।८।।
नहि(त्) त्राता नहि(त्) त्राता,
नहि(त्) त्राता जगत् त्रये ।
वी-तरागात् परो देवो,
न भूतो न भविष्यति ।।९।।
जिने भक्तिर् जिने भक्तिर्-
जिने भक्तिर् दिने दिने ।
सदा मेऽस्तु सदा मेऽस्तु,
सदा मेऽस्तु भवे भवे ।।१०।।
जिन धर्म वि-निर्-मुक्तो,
मा भूवम् चक्र वर्-त्यपि ।
स्याच् चेटो-ऽपि दरि(द्)-द्रोऽपि,
जिन धर्मानु वासितः(ह्) ।।११।।
जन्म जन्म कृतम् पा-पम्,
जन्म कोटि मुपार् जितम् ।
जन्म मृत्यु जरा रोगो,
हन्यते जिन दर्शनात् ।।१२।।
अद्या भवत् सफलता, नयन(द्) द्वय(स्)-स्य,
देव(त्) ! त्व दीय चर-णाम् बुज वी(क्)-क्षणेन ।
अद्य(त्) त्रिलोक ति-लक(प्) ! प्रतिभा सते मे,
संसार वारिधि रयम्, चुलुक(प्) प्र-माणः(ह्) ।।१३।।
॥ इति दर्शन पाठ ॥
श्री मंगलाष्टक स्तोत्रम्
अर्हन्तो भ-गवन्त इन्द्र महिताः(ह्),
सिद्धाश् च सिद्धी(श्)-श्वरा:(ह्),
आचार्या जिन-शा-सनोन् नति-कराः(ह्),
पूज्या उपा(ध्)-ध्या-यकाः(ह्) ।
श्री-सिद्धान्त सु-पाठका मुनिवरा,
रत्न(त्)त्रया-रा-धकाः(ह्),
पञ्चैते पर-मेष्ठिनः(ह्) प्रति-दिनं,
कुर्वन्तु ते मं-गलम् ।।१।।
श्री-मन् नम्र-सुरा-सुरेन्द्र-मुकुट(प्),
प्र(द्)-द्योत-रत्न(प्)-प्रभा,
भास्वत्-पाद-नखेन्-दवः(ह्) प्र-वचनाम्,
भोधीन्दवः(ह्) स्थायिनः(ह्)।
ये सर्वे जिन-सिद्ध-सूर्य-नुगतास्,
ते पा-ठकाः(ह्) सा-धवः(ह्),
स्तुत्या योगि-जनैश् च पञ्च गु-रवः(ह्),
कुर्वन्तु ते मं-गलम् ।।२।।
सम्यग्दर्शन-बोध-वृत्त-म-मलं,
रत्न(त्)त्रयं पा-वनं,
मुक्ति(श्)-श्री नगराधि-नाथ-जिन-प(त्),
त्यु(क्)-क्तो-ऽपवर्ग(प्)-प्रदः(ह्) ।
धर्मः(ह्) सूक्ति-सुधा च चैत्य-मखिलं,
चैत्यालयः(ह्) श्र्यालयः(ह्),
प्रोक्तं च त्रिविधं चतुर्-विध-ममी,
कुर्वन्तु ते मं-गलम् ।।३।।
नाभेयादि जिनाः(ह्) प्र-शस्त व-दनाः(ह्),
ख्याताश् चतुर्-विंशतिश्,
श्रीमन्तो भरतेश्वर प्र-भृ-तयो,
ये चक्रिणो द्वादश ।
ये विष्णु-प्रतिविष्णु-लांगल-धराः(ह्),
सप्तोत्तरा विंशतिस्,
त्रै-काल्ये प्र-थितास् त्रि-षष्टि-पुरुषाः(ह्),
कुर्वन्तु ते मं-गलम् ।।४।।
ये सर्वोषधि-ऋद्धयः(ह्) सु-तपसां
वृद्धिं-गताः(ह्) पञ्च ये,
ये चाष्टांग-महा-निमित्त कु-शलाश,
चाष्टौ वियच्-चारिणः(ह्) ।
पञ्चज्ञान-धरास् त्रयोऽपि बलिनो,
ये बुद्धि-ऋद्धीश्वराः(ह्),
सप्तैते स-कलार्चिता मुनि-वराः(ह्),
कुर्वन्तु ते मं-गलम् ।।५।।
ज्योतिर्-व्यन्तर-भाव-नामर-गृहे,
मेरो कुला(द्)-द्रौस्-थिताः(ह्),
जम्बू-शाल्मलि-चैत्य-शाखिषु तथा,
वक्षार-रू(प्)-प्या(द्)-द्रिषु ।
इष्वाकार-गिरौ च कुण्डल नगे,
द्वीपे च नन्दीश्वरे ।
शैले ये मनुजोत्तरे जिन-गृहाः(ह्),
कुर्वन्तु ते मं-गलम् ।।६।।
कैलासे वृ-षभस्य निर्वृति-मही,
वीरस्य पावापुरे,
चम्पायां वसु-पूज्य सज्-जिन-पतेः(ह्),
सम्मेद-शैलेर्-हताम् ।
शेषाणा-मपि चोर्-जयन्त शि-खरे,
नेमीश्वरस्-यार्-हतो,
निर्वाणा-वनयः(ह्) प्रसिद्ध वि-भवाः(ह्),
कुर्वन्तु ते मं-गलम् ।।७।।
सर्पोहार-लता-भव(त्)-त्यसि-लता,
सत्पुष्प-दामायते,
सम्पद्येत रसायनं विषमपि,
प्रीतिं वि-धत्ते रिपुः(ह्) ।
देवा यान्ति वशं प्र-सन्न मनसः(ह्),
किं वा बहु(ब्)-ब्रू-महे,
धर्मा देव-नभोऽपि वर्षति नगैः(ह्),
कुर्वन्तु ते मं-गलम् ।।८।।
यो गर्भाव-तरोत्सवो भगवतां,
जन्माभि-षेकोत्-सवो,
यो जातः(ह्) परि-निष्क्रमेण वि-भवो,
यः(ह्) के-वल-ज्ञान-भाक् ।
यः(ह्) कै-वल्य-पुर(प्)-प्रवेश-महिमा,
सम्पादितः(ह्) स्वर्गिभिः(ह्),
कल्याणानि च तानि पञ्च सततं,
कुर्वन्तु ते मं-गलम् ।।९।।
इत्थं श्री-जिन मं-गलाष्टक-मिदं,
सौभाग्य-सम्पत्-करम्,
कल्याणेषु महोत्-सवेषु सु-धियस्,
तीर्थंकरा-णामुषः(ह्) ।
ये श्रृण्वन्ति पठन्ति तैश् च सु-जनैर्-,
धर्मार्थ-कामान्-विता,
लक्ष्मीरा(श्)-श्रयते व्य-पाय-रहिता,
निर्वाण-लक्ष्मी-रपि।।१०।।
।। इति श्रीमंगलाष्टक स्तोत्रम् ।।
विद्या-सागर-विश्व-वन्द्य-श्रमणं,
भक्त्या सदा संस्तुवे,
सर्वोच्चं यमिनं वि-नम्य परमं,
सर्वार्थ-सिद्धि(प्)-प्रदम् ।
ज्ञान(ध्)-ध्यान-तपोभि-रक्त-मुनिपं,
विश्वस्य विश्वा(श्)-श्रयं,
साकारं श्रमणं विशाल हृ-दयं,
सत्यं शिवं सुन्दरम् ।।
श्री वीतराग स्तोत्रम्
शि-वम् शुद्-ध बुद्-धम्
प-रम् वि(श्)-श्व ना-थम्,
न दे-वो न बन्-धुर्
न कर्-मा न कर्-ता ।
न अङ्-गम् न सङ्-गम्
न(स्)-स्वेच्-छा न का-यम्,
चि-दा नन्-द रू-पम्
न-मो वी…त-रा-गम् ।।१।।
न बन्-धो न मो(क्)-क्षो
न रा-गा-दि दो-ष:(ह्),
न यो-गम् न भो-गम्
न(व्)-व्या-धिर् न शो-कः(ह्) ।
न को-पम् न मा-नम्
न मा-या न लो-भम्,
चि-दा नन्-द रू-पम्
न-मो वी…त-रा-गम् ।।२।।
न हस्-तौ(व्) न पा-दौ(व्)
न(घ्)-घ्रा-णम् न जिह्-(हि)वा,
न च(क्)-क्षुर् न कर्-णम्
न वक्-त्रम् न नि(द्)-द्रा ।
न(स्)-स्वा-मी न भृ(त्)-त्यो
न दे-वो न मर्-त्य:(ह्),
चि-दा नन्-द रू-पम्
न-मो वी…त-रा-गम् ॥३।।
न जन्-म न मृ(त्)-त्यु:(ह्)
न मो-दम् न चिन्-ता,
न क्षु(द्)-द्रो न भीतो
न कार्-श्यम् न तन्-द्रा ।
न(स्)-स्वे-दम् न खे-दम्
न वर्-णम् न मु(द्)-द्रा,
चि-दा नन्-द रू-पम्
न-मो वी…त-रा-गम् ।।४।।
त्रि…दण्(न्)-डे त्रि…खण्(न्)-डे
ह-रे वि(श्)-श्व ना-थम्,
हृ-षी के-श वि(ध्)-ध्वस्-त-
कर्-मा-दि जा-लम् ।
न पुण्(न्)-यम् न पा-पम्
न चा(क्)-क्षा-दि गा(त्)-त्रम्,
चि-दा नन्-द रू-पम्
न-मो वी…त-रा-गम् ।।५।।
न बा-लो न वृद्-धो
न तुच्-छो न मू-ढो,
न(स्)-स्वे-दम् न भे-दम्
न मूर्-तिर् नस् ने-हः(ह्) ।
न कृष्-णम् न शुक्-लम्
न मो-हम् न(क्)-क्षो-भम्,
चि-दा नन्-द रू-पम्
न-मो वी…त-रा-गम् ।।६।।
न आ(द्)-द्यम् न मध्-यम्
न अन्-तम् न चा(न्)-न्यत्,
न(द्)-द्र(व्)-व्यम् न(क्)-क्षे(त्)-त्रम्
न का-लो न भा-वः(ह्) ।
न शि(ष्)-ष्यो गु-रुर्-
ना-पि ही-नम् न दी-नम्,
चि-दा नन्-द रू-पम्
न-मो वी…त-रा-गम् ।।७।।
इ-दम् ज्ञा-न रू-पम्
स्व-यम् तत्-त्व वे-दी,
न पूर्-णम् न शू(न्)-न्यम्
न चै(य्-त्)-त्य(श्) स्व-रू-पम् ।
न चा(न्)-न्यो न भिन्-नम्
न प…र-मार्-थ मे-कम्,
चि-दा नन्-द रू-पम्
न-मो वी…त-रा-गम् ।।८।।
आत्-मा रा-म गु-णा
क-रम् गु-ण नि-धिम्,
चै(य्)-त(न्)-न्य रत्-ना-क-रम्,
सर्-वे भू-त ग-ता
ग-ते युग-विधे(ग्),
ज्ञा-ते(त्) त्व-यि सर्-व-गे ।
त्रै-लो(क्)-क्या-धि प-ते(स्)
स्व-यम् स्व म…न-सा,
ध्या-यन्-ति यो-गी(श्)-श्व-राः(ह्),
वन्-दे तम् ह-रि वं-श
हर्-ष हृ-द-यम्,
श्री-मान् हृ-दा(भ्) भ्यु(द्) द्य-ताम् ।।९।।
॥ इति श्रीवीतराग-स्तोत्रम् ॥
श्री दृष्टाष्टक-स्तोत्रम्
दृष्-टम् जि-नेन्-द्र भ…व-नम्
भ…व ता-प हा-रि,
भ(व्)-व्यात् म-नाम् वि-भ-व
सम्-भव-भू-रि हे-तु:(ह्) ।
दुग्-धाब्-धि फे-न ध-व लोज्-
ज्व-ल कू-ट को-टी-
नद्-ध(ध्) ध्व-ज(प्) प्र…क-र रा-जि-
वि-रा ज-मा-नम् ॥१।।
दृष्-टम् जि-नेन्-द्र भ…व-नम्
भु…व-नै(य्)-क ल(क्)-क्ष्मी-
धा-मर्-द्-धि वर्-द्-धि-त म-हा
मु-नि से(व्)-व्य मा-नम् ।
वि(द्)-द्या ध-रा म-र व-धू
ज-न मुक्-त दि(व्)-व्य-
पुष्-पाञ् ज-लि(प्) प्र…क-र
शो-भि-त भू-मि भा-गम् ।।२।।
दृष्-टम् जि-नेन्-द्र भ…व-नम्
भ…व-ना-दि वा-स-
वि(ख्)-ख्या-त ना-क ग-णि-का
ग-ण गी-य मा-नम् ।
ना-ना म-णि(प्) प्र…च-य भा…सु-र
रश्-मि जा-ल(व्)-
व्या-ली-ढ निर्-म-ल वि…शा-ल-
ग-वा(क्)-क्ष जा-लम् ॥३।।
दृष्-टम् जि-नेन्-द्र भ…व-नम्
सु-र सिद्-ध य(क्)-क्ष-
गन्-धर्-व किन्-न-र क-रार् पि-त-
वे-णु वी-णा ।
सं-गी-त मि(श्)-श्रि-त न-मस् कृ-त-
धी-र ना-दै(य्)-
रा-पू-रि ताम्-ब-र त-लो-रु-
दि-गन् त-रा-लम् ॥४।।
दृष्-टम् जि-नेन्-द्र भ…व-नम्
वि…ल-सद् वि…लो-ल-
मा-ला कु…ला-लि ल…लि-ता
ल-क वि(भ्)-भ्र मा-णम् ।
मा-धुर्-य वा(द्)-द्य ल-य नृ(त्)-
त्य वि…ला-सि नी-नाम्,
ली-ला च-ल(द्) द्व-ल-य नू…
पु-र ना-द-र(म्)-म्यम् ॥५।।
दृष्-टम् जि-नेन्-द्र भ…व-नम्
म-णि रत्-न हे-म-
सा-रोज् ज्व-लैः(य्-ह्) क-ल-श-
चा…म-र दर्…प-णा(द्)-द्यैः(य्-ह्) ।
सन्-मङ् ग-लैः(य्-ह्) स-त-त-
मष्-ट श-त(प्) प्र…भे-दै(य्)-र्-
वि(भ्)-भ्रा जि-तम् वि…म-ल
मौक्-ति-क दा-म शो-भम् ॥६।।
दृष्-टम् जि-नेन्-द्र भ…व-नम्
व-र दे-व दा-रु-
कर्-पूर चन्-दन तरुष्-क-
सु-गन्-धि धू-पैः(य्-ह्) ।
मे-घा य-मा-न ग-ग-ने
प…व-ना-भि घा-त-
चञ्-चच्-चल(द्) द्वि…म-ले के…
त-न तुङ्-ग शा-लम् ॥७।।
दृष्-टम् जि-नेन्-द्र भ…व-नम्
ध…व ला-त-प(त्)-त्रच्-
छा-या नि…मग्-न त-नु य(क्)-क्ष-
कु-मा-र वृन्-दै:(य्-ह्) ।
दो-धू य-मा-न सि-त चा…म-र
पंक्-ति भा-सम्,
भा…मण्(न्)-डल(द्) द्यु-ति यु-त(प्)-
प्र…ति मा-भि रा-मम् ॥८।।
दृष्-टम् जि-नेन्-द्र भ…व-नम्
वि-वि-ध(प्) प्र…का-र-
पुष्-पो प…हार र…म णी-य-
सु रत्-न भू-मि:(ह्) ।
नि(त्)-त्यम् व-सन्-त ति…ल-क(श्)-
श्रि-य-मा द-धा-नम्,
सन्-मङ्-ग-लम् स-क-ल चन्-द्र
मु-नीन्-द्र वन्-द्यम् ॥९।।
दृष्-टम् म-या(द्)-द्य म-णि
काञ्-च-न चि(त्)-त्र तुङ्-ग-
सिं(ह्)-हा स-ना-दि जि-न बिम्-ब-
वि…भू-ति युक्-तम् ।
चै(त्)-त्या ल-यम् य…द…तु-लम्
प-रि कीर्-ति-तम् मे
सन्-मङ्-ग-लम् स-क-ल चन्-द्र
मु-नीन्-द्र वन्-द्यम् ॥10॥
॥ इति दृष्टाष्टकम् ॥
श्री अद्याष्टक-स्तोत्रम्
अ(द्)-द्य मे
स…फ-लम् जन्-म,
ने(त्)-त्रे च
स…फ-ले म…म ।
त्वा-म(द्)-द्रा(क्)-
क्षम् य-तो दे-व,
हे-तु म(क्)-क्ष-य
सम्-प-दः(ह्) ॥१।।
अ(द्)-द्य सं-सा-र
गम्-भी-र,
पा-रा-वा-रः(ह्)
सु-दुस् त-रः(ह्) ।
सु…त-रो-ऽयम्
क्ष-णे नै(य्)-व,
जि-नेन्-द्र त-व
दर्…श-नात् ॥२।।
अ(द्)-द्य मे(क्)
क्षा-लि-तम् गा(त्)-त्रम्,
ने(त्)-त्रे च
वि…म-ले कृ…ते ।
स्-ना-तो-ऽहम्
धर्-म तीर्-थे-षु,
जि-नेन्-द्र त-व
दर्…श-नात् ॥३।।
अ(द्)-द्य मे
स…फ-लम् जन्-म(प्)-,
प्र-शस्-तम्
सर्-व मङ्-ग-लम् ।
सं-सा-रार् ण-व
तीर्-णो-ऽहम्,
जि-नेन्-द्र त-व
दर्…श-नात् ।।४।।
अ(द्)-द्य कर्-माष्-
ट-क(ज्) ज्वा-लम्,
वि-धू-तम्
स…क-षा…य-कम् ।
दुर्…ग-तेर् वि…नि-
वृत् तो-ऽहम्,
जि-नेन्-द्र त-व
दर्…श-नात् ।।५।।
अ(द्)-द्य सौ(म्)-म्या(ग्)
ग्र-हाः(ह्) सर्-वे,
शु-भाश् चै(य्)-का
द-शस्-थि-ताः(ह्) ।
नष्-टा-नि
विघ्-न जा-ला-नि,
जि-नेन्-द्र त-व
दर्…श-नात् ॥६।।
अ(द्)-द्य नष्-टो
म-हा बन्-ध:(ह्),
कर्-म-णाम्
दुः(क्)-ख दा…य-कः(ह्) ।
सु-ख सङ्-गम्
स-मा-पन्-नो,
जि-नेन्-द्र त-व
दर्…श-नात् ।।७।।
अ(द्)-द्य कर्-माष्-
ट-कम् नष्-टम्,
दुः(क्)-खोत्
पा…द-न का…र-कम् ।
सु-खाम् भो-धिर्
नि-मग् नो-ऽहम्,
जि-नेन्-द्र त-व
दर्…श-नात् ॥८।।
अ(द्)-द्य मि(थ्)-थ्यान्…
ध-का…र(स्)-स्य,
हन्-ता(ग्) ज्ञा-न
दि-वा क-रः(ह्) ।
उ-दि-तो मच्…
छ-री-रेस्-मिन्,
जि-नेन्-द्र त-व
दर्…श-नात् ॥९।।
अ(द्)-द्या-हम्
सु-कृ-ती भू-तो,
निर्-धू ता-शे-ष
कल्-म-षः(ह्) ।
भु…व-न(त्) त्र-य
पू(ज्)-ज्यो-ऽहम्,
जि-नेन्-द्र त-व
दर्…श-नात् ॥१०।।
अ(द्)-द्याष् ट-कम्
प-ठे(द्) द्यस्-तु,
गु-णा नन् दि-त
मा…न-सः(ह्) ।
त(स्)-स्य सर्-वार्-थ
सं(न्) सिद्-धिर्,
जि-नेन्-द्र त-व
दर्…श-नात् ॥११।।
।। इति अद्याष्टकम् ।।
श्री परमानन्द-स्तोत्रम्
प…र-मा नन्-द
सं-युक्-तम्,
निर्…वि-का-रम्
नि…रा…म-यम् ।
ध्या-न ही-ना
न प(श्)…श्यन्-ति,
नि-ज दे-हे(व्)
व्य-वस्-थिम् ॥१।।
अ-नन्-त सु-ख
सं-पन्-नम्,
ज्ञा-ना मृ-त
प-यो….ध-रम् ।
अ-नन्-त वीर्-य
सं-पन्-नम्,
दर्…श-नम्
प…र-मात्…म-नः(ह्) ॥२।।
निर्…वि…का-रम्
नि-रा…बा-धम्,
सर्-व सङ्-ग
वि-वर्-जि-तम् ।
प…र-मा नन्-द
सं-पन्-नम्,
शुद्-ध चै(य्)-त(न्)-न्य-
ल(क्)-क्ष-णम् ॥३।।
उत्…त-मा(स्) स्वात्-म
चिन्-ता(स्) स्यात्,
दे-ह चिन्-ता
च म(ध्)-ध्य-मा ।
अ…ध-मा का-म-
चिन्-ता(स्) स्यात्,
प…र चिन्-ता
ध-मा…ध-मा ॥४।।
निर्-वि-कल्-प
स-मुत्-पन्-नम्,
ज्ञा-न मे-व
सु-धा र-सम् ।
वि…वे-क मञ्-
ज-लिम् कृ(त्)-त्वा,
तत् पि-बन्-ति
त-प(श्)-श्वि-नः(ह्) ॥५।।
स-दा नन्-द
म-यम् जी-वम्,
यो जा-ना-ति
स पण्(न्)-डि-तः(ह्) ।
स से…व-ते
नि-जात्-मा-नम्,
प…र-मा नन्-द
का…र-णम् ।।६।।
न-लि-नाच्
च य-था नी-रम्,
भिन्-नम् तिष्-
ठ-ति सर्-वदा ।
अय-मात्-मा(स्)
स्व…भा…वे-न,
दे-हे तिष्-ठ-ति
निर्-म-लः(ह्) ॥७।।
द्र(व्)-व्य कर्-म
म-लैर् मुक्-तम्,
भा-व कर्-म
वि-वर्-जि-तम् ।
नो…कर्-म र-हि-
तम् सिद्-धम्,
निश्-च-ये-न
चि-दात्…म-न:(ह्) ॥८॥
आ-नन्-दम्
ब्र-ह्म-णो रू-पम्,
नि-ज दे-हे(व्)-
व्य-वस् थि-तम् ।
ध्या-न ही-ना
न प(श्)…श्यन्-ति,
जात्-यन्-धा इ-व
भास्-क-रम् ॥९।।
सद्-ध्या-नम् क्रि…
य-ते भ(व्)-व्यैर्-
म-नो ये-न
वि…ली…य-ते ।
तत्-क्ष-णम् दृ(श्)-
श्य-ते शुद्-धम्,
चिच् च-मत्-का-र
ल(क्)-क्ष-णम् ॥१०।।
ये(ध्)-ध्या-न शी-ला
मु-न-यः(ह्) प्र…धा-नास्-
ते दुः(क्)-ख ही-ना
नि…य-माद् भ-वन्-ति ।
सम्-प्रा(प्)-प्य शी(घ्)-घ्रम्
प…र-मात्-म तत्-त्वम्
व्र-जन्-ति मो(क्)-
क्षम् क्ष-ण मे-क मे-व ॥११।।
आ-नन्-द रू-पम्
प…र-मात्-म तत्-त्वम्,
स-मस्-त सङ्-कल्-प
वि…कल्-प मुक्-तम् ।
स्व…भा-व ली-ना
नि…व-सन्-ति नि(त्)-त्यम्,
जा-ना-ति यो-गी(स्)-
स्व-य मे-व तत्-त्वम् ॥१२।।
चि-दा नन्-द
म-यम् शुद्-धम्,
नि…रा…का-रम्
नि…रा…म-यम् ।
अ-नन्-त सु-ख
सं-पन्-नम्,
सर्व-सङ्-ग
वि-वर्-जि-तम् ॥१३।।
लो-क मा(त्)-त्र(प्)-
प्र…मा-णो-ऽयम्,
निश्-च-ये
न हि सं-श-यः(ह्) ।
व्य…व…हा-रे
त-नु मा(त्)-त्रः(ह्),
क-थि-तः(ह्) प…
र-मे(श्)-श्व-रैः(य्-ह्) ॥१४।।
यत्-क्ष-णम् दृ(श्)-
श्य-ते शुद्-धम्,
यत्-क्ष-णम्
ग-त वि(भ्)-भ्र-मः(ह्) ।
स्व(स्)-स्थ-चित्-त:(ह्)
स्थ-री भू(त्)-त्वा,
निर्…वि-कल्-प
स-मा…धि-तः(ह्) ॥१५।।
स ए-व प…र-
मम् ब्र-ह्म,
स ए-व जि-न
पुङ्-ग-वः(ह्) ।
स ए-व प…र-
मम् तत्-त्वम्,
स ए-व प…र-
मो गु-रुः(ह्) ॥१६।।
स ए-व प…र-
मम् ज्यो-तिः(ह्),
स एव प…र-
मम् त-पः(ह्) ।
स ए-व प…र-
मम् ध्या-नम्,
स ए-व प…र-
मात्…म-न:(ह्) ॥१७।।
स ए-व सर्-व
क(ल्)-ल्या-णम्,
स ए-व सु-ख
भा…ज-नम् ।
स ए-व शुद्-ध
चि(द्)-द्रू-पम्,
स ए-व प…र-
म:(ह्) शिवः(ह्) ।।१८।।
स ए-व प…र-
मा…नन्-दः(ह्),
स ए-व सु-ख
दा…य-कः(ह्) ।
स ए-व प…र-
म(ग्) ज्ञा-नम्,
स ए-व गु-ण
सा…ग-रः(ह्) ॥१९।।
प…र-माह्…
(हि)ला-द सं-पन्-नम्,
रा-ग(द्) द्वे-ष
वि-वर्-जि-तम् ।
सो-ऽहम् तम्
दे-ह म(ध्)-ध्ये-षु,
यो जा-ना-ति
स पण्(न्)-डि-तः(ह्) ॥२०।।
आ-का-र र-हि-
तम् शुद्-धम्,
स्व(स्) स्व-रू-प(व्)
व्य-वस्-थि-तम् ।
सिद्-ध मष्-ट
गु-णो पे-तम्,
निर्-वि-का-रम्
नि-रञ्-ज-नम् ॥२१।।
तत् स-दृ-शम्
नि-जात्-मा-नम्,
प्र…का…शा-य
म-ही…य-से ।
स-ह…जा-नन्-द
चै(य्)-त(न्)-न्यम्
यो जा-ना-ति
स पण्(न्)-डि-तः(ह्) ॥२२।।
पा-षा-णे-षु
य-था हे-मम्,
दुग्-ध म(ध्)-ध्ये
य-था घृ-तम् ।
ति-ल म(ध्)-ध्ये
य-था तै-लम्,
दे-ह म(ध्)-ध्ये
त-था शि-वः(ह्) ॥२३।।
काष्-ठ म(ध्)-ध्ये
य-था वह्-(हि)-नि:(ह्),
शक्-ति रू-पे-ण
तिष्-ठ-ति ।
अ-य मात्-मा
श-री-रे-षु,
यो जा-ना-ति
स पण्(न्)-डि-तः(ह्) ॥२४।।
॥ इति परमानन्द-स्तोत्रं समाप्तम् ॥
श्री वज्र-पंजर स्तोत्र
ओम् प…र-मेष्-ठी
न-मस्-का-रम्-
सा-रम् न-व
प-दात् म-कम् ।
आत्-म र(क्)-क्षा-
क-रम् व(ज्)-ज्र-
पं-ज-रम् सस्-
म-रा(म्)-म्य-हम् ।।१।।
ओम् ण-मो
अ…रि-हन्-ता-णम्
शि-रस्-कम्
शि-र-सिस्-थितम् ।
ओम् ण-मो
सव्-व सिद्-धा-णम्-
मुखे मुख पटम्-वरम् ।।२।।
ओम् ण-मो
आ-य…रि-या-णम्-
अङ्-ग र(क्)-क्षा-
ऽति-शायिनी ।
ओम् ण-मो
उ-वज्-झा-या-णम्-
आ-यु-धम् हस्-
त-योर्-दृ-ढम् ।।३।।
ओम् ण-मो
सव्-व सा-हू-णम्-
मो…च-के पा…
द-योः(ह्) शु-भे ।
ए-सो पञ्-च
न-मुक्-का-रो,
शि-ला व(ज्)-ज्र-
म-यी त-ले ।।४।।
सव्-व पा-वप्…
प…णा-स-णो-
वप्रो व(ज्)-ज्र
म-यो ब-हिः(ह्) ।
मं-ग-ला-णम्
च सव्-वे-सिम्
खा-दि-रङ्-गा-र
खा-ति-का ।।५।।
स्वा-हान्-तम् च
प-दम् ज्ञे-यम्
प-ढ-मम् ह-व-इ
मं-ग-लम् ।
वप्रो प-रि
व(ज्)-ज्र म-यम्
वि-धा-नम् दे-ह
र(क्)-क्ष-णे ।।६।।
म-हा(प्) प्र…भा-व
र(क्)-क्षे-यम्-
क्षु(द्)-द्रो-प(द्)-
द्र-व ना-शि-नी ।
प…र-मेष्-ठि
प-दोद्-भू-ता
क-थि-ता पूर्-व
सू-रि-भिः(ह्) ।।७।।
यश्-चै(य्)-वम्
कु-रु-ते र(क्)-क्षाम्-
प-र-मेष्-ठि
प-दैः(य्-ह्) स-दा ।
त(स्)-स्य न स्याद्
भ-यम् व्या-धि
रा-धि(श्)-श्चा-पि
क-दा-च-न ।।८।।
।। इति वज्रपंजर स्तोत्रम् ।।
श्री जैन रक्षा स्तोत्रम्
श्री जि-नम्
भक्-ति-तो न(त्)-त्वा-
त्रै-लो(क्)-क्याह्-ला-द
का…र-कम् ।
जै(य्)-न र(क्)-क्षा
म-हम् व(क्)-क्ष्ये-
दे-हि-नाम्
दे-ह र(क्)-क्ष-कम् ।।१।।
ओम् ह्रीं आ-दी(श्)-
श्व-रः(ह्) पा-तु-
शि…र-सि
सर्-व-दा म…म ।
ओम् ह्रीं श्रीम्
अ-जि-तो दे-वो-
भा-लम्
र(क्)-क्ष-तु सर्-वदा ।।२।।
ने(त्)-त्र-योः(ह्)
र(क्)-क्ष-को भू-यात्-
ओम् आम् क्रौम्
सम्-भ-वो जि-न:(ह्) ।
र(क्)-क्षेद्
घ्रा-णेन्-द्रि-ये ओम् ह्रीम्-
श्रीम् क्लीम् ब्लूम्
अ-भि-नन्-द-नः(ह्) ।।३।।
सु-जिह्-वे
सु-मु-खे पा-तु-
सु-म-तिः(ह्) प्र…
ण…वान्-वि-तः(ह्) ।
कर्…ण-योः(ह्)
पा-तु ओम् ह्रीम् श्रीम्
रक्-त:(ह्) पद्-म(प्)-
प्र-भः(ह्) प्र-भुः(ह्) ।।४।।
सु-पार्-श्व:(ह्)
सप्-त-म:(ह्) पा-तु(ग्)-
ग्री-वा-याम् ह्रीम्
श्रि-या(श्)-श्रि-तः(ह्) ।
पा-तु चन्-द्र(प्)-
प्र-भः(ह्) श्रीम् ह्रीम्-
क्रौम् पूर्-वस्-
कन्-ध-योर्-म-म ।।५।।
सु-वि-धिः(ह्)
शी-त-लो ना-थो-
र(क्)क्ष-को
क-र पं-क-जे ।
ओम् क्षाम् क्षीम् क्षूम्
यु-तो का-मम्,
चि-दा-नन्-द
म-यौ(व्) शु-भौ(व्) ।।६।।
श्रे-यां-सो
वा-सु पू(ज्)-ज्यश्-श च-
हृ-द-ये
स…द-यम् स-दा ।
भू-याद् र(क्)-क्षा
क-रो वा-रम्-
वा-रम् श्री प्र…
ण-वान्-वि-तः(ह्) ।।७।।
वि…म-लो ऽनन्-त
ना-थश् च-
मा-या बी-ज
स-मन्-वि-तो ।
उ-द-रे सुन्-द-रे
श(श्)-श्वद्-
र(क्)-क्षा-याः(ह्)
का-र-कौ(व्) मतौ(व्) ।।८।।
श्री धर्-म शान्-ति
ना-थौ(व्) च-
ना-भि-पम् के
रु-हे स-ताम् ।
ओम् ह्रीम् श्रीम् क्लीम्
हम् सं-युक्-तौ(व्)-
पु-नः(ह्) पा-ताम्
पु-नः(ह्) पु-नः(ह्) ।।९।।
श्री कुन्-थु अ-र
ना-थौ(व्) तु-
सु-गु-रु
सु-क-टी त-टे ।
भ-वे-ता
म-व-कौ(व्) भू-रि-
ओम् ह्रीम् क्लीम्
स-हि-तौ(व्) जिनौ(व्) ।।१०।।
मे पा-ताम्
चा-रु जं-घा-याम्-
श्री मल्-लि मु-नि
सु(व्)-व्र-तौ(व्) ।
ओम् ह्राम् ह्रीम् ह्रूम्,
त-तो ह्र:(ह्) ब्लूम्-
क्लीम् श्रीम् युक्-तौ(व्)
कृ-पा क-रौ(व्) ।।११।।
यत्-न-तो र(क्)
क्ष-कौ(व्) जा-नू(श्)-
श्री न-मि ने-मि
ना-थ-कौ(व्) ।
रा-जा रा-जी
म-ती मुक्-तौ(व्)-
प्र…ण-वा(क्) क्ष-र
पूर्-व-कौ(व्) ।।१२।।
श्री पार्-श्वे-श
म-हा-वी-रौ-
पा-ताम् माम्
ह्रौम् सु…मा-न…दौ(व्) ।
ओम् ह्रीम् श्रीम् च
तथा भ्रूम्-क्लीम्
ह्राम् हः(ह्) श्राम् श्रः(ह्)
यु-तौ(व्) जिनौ(व्) ।।१३।।
र(क्)-क्षा क-रा
य-थास्-था-ने-
भ-वन्-तु
जि-न ना…य-का ।
कर्-म(क्) क्ष-य
क-रा(ध्) ध्या-ता-
भी-ता-नाम् भ-य
वा…र-काः(ह्) ।।१४।।
जै(य्)-न र(क्)-क्षाम्
लि-खि(त्)-त्वे माम्-
मस्-त-के
य(स्)-स्तु धा…र-येत् ।
र-वि-वद् दी(प्)-
प्य-ते लो-के(स्)-
श्री-मान् वि(श्)-श्व(प्)-
प्रि-यो भ-वेत् ।।१५।।
त(स्)-स्यो(ग्)-ग्र-
रो-ग वे-ता-लाः(ह्)
शा-कि-नी भू-त-
रा(क्)-क्ष-साः(ह्) ।
ए-ते दो-षा:(ह्)
न दृ(ष्)-ष्यन्-ते-
र(क्)-क्ष-काश्
च भ-वन्-त्य-मी ।।१६।।
अ(ग्)-ग्नि सर्-प
भ-योत् पा-ता-
भू-पा-लाश् चौ-र
वि(ग्)-ग्र-हाः(ह्) ।
ए-ते दो-षा:(ह्)
प्र…ण(श्)-श्यन्-ति-
र(क्)-क्ष-काश्-
च भ-वन्-त्य-मी ।।१७।।
जै(य्)-न र(क्)-क्षा-
मि-माम् भक्-त्या(प्)-
प्रा-त रुत्-था-य
यः(ह्) प-ठेत् ।
इच्-छि-तान्
ल-भ-ते का-मान्-
सम्-प-दश्
च प-दे प-दे ।।१८।।
श्रा-व-णे शुक्-
ल-गे-ऽष्-ट(म्)-म्याम्-
प्रा-र(भ्)-भ्य(स्)-
तो(त्)-त्र मुत्-त-मम् ।
अ-भि-षे-कम्
जि-नेन्-द्रा-णाम्-
कुर्-याच् च
दि…व-साष्-ट-कम् ।।१९।।
ब्र-ह्म-चर्-यम्
वि-धा-त(व्)-व्य-
मे-क भुक्-तम्
त-थै-व च ।
शुचिना शु(भ्)-भ्र-
वस्-त्रे-ण-
वा-लं-का-रेण
शो…भ-नम् ।।२०।।
नरो वा-पि
त-था ना-री-
शुद्-ध भा-व
यु-तो-ऽपि सन् ।
दि-नम् दि-नम्
त-था कुर्-यात्-
जा(प्)-प्यम्
सर्-वार्-थ सिद्-धये ।।२१।।
ए-का-याम् तु
वि-धा-त(व्)-व्यम्-
उ(द्)-द्या-प-न
म-होत्-स-वम् ।
पू-जा-वि-धि
स-मा-युक्-तम्-
कर्-त(व्)-व्यम्
सज्-ज-नैर्-
ज-नैः(य्-ह्) ।।२२।।
।। इति जैन-रक्षा-स्तोत्रम् ।।
श्री सरस्वती-नाम स्तोत्रम्
स…र(स्)-स्व(त्)-त्याः(ह्)
प्र…सा-दे-न,
का(व्)-व्यम्
कुर्-वन्-ति मा…न-वाः(ह्) ।
तस्-मान् निश्-
चल भा…वे-न,
पू…ज-नी-या
स…र(स्)-स्व-ती ।।१।।
श्री सर्-व(ग्)-ज्ञ
मु-खोत् पन्-ना,
भा…र-ती
ब-हु भा-षि-णी ।
अ(ग्)-ज्ञा-न
ति-मि-रम् हन्-ति,
वि(द्)-द्या ब-हु-
वि…का-सि-नी ।।२।।
स…र(स्)-स्व-ती
म-या दृष्-टा,
दि(व्)-व्या क…म-ल
लो…च-ना ।
हं-सस्-कन्-ध
स-मा रू-ढा,
वी-णा पुस्-तक-
धा…रि-णी ।।३।।
प्र…थ-मम्
भा…र-ती ना-म,
द्वि-ती-यम् च
स…र(स्)-स्व-ती ।
तृ-ती-यम्
शा…र-दा दे-वी,
च-तुर्-थम्
हं-स गा…मि-नी ।।४।।
पञ्-च-मम्
वि-दु-षाम् मा-ता,
षष्-ठम् वा-गी(श्)-
श्व-री तथा ।
कु-मा-री
सप्-तमम् प्रोक्-तम्,
अष्-ट-मम् ब्र-ह्म-
चा…रि-णी ।।५।।
न-व-मम् च
ज-गन् मा-ता,
द-श-मम्
ब्रा-ह्मि-णी त-था ।
ए-का-द-शम्
तु(ब्) ब्र-ह्मा-णी,
द्वा-द-शम्
व…र-दा भ-वेत् ।।६।।
वा-णी(त्) त्र-यो-
द-शम्-ना-म,
भा-षा चै(य्)-व
च-तुर्…द-शम् ।
पं-च…द-शम्
श्रु-त दे-वी,
षो-ड-शम् गौर्-
नि-ग(द्)-द्य-ते ।।७।।
ए-ता-नि(श्)-
श्रु-त ना-मा-नि,
प्रा-त रुत्-था-य
यः(ह्) प-ठेत् ।
त(स्)-स्य सं-तु(ष्)-
ष्य-ति मा-ता,
शा…र-दा
व-र…दा भ-वेत् ।।८।।
स…र(स्)-स्व-ति !
न-मस्-तु(भ्)-भ्यम्,
व…र-दे ! का-म
रू-पि-णी ।
वि(द्)-द्या-रम्-भम्
क-रि(ष्)-ष्या-मि,
सिद्-धिर्
भ-व-तु मे स-दा ।।९।।
॥ इति श्रीसरस्वतीनाम स्तोत्रम् ॥
श्री शारदा स्तुति
(चौपाई)
जि-न व-रा…न-न
नी…र-ज निर्-ग-ते,
ग-ण धे-रै:(य्-ह्) पु-न
रा…द-र सं(श्)-श्रि-ते ।
स…क-ल सत्…त्व
हि-ता-य वि…ता-नि-ते,
त…द-नु तै(य्) रि-ति
हे ! कि-ल शा…र-दे ॥१॥
स…क-ल मा…न-व
मो-द वि-धा…यि-नि,
म…धु-र भा…षि-णि
सुन्…द-र रू…पि-णि ।
ग-त म-ले ! द्व-य
लो-क सु-धा…रि-णि,
म-म मु-खे व-स
पा…प वि-दा…रि-णि ॥२॥
अ-सि स-दा हि वि-ष-(क्)
क्ष-य का…रि-णि,
भु-वि कु-दृष्ट्-ह-त-ये-
ऽति वि-रा…गिणी ।
कु-रु कृ-पाम् क-रु-णे
ग-त मा…नि-नी ।
म-यि वि-भोः(ह्) प-द
पं-क-ज षट्-प-दे ॥३॥
उ…प-ल-जो नि-ज
भा-व म-हो य-दा,
सु-र स…यो-ग-त
आ-शु वि-हा-य सः(ह्) ।
क…न-क भा-व मु-पै(य्)-ति
स-मे-मि किम्,
न शु-चि भा-व म-हम्
त-व यो…ग-तः(ह्) ॥४॥
ज-ग-ति भा…र-ति !
ते(क्)-ऽक्षि यु-गम् ख-लु,
न-य मि-षे-ण कु-मार्-ग
र-ता ग-मम् ।
न-य-ति हा(स्)-स्य प-दम्
न त-दास्-म-यम्,
अ-यि ! व-चो-मृ-त
पूर्-ण स-रो व-रे ॥५॥
वृ-ष ज-ले-न व-रे-ण
वृ-षा प-गे,
श…म-य ता-प म-हो !
म-म दु(स्)-स-हम् ।
सु-ख मु-पै(य्)-ति
नि-जीय म…पूर्-व-कम्,
द्रु-त म-हम् लघु-
धी-रथ येन हि ॥६॥
शि-र-सि ते न-हि कृष्-ण
त-माः(ह्) क-चा:(ह्),
त्व-यि न ते नि-ल-यम्
प-रि ग(म्)-म्य वै(य्) ।
प…र-म ता…म-स-का
ब-हि रा…ग-ताः(ह्),
इ-ति स…र(स्)-स्व-ति !
हे ! कि-ल मे व-चः(ह्) ॥७॥
वि…ग-त कल्-म-ष
भा-व नि-के-त-ने,
त-व कृ-ता व-र
भक्-ति रि-यम् स-दा ।
वि…भ-व…दा शि-व…दा
प-रि भू-य-ता,
इ-ति म-मास्-ति शि-शोश्-
शु-भ का-म-ना ॥८॥
श-शि क-ले-व सि-ता-ऽसि
वि-निर्-म-ला,
वि…क-च-कम् ज-ज-
य(क्)-क्ष म-लो…च-ने ।
य-दि न मा-न-व
को-ऽति सु-खा-य-ते,
त्व-द…व-लो…क-न
मा(त्)-त्र त-या क-थम् ॥१॥
श-शि क-ला व…द-न(प्)-
प्र…भ-या जि-ता,
न…य-न हा-रि त-या
त-व शा…र-दे ।
स-प-दि वै(य्) ग-त
मा-न त-ये-ति सा,
न-ख मि-षे-ण त-वां(घ्)-घ्रि
यु-गं(श्)-श्रि-ता ॥१०॥
श्रु-ति यु-गम् त-व मा-न
मि-षे-ण वै(य्),
वि-त-थ मा-न मतम्
प-रि दू(ष्)-ष्य च ।
जि-न म-ते ग-दि-तम्
य-ति-भिः(ह्) प-रैर्
य-दि-ति सू-च-य
ती-ह व-रम् हि तत् ॥११॥
इ-ह स-दा-ऽऽस्व नि-तम्
शु-भ कर्-म-णि,
भ…व-तु मे च…र-णम्
च सु-वर्-त्-मि-नि ।
ज-ग-ति वन्-द्य-त
ए-व स…र(स्)-स्व-ती,
त-नु धि-या स…द-या
ह्-य-थ या म-या ॥१२॥
।। इति श्री शारदा स्तुति ।।
श्री सरस्वती स्तोत्र
चन्-द्रार्-क को-टि घ-टि-तोज्
ज्व-ल दि(व्)-व्य मूर्-ते !,
श्री-चन्-द्रि-का क-लि-त
निर्-म-ल शु(भ्)-भ्र वस्-त्रे ! ।
का-मार्-थ-दा-यि !
क-ल हं-स स-मा-धि रू-ढे !,
वा-गी(श्)-श्व-रि(प्) ! प्र-ति दि-नम्
म…म र(क्)-क्ष दे-वि ! ॥१॥
दे-वा सु-रेन्-द्र न-त मौ(व्)-लि
म-णि(प्) प्र-रो-चि,
श्री मं-ज-री नि-वि-ड रं-जि-त
पा-द-पद्-मे ! ।
नी-ला-लके ! प्र…म-द हस्-ति-
स-मा न-या-ने !,
वा-गी(श्)-श्व-रि(प्) ! प्र-ति दि-नम्
म…म र(क्)-क्ष दे-वि ! ॥२॥
के-यू-र हा-र म-णि कुण्(न्)-ड-ल
मु(द्)-द्रि-का(द्)-द्यैः(य्-ह्),
सर्-वाङ्-ग भू…ष-ण न-रेन्-द्र
मु-नीन्-द्र वन्-द्ये ! ।
ना-ना सु-रत्-न वर निर्-म-ल
मौ(व्)-लि युक्-ते !,
वा-गी(श्)-श्व-रि(प्) ! प्र-ति दि-नम्
म…म र(क्)-क्ष दे-वि !॥३॥
मं-जी-र कोत्-क-न-क कङ्-क-ण
किङ्-क-णी-नाम्,
काञ्-च्याश् च झं-कृ-त र-वे-ण
वि…रा-ज…मा-ने ! ।
सद्-धर्-म वा-रि नि-धि सं-त-ति
वर्-ध-मा-ने !,
वा-गी(श्)-श्व-रि(प्) ! प्र-ति दि-नम्
म…म र(क्)-क्ष दे-वि ! ॥४॥
कङ्-के-लि पल्-ल-व वि-निन्…
दि-त पा-णि यु(ग्)-ग्मे !,
पद्-मा…स-ने ! दि…व-स पद्-म
स-मा-न वक्-त्रे ! ।
जै-नेन्-द्र वक्-त्र भ-व दि(व्)-व्य
स-मस्-त भा-षे !,
वा-गी(श्)-श्व-रि(प्) ! प्र-ति दि-नम्
म…म र(क्)-क्ष दे-वि !॥५॥
अर्-धे-न्दु मण्-(न्)-डि-त ज-टा
ल-लि-त(स्)-स्व-रू-पे !,
शास्-त्र(प्) प्र…का-शि-नि !
स-मस्-त क-ला-धि ना-थे ! ।
चिन्-मु(द्)-द्रि-का ज-प…स-रा…
भ-य पुस्-त काङ्-के !,
वा-गी(श्)-श्व-रि(प्) ! प्र-ति दि-नम्
म…म र(क्)-क्ष दे-वि ! ॥६॥
डिण्(न्)-डी-र पिण्(न्)-ड हि-म शङ्-ख
सि-ता(भ्)-भ्र…हा-रे !,
पूर्-णेन्दु बिम्-ब रु-चि शो-भि-त
दि(व्)-व्य गा(त्)-त्रे ! ।
चाञ्-च(ल्)-ल्य मा-न मृ-ग-शा-व
ल-ला-ट ने(त्)-त्रे !,
वा-गी(श्)-श्व-रि(प्) ! प्र-ति दि-नम्
म…म र(क्)-क्ष दे-वि ! ॥७॥
पू(ज्)-ज्ये प-वि(त्)-त्र क…र-णोन्-
न-त का-म रू-पे !,
नि(त्)-त्यम् फ-णीन्-द्र ग-रु-डा…
धि-प किन्-न-रेन्-द्रै:(य्-ह्) ।
वि(द्)-द्या ध-रेन्-द्र सु-र य(क्)-क्ष
स-मस्-त -वृन्-द्रै:(य्-ह्),
वा-गी(श्)-श्व-रि(प्) ! प्र-ति दि-नम्
म…म र(क्)-क्ष दे-वि ! ॥८॥
॥ इति श्रीसरस्वती स्तोत्रम् ॥
श्री मंगल पंचक स्तोत्र
गु-ण रत्-न भू-षा
वि-ग-त दू-षाः(ह्)
सौ(म्)-म्य भा-व
नि-शा…क-राः(ह्) ।
सद्-बो-ध भा-नु
वि-भा वि…भा-
सि-त दिक्-च-या
वि-दु…षां(व)-व-राः(ह्) ॥
निः(ह्)-सीम सौ(ख्)-ख्य-
स…मू-ह मण्(न्)-डि-त-
यो-ग खण्(न्)-डि-त-
र-ति व-राः(ह्) ।
अर्-हन्-त इ-ह
कुर्-वन्-तु मं…ग-ल
म(त्)-त्र वी-र-
जि-ने(श्)-श्व-रा:(ह्) ॥१॥
सद्-ध्या-न ती(क्)-क्ष्ण
कृ…पा-ण धा-रा
नि…ह-त कर्-म
क-दम्-ब-काः(ह्) ।
दे-वेन्-द्र वृन्-द
न-रेन्-द्र वन्-द्या:(ह्)
प्राप्-त सु-ख
नि…कुरम्-ब-काः(ह्) ।।
यो-गीन्-द्र यो-ग
नि…रू-प णी-याः(ह्),
प्राप्-त बो-ध
क…ला-प-काः(ह्) ।
कुर्-वन्-तु मं…ग-ल
म(त्)-त्र ते
सिद्-धा:(ह्) स-दा
सु-ख दा…य-काः(ह्) ॥२॥
आ…चा-र पञ्-च-क
च-र-ण चा…र-ण
चुञ्-च-वः(ह्)
स-म-ता ध-रा:(ह्) ।
ना-ना त-पो भ-र
हे-ति हा…पि-त
कर्-म-काः(ह्)
सु-खि…ता…क-राः(ह्) ॥
गुप्-ति(त्)-त्र-यी
प-रि शी…ल-ना-दि
वि…भू-षि-ता
व-द…तां(व्)-व-राः(ह्) ।
कुर्-वन्-तु मं…ग-ल
म(त्)-त्र ते
श्री सू…र-योर्-ऽजि-त
शम्-भ-राः(ह्) ॥३॥
द्र(व्)-व्यार्-थ भे-द
वि…भिन्-न श्रु-त भ-र
पूर्-ण तत्-त्व
नि…भा-लि-नो ।
दुर्-यो-ग यो-ग
नि…रो-ध द(क्)क्षाः(ह्)
स…क-ल गु-ण
व-र जा-लि-नः(ह्) ।।
कर्-त(व्)-व्य दे…
श-न तत्-प-रा
वि(ग्)-ज्ञा-न गौ…
र-व शा-लि-नः(ह्) ।
कुर्-वन्-तु मं…ग-ल
म(त्)-त्र ते
गु-रु दे-व दी…
धि-ति मा-लि-नः(ह्) ॥४॥
सं…य-म स-मि(त्)-त्या-
व(श्)-श्य-का
प-रि…हा-णि गुप्-ति
वि…भू-षि-ताः(ह्) ।
पञ्-चा(क्)-क्ष दान्-ति
स-मु(द्)-द्य-ताः(ह्)
स…म-ता सु-धा
प-रि…भू-षि-ताः(ह्)
भू पृष्-ठ विष्-
ट-र शा-यि-नो
वि-वि-धर्-द्-धि वृन्-द
वि…भू-षि-ताः(ह्) ।
कुर्-वन्-तु मं…ग-ल
म(त्)-त्र ते
मु…न-यः(ह्) स-दा
श-म भू-षि-ताः(ह्) ॥५॥
।। इति मंगल पंचक स्तोत्र ॥
श्री शान्ति नाथ स्तवन
स-म(ग्)-ग्र तत्-त्व
दर्-प-णम्,
वि-मुक्-ति मार्-ग
घो…ष-कम् ।
क…षा-य मो-ह
मो…च-कम्,
न…मा-मि शान्-ति
जि-न…व-रम् ॥१॥
त्रि…लो-क वन्-द्य
भू…ष-णम्,
भ-वाब्-धि नी-र
शो…ष-णम् ।
जि-तेन्-द्रि-यम्
अ-जम् जि-नम्,
न…मा-मि शान्-ति
जि-न…व-रम् ॥ २॥
अ-खण्(न्)-ड खण्(न्)-ड
गु-ण ध-रम्,
प्र…च-ण्(न्)-ड का-म
खण्(न्)-ड-नम् ।
सु…भ(व्)-व्य पद्-म
दि-न…क-रम्
न…मा-मि शान्-ति
जि-न…व-रम् ॥३॥
ए-कान्-त वा-द
म-त…ह-रम्,
सु…स्या(द्)-द्वा-द
कौ…श-लम् ।
मु-नीन्-द्र वृन्-द
से…वि-तम्,
न…मा-मि शान्-ति
जि-न…व-रम् ॥४॥
नृ-पेन्-द्र च(क्)-क्र
मण्(न्)-ड-नम्
प्र…कर्-म च(क्)-क्र
चू…र-णम् ।
सु…धर्-म च(क्)-क्र
चा…ल-कम्,
न…मा-मि शान्-ति
जि-न…व-रम् ॥५॥
अ(ग्) ग्रन्-थ नग्-न
के…व-लम्,
सु…मो(क्)-क्ष धा-म
के…त-नम् ।
अ-निष्-ट घ-न
प्र…भञ्-ज-नम्,
न…मा-मि शान्-ति
जि-न…व-रम् ॥६॥
म-हा(श्) श्र…म-ण
म-किञ्-च-नम्,
अ-का-म का-म
प-द ध-रम् ।
सु…तीर्-थ कर्-तृ
षो…ड-शम्,
न…मा-मि शान्-ति
जि-न…व-रम् ॥७॥
म-हा(व्)-व्रतन्
ध-रम् व-रम्
द-या क्ष-मा
गु-णा…क-रम् ।
सु…दृष्-टि ज्ञा-न
व्र-त ध-रम्,
न…मा-मि शान्-ति
जि-न…व-रम् ॥८॥
॥ इति शान्तिनाथ स्तवन ॥
उपसर्गहर
श्री पार्श्वनाथ स्तोत्र
उ…व-सग्-ग ह-रम् पा-सम्,
पा-सम् वन्-दा-मि
कम्-म घ-ण मुक्-कम् ।
वि…स-ह…र वि…स-निन्…ना-सम्,
मं…ग-ल कल्-ला-ण
आ-वा-सम् ॥१॥
वि…स-ह…र फु…लिं-ग मन्-तम्,
कं-ठे धा…र-इ
जो स-या मणुओ ।
त(स्)-स्स ग-ह रो-ग मा-री,
दुट्-ठ ज-रा जन्-ति
उ…व-सा-मम् ॥२॥
चिट्-ठ उ-दू-रे मन्-तो,
तु-झ प…णा-मो वि
ब-हु फ-लो हो-इ ।
न-र ति-रि-ए सु-वि जी-वा
पा-वन्-ति
न दुक्-ख रो-गम् च ॥३॥
तु-ह सम्-मत्-ते लद्-धे,
चिन्-ता…म-णि
कप्-प…पा-य बब्-भ…हि-ए ।
पा-वन्-ति अ-विग्-घे-ण
जी-वा अ-य…रा…
म-रम् ठा-णम् ॥४॥
ॐ अ…म-र त-रु का-म…धे-णु
चिन्-ता…म-णि
का-म कुम्-भ मा-ई-ए ।
सि-रि पा-स ना-ह से-वा
ग-या-णम् सव्-वे
वि दा-सत्…तम् ॥५॥
ॐ ह्रीम् श्रीम् ऐम् ॐ तु-ह
दन्-स-णे-ण सा-मि-य,
प-णा…से-ई
रो-ग सो-ग दो-हग्-गम् ।
कप्-प त-रु मि-व जा-इ,
ॐ तु-ह दन्-स-णे-ण
स…फ-ल हे-उ ॐ स्वा-हा ॥६॥
ॐ ह्रीम् न-मि…ऊ-ण प…ण-व,
स-हि-यम् मा-या
बी-ए-ण ध-र-णि ना-गिन्-द ।
सि-री का-म…रा-य क-लि-यम्,
पा-स जि-णन्-द
न-मस्-सा-मि ॥७॥
ॐ ह्रीम् श्रीम् पा-स वि…स-ह…र
विज्-जा मन्-ते
झा-ण झा-एज्-जा ।
ध…र-णे प-उ…मा दे-वी,
ॐ ह्रीम् र्-क्ष्म्ल्-व्यूम् स्वा-हा ॥८॥
ॐ थु-णे-मि पा-सम्,
ॐ ह्रीम् प-ण-मा-मि
प…र-म भत्-ती-ए ।
अट्-ठक्…ख-र ध-र…णिन्-दो,
प-उ…मा…व-इ
प-य…डि-या कित्-ती ॥९॥
ॐ नट्…ठट्-ठ म-यट्-ठा-णे,
पणट्-ठ कम्-मट्-ठ
नट्-ठ सं-सा-रे ।
प…र-मट्-ठ निट्-ठि अट्-ठे,
अट्-ठ गु-णा…
धी…स-रम् वन्-दे ॥१०॥
इ-ह सन्…थु-ओ म-हा…य-स !
भत्-तिब्…भ-र
निब्…भ-रे-ण हि…य-ए-ण ।
ता दे-व ! दिज्-ज बो-हिं,
भ-वे भ-वे
पा-स जि-ण चन्-द ॥११॥
।। इति उपसर्गहर
श्री पार्श्वनाथ स्तोत्र ।।
चतुर्विंशति तीर्थंकर स्तोत्र
आचार्य माघनन्दि
विरचित
वृ…ष-भम् त्रि…भु…व-न
प-ति श-त वन्-द्यम्,
मन्-द-र गि-रि मि-व
धी-र म-निन्-द्यम् ।
वन्-दे म…न-सि-ज
ग-ज मृ-ग…रा-जम्,
रा-जि-त त-नु
म-जि-तम् जि-न रा-जम् ॥१॥
सम्-भ-व दुज्-ज्व-ल
गु-ण म-हि…मा-नम्,
सम्-भ-व जि-न प-ति,
म(प्)-प्र-ति…मा-नम् ।
अ-भि…नन्-द-न
मा…नन्-दि-त लो-कम्,
वि(द्)-द्या लो-कि-त
लो-का…लो-कम् ॥२॥
सु…म-तिम् प्र…श-मि-त
कु…न-य स-मू-हम्,
निर्…द-लि-ता…खि-ल
कर्-म स-मू-हम् ।
वन्-दे ते पद्-म(प्)-
प्र-भ दे-वम्,
दे-वा…सु-र…न-र
कृ-त प-द से-वम् ॥३॥
से…व-क मु-नि ज-न
सु-र त-रु पार्-श्वम्,
प्र…ण-मा-मि(प्) प्र-थि-तम्
च सु-पार्-श्वम् ।
त्रि…भु…व-न ज-न
न-य…नोत्-प…ल चन्-द्रम्,
चन्-द्र(प्)-प्र-भ
म…प-वर्-जि-त तन्-द्रम् ।।४।।
सु…वि-धिम् वि-धु
ध-व…लोज्-ज्व-ल कीर्-तिम्,
त्रि…भु…व-न ज-न
प-ति कीर्-तित मूर्-तिम् ।
भू-तल प-ति नु-त
शी…त-ल ना-थम्,
ध्या-न म-हा…न-ल
हु-त र-ति ना-थम् ॥५॥
स्पष्-टा नन्-त
च-तुष्-टय नि-ल-यम्,
श्रे-यो जि-न प-ति
म-प…ग-त वि…ल-यम् ।
श्री व-सु पू(ज्)-ज्य
सु-तम् नु-त पा-दम्
भ(व्)-व्य ज-न(प्)-प्रि-य
दि(व्)-व्य नि-ना-दम् ॥६॥
को…म-ल क…म-ल
द-ला…य-त ने(त्)-त्रम्,
वि…म-लम् के…व-ल
स(स्)-स्य सु(क्)-क्षे(त्)-त्रम् ।
निर्-जि-त कन्-तु
म-नन्-त जि-ने-शम्,
वन्-दे मुक्-ति
व-धु प…र-मे-शम् ॥७॥
धर्-मम् निर्-म-ल
शर्-मा…पन्-नम्,
धर्-म प-रा…य-ण
ज…न-ता श…र-णम् ।
शान्-तिम् शान्-ति
क-रम् ज-न…ता-या,
भक्-ति भ-र(क्)-क्र-म
क…म-ल न-ता-याः(ह्) ॥८॥
कुन्-थु गु-ण म-णि
रत्-न क-रण्(न्)-डम्,
सं-सा…राम्-बु-धि
त…र-ण त-रण्(न्)-डम् ।
अ-म-री ने(त्)-त्र
च-को-री चन्-द्रम्,
अ-र प…र-मम्
प-द वि…नु-त म-हेन्-द्रम् ॥९॥
उद्-ध-त मो-ह
म-हा भ-ट मल्-लम्,
मल्-लिम् फुल्-ल…श-रम्
प्र-ति मल्-लम् ।
सु(व्)-व्र-त म-प…ग-त
दो-ष नि-का-यम्,
च…र-णाम्-बु-ज नु-त
दे-व नि-का-यम् ॥१०॥
नौ(व्)-मि न-मि गु-ण
रत्-न स-मु(द्)-द्रम्,
यो-गि नि…रु-पि-त
यो-ग स-मु(द्)-द्रम् ।
नी-ल(श्)-श्या…म-ल
को…म-ल गा(त्)-त्रम्,
ने-मि(स्)-स्वा-मि
न-मे-नो-दा(त्)-त्रम् ॥११॥
फ-णि फ-ण-मण्-(न्)ड-प-
मण्-(न्)डि-त दे-हम्,
पार्-श्वम् नि-ज हि-त
ग-त सं-दे-हम् ।
वी-र म…पा-र
च-रि(त्)-त्र पवि(त्)त्रम्,
कर्-म म-हि रु-ह
मू-ल ल-वि(त्)-त्रम् ॥१२॥
सं-सा-रा(प्) प्र-ति(प्)
प्र…म-ति बो-धम्,
प-रि निष्-क्र-म-णम्
के…व-ल बो-धम् ।
प-रि नि…वृत्-ति सु-ख
बो-धि-त बो-धम्,
सा-रा सा-र वि…चा-र
वि…बो-धम् ॥१३॥
वन्-दे मन्-द-र
मस्-त-क पी-ठे,
कृ-त जन्-मा-भि…
ष-वम् नु-त पी-ठे ।
दर्-श-नम् त-व
लब्-धि वि…क…र-णम्,
के…व-ल बो-धा…मृ-त
भ-व त…र-णम् ॥१४॥
अ…न-णु गु-ण
नि…बद्-ध
मर्-ह-ताम्
मा-घ…नन्-दि ।
प्र-ति र-चि-त
सु…वर्-णा…
ने-क पुष्-प(व्)-
व्र-जा-नाम् ॥
स भ…व-ति
ज-य…मा-लाम्
यो वि-धत्-ते(स्)-
स्व कण्(न्)-ठे ।
प्रि-य प-ति
र…म-र(श्)-श्री
मो(क्)-क्ष ल(क्)-क्ष्मी
व-धू-नाम् ॥१५॥
।। इति चतुर्विंशति तीर्थंकर स्तोत्र ।।
श्री ध्यान-सूत्राणि
*प्रथम अधिकार*
रा-ग(द्)-द्वे-ष-मोह
क्रोध-मान-माया-लोभ
पञ्-चेन्-द्रिय-विषय-व्यापार
मनो-वचन-काय-कर्म
भाव-कर्म द्रव्य-कर्म नो-कर्म
ख्याति-पूजा-लाभ
दृष्ट श्रु-तानु-भूत
भोगा-कां(क्)-क्षा-रूप निदान
माया-मिथ्यात्व शल्य(त्)-त्रय
गा…र-व(त्)-त्रय
दंड(त्)-त्रयादि
विभाव-परि-णाम
शू(न्)-न्यो-ऽहम् ॥१॥
निज निरञ्-जन
स्व-शुद्धात्म
सम्यक्-श्रद्धान
ज्ञाना-नुष्ठान रूप
अभेद रत्न(त्)-त्रयात्-मक
निर्-विकल्प समाधि संजात
वी-त-राग सह-जानन्द
सुखानु-भूति रूप मात्र लक्षणेन
स्व-संवेदन ज्ञान
सम्यक् प्राप्-त्या भरित
विज्ञानेन गम्य
प्राप्-त्या भरित
अवस्थो-ऽहम् ॥२॥
सहज शुद्ध
पारि-णा-मिक भाव
स्व-भावो-ऽहम् ॥३॥
सहज शुद्ध
ज्ञाना-नन्द-एक
स्व-भावो-ऽहम् ॥४॥
आत्म-निर्-भरा-नन्द
स्व-रूपो-ऽहम् ॥५॥
चित्-कला
स्व-रूपो-ऽहम् ॥६॥
चिन्-मुद्रां-कित-
निर्-विभाग
स्व-रूपो-ऽहम् ॥७॥
चिन्-मात्र मूर्ति
स्व-रूपो-ऽहम् ॥८॥
चैतन्य रत्-नाकर
स्व-रूपो-ऽहम् ॥९॥
चैतन्य-अमर द्रुम
स्व-रूपो-ऽहम् ॥१०॥
चैतन्य-अमृत-आहार
स्व-रूपो-ऽहम् ॥११॥
चैतन्य रस रसायन
स्व-रूपो-ऽहम् ॥१२॥
चैतन्य चिह्न
स्व-रूपो-ऽहम् ।।१३।।
चैतन्य कल्याण वृक्ष
स्व-रूपो-ऽहम् ॥१४॥
चैतन्य पुञ्ज
स्व-रूपो-ऽहम् ॥१५॥
ज्ञान ज्योति
स्व-रूपो-ऽहम् ॥१६॥
ज्ञानामृत प्रवाह
स्व-रूपो-ऽहम् ॥१७॥
ज्ञानार्-णव
स्व-रूपो-ऽहम् ॥१८॥
निरुपम-अलेप
स्व-रूपो-ऽहम् ॥१९॥
नि-र-वद्य
स्व-रूपो-ऽहम् ॥२०॥
शुद्ध-चिन्मात्र
स्व-रूपो-ऽहम् ॥२१॥
शुद्ध अखण्ड एक मूर्त
स्व-रूपो-ऽहम् ॥२२॥
अनन्त ज्ञान
स्व-रूपो-ऽहम् ॥२३॥
अनन्त दर्शन
स्व-रूपो-ऽहम् ॥२४॥
अनन्त सुख
स्व-रूपो-ऽहम् ॥२५॥
अनन्त शक्ति
स्व-रूपो-ऽहम् ॥२६॥
सह-जानन्द
स्व-रूपो-ऽहम् ॥२७॥
प..र-मानन्द
स्व-रूपो-ऽहम् ॥२८॥
परम ज्ञानानन्द
स्व-रूपो-ऽहम् ।।२९॥
सदानन्द
स्व-रूपो-ऽहम् ॥३०॥
चिदानन्द
स्व-रूपो-ऽहम् ॥३१॥
निजानन्द
स्व-रूपो-ऽहम् ॥३२॥
निज निरंजन
स्व-रूपो-ऽहम् ॥३३॥
सहज सुखानन्द
स्व-रूपो-ऽहम् ॥३४॥
नित्यानन्द
स्व-रूपो-ऽहम् ॥३५॥
शुद्धात्म
स्व-रूपो-ऽहम् ॥३६॥
परम ज्योति
स्व-रूपो-ऽहम् ॥३७॥
स्वात्-मो-प-लब्धि
स्व-रूपो-ऽहम् ॥३८॥
शुद्धात्मानु-भूति
स्व-रूपो-ऽहम् ॥३९॥
शुद्धात्म संवित्-ति
स्व-रूपो-ऽहम् ॥४०॥
भूतार्थ
स्व-रूपो-ऽहम् ॥४१॥
पर-मात्म
स्व-रूपो-ऽहम् ॥४२॥
निश्चय-पञ्चाचार
स्व-रूपो-ऽहम् ॥४३॥
समय-सार
स्व-रूपो-ऽहम् ॥४४॥
अध्यात्म-सार
स्व-रूपो-ऽहम् ॥४५॥
परम-मंगल
स्व-रूपो-ऽहम् ॥४६॥
पर-मोत्-तम
स्व-रूपो-ऽहम् ॥४७॥
परम
श…र-णो-ऽहम्।॥४८॥
परम केवल ज्ञान उत्पत्ति कारण-
स्व-रूपो-ऽहम् ॥४९॥
सकल कर्म क्षय कारण
स्व-रूपो-ऽहम् ॥५०॥
परम अद्वैत-
स्व-रूपो-ऽहम् ॥५१॥
परम स्वाध्याय
स्व-रूपो-ऽहम् ॥५२॥
परम समाधि-
स्व-रूपो-ऽहम् ॥५३॥
परम स्वास्थ्य
स्व-रूपो-ऽहम् ॥५४॥
परम भेद ज्ञान
स्व-रूपो-ऽहम् ॥५५॥
परम स्व संवेदन
स्व-रूपो-ऽहम् ॥५६॥
परम सम रसिक भाव
स्व-रूपो-ऽहम् ॥५७॥
क्षायिक सम्यक्त्व
स्व-रूपो-ऽहम् ॥५८॥
केवल ज्ञान
स्व-रूपो-ऽहम् ॥५९॥
केवल दर्शन-
स्व-रूपो-ऽहम् ॥६०॥
अनन्त वीर्य
स्व-रूपो-ऽहम् ॥६१॥
परम सूक्ष्म
स्व-रूपो-ऽहम् ॥६२॥
अव-गाहन
स्व-रूपो-ऽहम् ॥६३॥
अव्या-बाध
स्व-रूपो-ऽहम् ॥६४॥
अष्ट-विध-कर्म
रहितो-ऽहम् ॥६५॥
नि-रञ्जन
स्व-रूपो-ऽहम् ॥६६॥
अष्ट गुण
सहितो-ऽहम् ॥६७॥
कृत-कृत्यो-ऽहम् ॥६८॥
लोकाग्र-वासी
स्व-रूपो-ऽहम् ॥६९॥
अनु-पमो-ऽहम् ॥७०॥
अचिन्त्यो-ऽहम् ॥७१॥
अ-तर्-क्यो-ऽहम् ॥७२॥
अ-प्रमेय
स्व-रूपो-ऽहम् ॥७३॥
अति-शय
स्व-रूपो-ऽहम् ॥७४॥
अक्षय
स्व-रूपो-ऽहम् ॥७५॥
शाश्वतो-ऽहो ॥७६॥
शुद्ध
स्व-रूपो-ऽहम् ॥७७॥
सिद्ध
स्व-रूपो-ऽहम् ॥७८॥
सो-ऽहम् ॥७९॥
घाति चतुष्टय
रहितो-ऽहम्॥८०॥
अष्टा-दश-दोष
रहितो-ऽहम् ॥८१॥
पञ्च-कल्याणक
अंकितो-ऽहम् ॥८२॥
अष्ट महा प्रतिहार्य
विशिष्टो-ऽहम् ॥८३॥
चतुस्-त्रिंशत् अतिशय
समेतो-ऽहम् ॥८४॥
शतेन्द्र वृन्द वंद्य पादा-रविन्द
वन्दो-ऽहम् ॥८५॥
विशिष्टा-नन्त-चतुष्टय
समव-सरणादि विभूति रूप
अन्तरंग बहिरंग श्री
समेतो-ऽहम् ॥८६॥
परम कारुण्य रसो-पेत
सर्व भाषात्मक
दिव्यध्वनि
स्व-रूपो-ऽहम् ॥८७॥
कोट्-यादित्य प्रभा भावित
परमौदारिक दिव्य
शरीरो-ऽहम् ॥८८॥
परम
पवित्रो-ऽहम् ॥८९॥
परम
मं-गलो-ऽहम् ॥९०॥
त्रि-जगद्-गुरु
स्व-रूपो-ऽहम् ॥९१॥
स्वयं-भू-रहम् ॥९२॥
शाश्वतो-ऽहम् ॥९३॥
जगत्-त्रय-काल-त्रय वर्ति
सकल-पदार्थ-
युगपद् अवलोकन समर्थ
सकल विमल केवल ज्ञान
स्व-रूपो-ऽहम् ॥९४॥
विशद अखण्ड एक
प्रत्यक्ष प्रतिभास-मय
सकल विमल केवल दर्शन
स्व-रूपो-ऽहम् ॥९५॥
अति-शयाति-शय मूर्त
अनन्त सुख-
स्व-रूपो-ऽहम् ॥९६॥
अवार्य वीर्य अनन्त बल
स्व-रूपो-ऽहम् ॥९७॥
अतीन्द्-द्रियाति-शय अमूर्तिक
स्व-रूपो-ऽहम् ॥९८॥
अचिंत्य अनन्त गुण
स्व-रूपो-ऽहम् ॥९९॥
निर्दोष परमात्म
स्व-रूपो-ऽहम् ॥१००॥
*द्वितीय अधिकार*
ज्ञानावरणादि
मूलोत्-तर रूप सकल कर्म
वि-निर्-मुक्तो-ऽहम् ॥१॥
सकल-विमल-केवल
ज्ञानादि-गुण समेतो-ऽहम् ॥२॥
निष्क्रिय
टंकोत्कीर्ण
ज्ञायक एक
स्व-रूपो-ऽहम् ॥३॥
किञ्चिन्-न्यून
उत्तम चरम शरीर
प्रमाणो-ऽहम् ॥४॥
अमूर्तो-ऽहम् ॥५॥
अखण्ड शुद्ध
चिन्-मूर्ति-रहम् ॥६॥
निर्-व्यग्र
सह-जानन्द
सुख-मयो-ऽहम् ॥७॥
शुद्ध जीव
घना-ऽऽकारो-ऽहम् ॥८॥
नित्यो-ऽहम् ॥९॥
निष्-कलंको-ऽहम् ॥१०॥
उर्-ध्व-गति
स्व-भावो-ऽहम् ॥११॥
जगत्-त्रय
पूज्यो-ऽहम् ॥१२॥
लोकाग्र-
निवासो-ऽहम् ॥१३॥
त्रि-जगद्-
वन्दितो-ऽहम् ॥१४॥
अनन्त-ज्ञान
स्व-रूपो-ऽहम् ॥१५॥
अनन्त दर्शन
स्व-रूपो-ऽहम् ॥१६॥
अनन्त वीर्य
स्व-रूपो-ऽहम् ॥१७॥
अनन्त सुख
स्व-रूपो-ऽहम् ॥१८॥
अनन्त गुण
स्व-रूपो-ऽहम् ॥१९॥
अनन्त शक्ति
स्व-रूपो-ऽहम् ॥२०॥
अनन्तानन्त
स्व-रूपो-ऽहम् ॥२१॥
निर्वेद
स्व-रूपो-ऽहम् ॥२२॥
निर्मोह
स्व-रूपो-ऽहम् ॥२३॥
निरा-मय
स्व-रूपो-ऽहम् ॥२४॥
निरा-युष्क
स्व-रूपो-ऽहम् ॥२५॥
निरायध
स्व-रूपो-ऽहम् ॥२६॥
निर्-नाम
स्व-रूपो-ऽहम् ॥२७॥
निर् गोत्र
स्व-रूपो-ऽहम् ॥२८॥
निर्-विघ्न
स्व-रूपो-ऽहम् ॥२९॥
निर्-गति
स्व-रूपो-ऽहम् ॥३०॥
निरिन्-द्रिय
स्व-रूपो-ऽहम् ॥३१॥
निष्काय
स्व-रूपो-ऽहम् ॥३२॥
निर्-योग
स्व-रूपो-ऽहम् ॥३३॥
निज शुद्धात्म स्मरण
निश्चय सिद्धो-ऽहम् ॥३४॥
परम ज्योति
स्व-रूपो-ऽहम् ॥३५॥
निज निरञ्-जन
स्व-रूपो-ऽहम् ॥३६॥
चिन्मय
स्व-रूपो-ऽहम् ॥३७॥
ज्ञानानन्द
स्व-रूपो-ऽहम् ॥३८॥
*तृतीय अधिकार*
व्यवहार निश्चय नय
पञ्चाचार
परम दया रस परिणति
पञ्च प्रकार संसार
सा-गरोत्-तरण-
कारण भूत
पूत-पोत पात्र रूप
निज निरञ्जन
चित्-स्व-भावना
प्रिय चतुर्-वर्ण
चक्र वर्-त्या-चार्य परमेष्ठि
स्व-रूपो-ऽहम् ॥१॥
निज नित्यानन्द एक तत्त्व भाव
स्व-रूपो-ऽहम् ॥२॥
सकल विमल केवल ज्ञान
स्व-रूपो-ऽहम् ॥३॥
दण्ड(त्)-त्रय खण्डित
अखण्डित चित्-पिण्ड-
स्व-रूपो-ऽहम् ॥४॥
चतुर्-गति संसार दूर
स्व-रूपो-ऽहम् ॥५॥
निश्चय पञ्चाचार
स्व-रूपो-ऽहम् ॥६॥
भूतार्थ षडा-वश्यक
स्व-रूपो-ऽहम् ॥७॥
सप्त भय वि…प्र…मुक्-त
स्व-रूपो-ऽहम् ॥८॥
विशिष्ट गुण पुष्ट
स्व-रूपो-ऽहम् ॥९॥
नव केवल लब्धि
स्व-रूपो-ऽहम् ॥१०॥
अष्ट विध कर्म कलंक रहित
स्व-रूपो-ऽहम् ॥११॥
अष्टा-दश स्वरूप सम्बोधन
पञ्च दोष रहित
स्व-रूपो-ऽहम् ॥१२॥
सप्त नय व्यति रिक्त
स्व-रूपो-ऽहम् ॥१३॥
निश्चय-व्यवहार
अष्ट विध ज्ञानाचार
स्व-रूपो-ऽहम् ॥१४॥
अष्ट विध दर्शनाचार
स्व-रूपो-ऽहम् ॥१५॥
द्वादश विध तपाचार
स्व-रूपो-ऽहम् ॥१६॥
पञ्च विध वीर्या-चार
स्व-रूपो-ऽहम् ॥१७॥
त्रयोदश विध चारित्रा-चार
स्व-रूपो-ऽहम् ॥१८॥
क्षायिक ज्ञान
स्व-रूपो-ऽहम् ॥१९॥
क्षायिक दर्शन
स्व-रूपो-ऽहम् ॥२०॥
क्षायिक चारित्र
स्व-रूपो-ऽहम् ॥२१॥
क्षायिक सम्यक्त्व
स्व-रूपो-ऽहम् ॥२२॥
क्षायिक पञ्च लब्धि
स्व-रूपो-ऽहम् ॥२३॥
परम शुद्ध चिद्रूप
स्व-रूपो-ऽहम् ॥२४॥
विशुद्ध चैतन्य
स्व-रूपो-ऽहम् ॥२५॥
शुद्ध-चित्-काय
स्व-रूपो-ऽहम् ॥२६॥
निज जीव तत्त्व
स्व-रूपो-ऽहम् ॥२७॥
शुद्ध जीव पदार्थ-
स्व-रूपो-ऽहम् ॥२८॥
शुद्ध जीव द्रव्य
स्व-रूपो-ऽहम् ॥२९॥
शुद्ध जीवास्-ति-काय-
स्व-रूपो-ऽहम् ॥३०॥
अखंड शुद्ध ज्ञान एक
स्व-रूपो-ऽहम् ॥३१॥
स्वाभाविक ज्ञान दर्शन
स्व-रूपो-ऽहम् ॥३२॥
अन्-तरंग रत्न(त्)-त्रय
स्व-रूपो-ऽहम् ॥३३॥
अनन्त चतुष्टय
स्व-रूपो-ऽहम् ॥३४॥
पञ्चम भाव
स्व-रूपो-ऽहम् ॥३५॥
नय निक्षेप प्रमाण विदूर
स्व-रूपो-ऽहम् ॥३६॥
सप्त भय वि…प्र…मुक्-त
स्व-रूपो-ऽहम् ॥३७॥
अष्ट विध कर्म निर्-मुक्त-
स्व-रूपो-ऽहम् ॥३८॥
अ-विचलित शुद्ध चिदानन्द
स्व-रूपो-ऽहम् ॥३९॥
अद्वैत परम आह्लाद सुख
स्व-रूपो-ऽहम् ॥४०॥
।। इति श्री ध्यान-सूत्राणि ।।
श्री भावना द्वात्रिंशतिका
स(त्)-त्वे-षु मै(त्)-त्रीम्
गु-णि-षु(प्) प्र…मो-दम्,
क्लिष्-टे-षु जी-वे-षु
कृ-पा प-र(त्)-त्वम् ।
मा(ध्)-ध्यस्-स्थ-भावम्
वि…प-री-त वृत्-तौ(व्),
स-दा म-मात्-मा
वि…द-धा-तु दे-व ॥१।।
श-री…र-तः(ह्) कर्-तु-
म…नन्-त शक्-तिम्,
वि…भिन्-न मात्-मा-
न…म-पास्-त दो-षम् ।
जि-नेन्-द्र को-षा-
दि-व खड्-ग यष्-टिम्,
त-व(प्) प्र…सा-दे-न
म-मास्-तु शक्-ति:(ह्) ॥२।।
दुः(क्)-खे सु-खे
वै…रि-णि बन्-धु वर्-गे,
यो-गे वि…यो-गे
भ…व-ने व-ने वा ।
नि-रा…कृ-ता…शे-ष
म-म(त्)-त्व बुद्-धे:(ह्),
स-मम् म-नो मे-ऽस्तु
स-दा-पि ना-थ ॥३।।
मु…नी-श ली-ना-
वि-व की-लि…ता-वि-वस्,
थि-रौ(व्) नि-खा-ता-
वि-व बिम्-बि…ता-वि-व ।
पा-दौ(व्) त्व-दी-यौ(व्)
म-म तिष्-ठ-ताम् स-दा,
त-मो धु-ना-नौ(व्)
हृ-दि दी…प-का…वि-व ।।४।।
ए-केन्-द्रि…या(द्)-द्या
य-दि दे-व दे…हि-नः(ह्),
प्र…मा…द-तः(ह्) सञ्-
च…र-ता य-तस् त-तः(ह्) ।
क्ष-ता वि-भिन्-ना
मि-लि-ता नि…पी-डि-तास्-
त-दस्-तु मि(थ्)-थ्या
दु…र-नुष्…ठि-तम् त-दा ॥५॥
वि…मुक्-ति मार्-ग(प्)-
प्र…ति कू-ल वर्-ति-ना,
म-या क-षा-या(क्)-क्ष-
व-शे-न दुर्-धि-या ।
चा-रि(त)-त्र शुद्-धेर्-
य…द-का-रि लो…प-नम्,
त-दस्-तु मि(थ्)-थ्या
म-म दुष्-कृ-तम् प्र-भो ॥६॥
वि…निन्…द-ना लो…
च-न गर्-ह-णै(य्) र-हम्,
म-नो व-चः(ह्) का-य
क-षा-य निर्-मि-तम् ।
नि…हन्-मि पा-पम्
भ-व दुः(क्)-ख का…र-णम्,
भि-षग् वि-षम् मन्-त्र
गु-णै(य्)…रि-वा…खि-लम् ॥७॥
अ-ति(क्) क्र-मम् य(द्)-
द्वि…म-तेर्-व्य-ति(क्) क्र-मम्,
जि-ना…ति-चा-रम्
सु…च-रि(त्)-त्र कर्-म-णः(ह्) ।
व्य-धा म-ना…चा-र-
म-पि(प्) प्र…मा…द-तः(ह्),
प्र…ति(क्) क्र-मम् त(स्)-स्य
क-रो-मि शुद्…ध-ये ॥८॥
क्ष-तिम् म-नः(ह्) शुद्-धि-
वि-धे र-ति(क्) क्र-मम्,
व्य-ति(क्) क्र-मम् शी-ल-
वृ-तेर् वि…लङ्-घ-नम् ।
प्र-भो-ऽति…चा-रम्
वि…ष-येषु वर्…त-नम्,
व-दन्-त्य…ना-चा-र-
मि-हा-ति सक्…त-ताम् ॥९॥
य-दर्-थ मा(त्)-त्रा-
प-द वा(क्)-क्य ही-नम्,
म-या(प्) प्र…मा-दा(द्)-
द्य-दि किञ्…च-नोक्-तम् ।
तन्-मे(क्) क्ष-मि(त्)-त्वा
वि…द-धा-तु दे-वी,
स-र(स्)-स्व-ती के…व-ल
बो-ध लब्-धिम् ॥१०।।
बो-धिः(ह्) स…मा-धिः(ह्)
प-रि…णा-म शुद्-धि:(ह्),
स्वात्-मो…प…लब्-धि:(ह्)
शि-व सौ(ख्)-ख्य सिद्-धि:(ह्) ।
चिन्-ता म-णिम्
चिन्-ति-त वस्-तु दा-ने,
त्वाम् वन्…द-मा-न(स्)-स्य
म-मास्-तु दे-वि ।।११।।
यः(ह्) स्मर्…य-ते
सर्-व मु-नीन्-द्र वृन्-दैर्,
य:(ह्) स्तू…य-ते
सर्-व न-रा…म-रेन्-द्रै:(ह्) ।
यो गी…य-ते
वे-द पु…रा-ण शास्-त्रै:(ह्),
स दे-व दे-वो
हृ…द-ये म-मास्-ताम् ॥१२।।
यो दर्…श-न(ग्) ज्ञा-न
सु-ख(स्)-स्व-भा-वः(ह्),
स-मस्-त सं-सा-र
वि…का-र बा(ह्)-ह्यः(ह्) ।
स…मा-धि ग(म्)-म्य:(ह्)
प…र-मात्-म सञ्-ज्ञ:(ह्),
स दे-व दे-वो
हृ…द-ये म-मास्-ताम् ॥१३॥
नि-षू…द-ते यो
भ-व दुः(क्)-ख जा-लम्,
नि…री(क्)…क्ष-ते यो
ज…ग-दन्-त रा-लम् ।
यो-ऽन्तर् ग-तो
यो-गि नि-री(क्)…क्ष-णी-यः(ह्),
स दे-व दे-वो
हृ…द-ये म-मास्-ताम् ।।१४।।
वि-मुक्-ति मार्-ग(प्)-
प्र-ति पा…द-को यो,
यो जन्-म मृ(त्)-त्यु(व्)-
व्य…स-ना(द्)-द्य ती-तः(ह्) ।
त्रि…लो-क लो-की
वि…क-लो क-लङ्-क:(ह्),
स दे-व दे-वो
हृ…द-ये म-मास्-ताम् ॥१५।।
क्रो-डी कृ-ता…शे-ष
श…री-रि वर्-गा,
रा-गा…द-यो य(स्)-स्य
न सन्-ति दो-षाः(ह्) ।
नि-रिन्-द्रि-यो
ज्ञा-न म-यो ऽन…पा-यः(ह्),
स दे-व दे-वो
हृ…द-ये म-मास्-ताम् ॥१६।।
यो(व्)-व्या…प-को
वि(श्)-श्व ज-नी-न वृत्-ते:(ह्),
सिद्-धो वि…बुद्-धो
धु-त कर्-म बन्-ध:(ह्) ।
ध्या-तो धु-नी-ते
स…क-लम् वि…का-रम्,
स दे-व दे-वो
हृ…द-ये म-मास्-ताम् ॥१७।।
नस्-पृ(श्)…श्य-ते
कर्-म क-लङ्-क दो-षैर्,
यो(ध्)-ध्वान्-त
सङ्-घै(य्) रि-व तिग्-म रश्-मि:(ह्) ।
नि-रञ्…ज-नम्
नि(त्)त्य म-ने-क मे-कम्,
तम् दे-व माप्-तम्
श…र-णम् प्र…प(द्)-द्ये ॥१८।।
वि-भा…स-ते य(त्)-त्र
म…री-चि…मा-ली,
न वि(द्)-द्य…मा-ने
भु…व-ना व…भा-सि ।
स्वात्-मस् थि-तम्
बो-ध म-य(प्) प्र…का-शम्
तम् दे-व माप्-तम्
श…र-णम् प्र…प(द्)-द्ये ॥१९॥
वि-लो(क्)-क्य…मा-ने
स-ति य(त्)-त्र वि(श्)-श्वम्,
वि-लो(क्)-क्य-तेस्
पष्-ट मि-दम् वि…विक्-तम् ।
शुद्-धम् शि-वम् शान्-त
म-ना(द्)-द्य…नन्-तम्,
तम् दे-व माप्-तम्
श…र-णम् प्र…प(द्)-द्ये ॥२०॥
ये-न(क्)-क्ष-ता
मन्-मथ मा-न मूर्-च्छा,
वि…षा-द नि(द्)-द्रा
भ-य शो-क चिन्-ता:(ह्) ।
क्ष-तो-ऽन-ले ने-व
त-रु(प्) प्र…पञ्-चस्,
तम् दे-व माप्-तम्
श…र-णम् प्र…प(द्)-द्ये ॥२१॥
न संस्-त-रो-ऽश्मा
न तृ-णम् न मे-दि-नी,
वि-धा…न-तो नो
फ…ल-को वि…निर्-मि-तः(ह्) ।
य-तो नि-रस्-ता(क्)-क्ष-
क-षा-य वि(द्)-द्वि-षः(ह्)
सु-धी-भि…रात्-मै-व
सु…निर्-म-लो म-तः(ह्) ॥२२॥
न संस्-त-रो भ(द्)-द्र
स…मा-धि सा…ध-नम्,
न लो-क पू-जा
न च सङ्-घ मे…ल-नम् ।
य-तस् त-तो(ध्)-ऽध्यात्-म
र-तो भ-वा-नि-शम्,
वि-मु(च्)-च्य सर्-वा
म-पि बा(ह्)-ह्य वा…स-नाम् ॥२३॥
न सन्-ति बा(ह्)-ह्या
म-म के…च-नार्-था,
भ…वा-मि ते-षाम्
न क-दा…च-ना-हम् ।
इत्-थम् वि-निश्…चि(त्)-त्य
विमु(च्)-च्य बा(ह्)-ह्यम्,
स्व(स्)-स्थ:(ह्) स-दा(त्)-त्वम्
भ-व भ(द्)-द्र ! मुक्-त्यै(य्) ॥२४।।
आत्-मा न…मात्-म(न्)-
न्य…व-लो-क…मा-नस्,
त्वम् दर्…श-न(ग्)-ज्ञा-न-
म-यो वि…शुद्-ध:(ह्) ।
ए-का(ग्)-ग्र चित्-त:(ह्)
ख-लु य(त्)-त्र त(त्)-त्रस्,
स्थि-तो-ऽपि सा-धुर्-
ल…भ-ते स…मा-धिम् ॥२५॥
ए-क:(ह्) स-दा शा(श्)-
श्व-ति-को म-मात्-मा,
वि…निर्-म-लः(ह्) सा-धि-
ग-म(स्)-स्व-भा-वः(ह्) ।
ब-हिर्-भ-वाः(ह्) सन्-
त्य-प-रे स-मस्-ता,
न शा(श्)-श्व-त:(ह्) कर्-म
भ-वाः(ह्) स्व-की-या:(ह्) ॥२६॥
य(स्)-स्यास्-ति नै(क्)-क्यम्
व-पु षा-पि सार्-धम्,
त(स्)-स्यास्-ति किम् पु(त्)-त्र-
क-ल(त्)-त्र मि(त्)-त्रैः(य्-ह्) ।
पृ-थक् कृ-ते चर्…म-णि
रो-म कू-पाः(ह्),
कु-तो हि तिष्-ठन्-ति
श…री-र म(ध्)-ध्ये ॥२७॥
सं-यो…ग-तो दुः(क्)-ख-
म-ने-क भे-दम्,
य-तो(श्)-ऽश्-नु-ते
जन्-म व-ने श…री-री ।
त-तस् त्रि-धा-सौ(ह्)
प-रि वर्-ज-नी-यो,
यि-या…सु-ना निर्…वृ-ति
मात्…म-नी-नाम् ॥२८॥
सर्-वम् नि-रा कृ(त्)-त्य
वि-कल्-प जा-लम्,
सं-सा-र कान्-ता-र-
नि-पा-त हे-तुम् ।
वि…विक्-त मात्-मा
न…म-वे(क्)-क्ष…मा-णो,
नि-ली…य-से(त्)-त्वम्
प…र-मात्-म तत्-त्वे ॥२९॥
स्व-यम् कृ-तम् कर्-म
य-दात् म-ना पु-रा,
फ-लम् य-दी-यम्
ल…भ-ते शु…भा-शु-भम् ।
प…रे-ण दत्-तम्
य-दि ल(भ्)-भ्य-तेस्…फु-टम्,
स्व-यम् कृ-तम् कर्-म
नि-रर्…थ-कम् त-दा ॥३०॥
नि-जार्…जि-तम् कर्-म
वि-हा-य दे-हि-नो,
न को-ऽपि क(स्)-स्या-पि
द…दा-ति किञ्-च-न ।
वि…चा-र…यन्…ने-व-
म-न(न्)-न्य…मा-न-स:(ह्),
प-रो द…दा-ती-ति
वि-मुञ्-च शे-मु-षीम् ॥३१॥
यै:(ह्) प…र-मात्-मा
ऽमि-त ग-ति वं(द्)-द्य:(ह्),
सर्-व वि-विक्-तो-
भृ….श…म-न व(द्)-द्यः(ह्) ।
श(श्)-श्व द-धी-तो
म-न-सि ल-भन्-ते,
मुक्-ति नि-के-तम्
वि-भ-व व-रम् ते ॥३२॥
इ-ति(द्)-द्वा(त्)-त्रिं-श-ता
वृत्-तै:(य्-ह्),
प…र-मात्-मा…
न-मी(क्)-क्ष-ते ।
यो-ऽन(न्)-न्य ग-त
चे-तस्-को,
या(त्)-त्य-सौ(व्)
प…द-म(व्)-व्य-यम् ॥
।। इति भावना द्वात्रिंशतिका ।।
भक्ता-मर-स्तोत्रम्
(आचार्य-मान-तुङ्ग-कृत)
भक्-ता…म-र(प्) प्र…ण-त मौ(व्)-लि
म-णि(प्) प्र…भा-णा-
मु(द्)-द्यो त-कम् द…लि-त पा-प
त-मो वि…ता-नम् ।
स(म्)-म्यक् प्र…ण(म्)-म्य जि-न पा-द
यु-गम् यु…गा-दा-
वा-लम् ब-नम् भ-व ज-ले
प…त-ताम् ज…ना-नाम् ॥१॥
यः(ह्) सन्स्…तु-तः(ह्) स…क-ल वाङ्…
म-य तत्-त्व बो-धा-
दुद्-भू-त बुद्-धि प-टु…भिः(ह्)
सु-र लो-क ना-थैः(य्-ह्)- ।
(इ)स्-तो(त्)-त्रैर् ज-गत् त्रि…त-य चित्-त
ह-रै(य्) रु-दा-रै:(य्-ह्)-
(इ)स्-तोष्-(षि)ये कि…ला-ह मपि तम्
प्र-थ-मम् जि-नेन्-द्रम् ॥२॥
बुद्-ध्या वि…ना-पि वि…बु-धार्-
चि-त पा-द पी-ठ !
(इ)स्-तो-तुम् स-मु(द्)-द्यत् म-तिर्
वि…ग-त(त्) त्र-पो-हम् ।
बा-लम् वि…हा-य ज-ल-सन्स्-थि-त
मिन्-दु-बिम्-ब-
म(न्)-न्यः(ह्) क इच्-छ-ति ज-नः(ह्)
स…ह-सा(ग्) ग्र…ही-तुम् ॥३॥
वक्-तुम् गु-णान् गु-ण स-मु(द्)-द्र !
श-शाङ्-क कान्-तान्,
कस्-ते(क्) क्ष-मः(ह्) सु-र गु-रु(प्)
प्र…ति-मोऽपि बुद्-ध्या ।
कल्-पान्-त का-ल प…व-नोद्-ध-त
न(क्)-क्र-च(क्)-क्रम्,
को वा त…री-तु म-ल…मम्-बु
नि-धिम् भु-जा(भ्)-भ्याम् ॥४॥
सो-ऽहम् त…था-पि त-व भक्-ति
व-शान् मु…नी-श !
कर्-तुन्स् त-वम् वि…ग-त शक्-ति
र-पि(प्) प्र…वृत्-त:(ह्) ।
प्री(त्)-त्या(त्)-त्म वीर्-य म-वि…चार्-य
मृ-गी मृ-गेन्-द्रम्
ना(भ्)-भ्ये-ति किम् नि-ज शि-शोः(ह्)-
प-रि…पा-ल नार्-थम् ॥५॥
अल्-प(श्)-श्रु-तम् श्रु-त-व-ताम्
प-रि हा-स धा-म,
त्वद्-भक्-ति रे-व मु-ख-री
कु-रु-ते ब-लान्-माम् ।
यत् को…कि-लः(ह्) कि-ल म-धौ(व्)
म…धु-रम् वि…रौ(व्)ति,
तच्-चा(म्)-म्र चा-रु क…लि-का
नि…क-रै(य्)-क हे-तुः(ह्) ।।६।।
त्वत्-सन्स् त-वे-न भ-व सन्-त-ति
सन्…नि…बद्-धम्,
पा-पम् क्ष-णात् क्ष-य मु…पै(य्)-ति
श…री-र…भा-जाम् ।
आ(क्)-क्रान्-त लो-क म-लि नी-ल
म…शे-ष मा-शु,
सूर्-यां(न्)-शु भिन्-न मि-व शार्-व-र
मन्…ध-का-रम् ॥७॥
म(त्)-त्वे-ति ना-थ ! त-व सन्स्-
त-व-नम् म-ये-द,
मा-र(भ्)-भ्य-ते त-नु धि…या-पि
त-व(प्) प्र…भा-वात् ।
चे-तो ह-रि(ष्)-ष्य-ति स-ताम्
न…लि-नी द…ले-षु,
मुक्-ता फ-ल(द्) द्यु-ति मु…पै(य्)-ति
न…नू-द बिन्-दु:(ह्) ॥८॥
आस्-ताम् त-वस् त…व-न मस्-त
स-मस्-त दो-षम्,
त्वत्-सङ्-क-थाऽपि ज…ग-ताम्
दु…रि-ता-नि हन्-ति ।
दू-रे स…ह(स्)-स्र कि…र-णः(ह्)
कु…रु-ते(प्) प्र…भै(य्)-व,
पद्-मा क…रे-षु ज-ल जा-नि
वि…का-स…भाञ्-जि ॥९॥
ना(त्)-त्यद् भु-तम् भु…व-न भू…ष-ण !
भू-त ना-थ !
भू-तै(य्)-र् गु-णै(य्)-र्-भु-वि भ…वन्-त
म-भिष्-टु-वन्-त:(ह्) ।
तु(ल्)-ल्या भ…वन्-ति भ…व-तो
न-नु ते-न किम् वा,
भू(त्)-त्या(श्)…श्रि-तम् य इ-ह नात्-म
स-मम् क…रो-ति ॥१०॥
दृष्-ट्वा भ…वन्-त म-नि…मे-ष-
वि…लो-क नी-यम्,
ना(न्)-न्य(त्)-त्र तो-ष मु…प-या-ति
ज-न(स)-स्य च(क्)-क्षुः(ह्)।
पी(त्)-त्वा प-यः(ह्) श-शि क-र(द्)
द्यु-ति दुग्-ध सिन्-धो:(ह्)
क्षा-रम् ज-लम् ज-ल नि-धे
र-सि-तुम् क इच्-छेत् ? ॥११॥
यैः(य्-ह्) शान्-त रा-ग रु-चि-भिः(ह्)
प-र…मा-णु भिस्-त्वम्,
निर्-मा-पि तै(य्)-स् त्रि-भु…व-नै-क
ल-ला-म भू-त ! ।
ता-वन्-त ए-व ख-लु ते(प्)
प्य…ण-वः(ह्) पृ…थि(व्)-व्याम्,
यत्-ते स-मा-न म…प-रम्
न हि रू-प मस्-ति ॥१२॥
वक्-त्रम् क्व ते सु-र न-रो-र-ग
ने(त्)-त्र हा-रि,
निः(ह्)-शे-ष निर्-जि-त ज-गत्
त्रि-त-यो प-मा-नम् ।
बिम्-बम् क-लङ्-क म-लि-नम्
क्व नि-शा…क-र(स्)-स्य,
य(द्)-द्वा…स-रे भ…व-ति पाण्{न्}-डु
प…ला-श कल्-पम् ॥१३॥
सम्-पूर्-ण मण्{न्}-ड-ल श-शाङ्-क
क-ला क-ला-प-
शु(भ्)-भ्रा गु-णास् त्रि-भु…व-नम्
त-व लङ्-घ-यन्-ति ।
ये सं(स्)-श्रि-तास् त्रि-ज…ग
दी(श्)-श्व-र ना-थ-मे-कम्,
कस्-तान् नि-वा र…य-ति सञ्
च-र-तो य-थेष्-टम् ॥१४॥
चि(त्)-त्रम्-कि-म(त्)-त्र य-दि ते(त्)
त्रि…द-शाङ्-ग ना-भिर्-
नी-तम् म-ना ग-पि म-नो
न वि…का-र मार्-गम् ।
कल्-पान्-त का-ल म…रु-ता
च…लि-ता च…ले-न,
किम् मन्-द-रा(द्)-द्रि शि…ख-रम्
च…लि-तम् क…दा-चित् ॥१५॥
निर्-धू-म वर्-ति र-प-वर् जि-त
तै-ल-पू-र:(ह्)
कृत्स्-नम् ज-गत्-त्र-य मि-दम्
प्र…क-टी क…रो-षि ।
ग(म्)-म्यो न जा-तु म…रु-ताम्
च…लि-ता च…ला-नाम्,
दी-पो-ऽप-रस्-त्व-म-सि ना-थ !
ज-गत् प्र…का-शः(ह्) ॥१६॥
नास्-तम् क-दा-चि दु…प-या-सि
न रा-हु ग(म्)-म्यः(ह्),
(इ)स्-पष्-टी क…रो-षि स…ह-सा-
यु-ग-पज् ज-गन्-ति ।
नाम्-भो ध-रो-द-र नि-रुद्-ध
म-हा(प्) प्र…भा-व:(ह्)-,
सूर्-या-ति शा-यि म-हि मा-सि
मु-नीन्-द्र ! लो-के ॥१७॥
नि(त्)-त्यो द-यम् द…लि-त मो-ह
म-हान् ध-का-रम्,
ग(म्)-म्यम् न रा-हु व…द-न(स्)-स्य
न वा-रि दा-नाम् ।
वि(भ्)-भ्रा-ज-ते त-व मु-खाब्-ज
म-नल्-प-कान्-ति,
वि(द्)-द्यो-त-यज् ज-ग…द-पूर्-व
श-शाङ्-क बिम्-बम् ॥१८॥
किम् शर्-व-री-षु श शि-नाह्-(हि)नि
वि-व(स्)-स्व-ता वा,
युष्-मन् मु-खेन्-दु द-लि ते-षु
त-मः(ह्)-सु ना-थ !
निष्-पन्-न शा-लि व-न शा…लि-नी
जी-व लो-के,
कार्-यम् कि-यज्-ज-ल ध-रै(य्)-र्
ज-ल भा-र न(म्)-म्रैः(य्-ह्) ॥१९॥
ज्ञा-नम् य-था(त्) त्व-यि वि…भा-ति
कृ-ता व…का-शम्,
नै(य्)-वम् त-था ह-रि ह-रा…दि-षु
ना…य-के-षु ।
ते-जो म-हा म-णि-षु या-ति
य-था म-ह(त्)-त्वम्,
नै(य्)-वम् तु का-च श…क-ले-
कि…र-णा कु-ले-ऽपि ॥२०॥
म(न्)-न्ये व-रम् ह-रि ह-रा
द-य ए-व दृष्-टा,
दृष्-टे-षु ये-षु हृ…द-यम्
त्व-यि तो-ष मे-ति ।
किम् वी(क्)-क्षि-ते-न भ…व-ता
भु-वि ये-न ना(न्)-न्यः(ह्),
कश्-चिन् म-नो ह…र-ति ना-थ !
भ-वान् त-रे-ऽपि ॥२१॥
(इ)स्-त्री-णाम् श…ता-नि श…त-शो
ज…न-यन्-ति पु(त्)-त्रान्,
ना(न्)-न्या सु-त त्व…दु-प-मम्
ज…न-नी(प्) प्र…सू-ता ।
सर्-वा दि-शो द…ध-ति भा-नि
स…ह(स्)-स्र रश्-मिम्,
प्रा(च्)-च्ये-व दिग् ज…न-य-तिस्
फु-र दं(न्)-शु जा-लम् ॥२२॥
त्वा-मा म-नन्-ति मु…न-यः(ह्)
प…र-मम् पु-मां(न्)-स,
मा-दि(त्)-त्य वर्-ण म…म-लम्-
त…म-सः(ह्) पु-रस्-तात् ।
त्वा-मे-व स(म्)-म्य गु…प-ल(भ्)-भ्य
ज-यन्-ति मृ(त्)-त्युम्,
ना(न्)-न्यः(ह्) शि-वः(ह्) शि-व प-द(स्)-स्य
मु-नीन्-द्र ! पन्-था:(ह्) ॥२३॥
त्वा-म(व्)-व्य-यम् वि-भु म-चिन्-त्य
म-सं(ख्)-ख्य मा(द्)-द्यम्,
ब्रह्मा-ण मी(श्)-श्व-र म-नन्-त
म-नङ्-ग के-तुम् ।
यो-गी(श्)-श्व-रम् वि…दि-त यो-ग
म…ने-क मे-कम्,
ज्ञा-न(स्)-स्व…रू-प म…म-लम्
प्र…व-दन्-ति सन्-त:(ह्) ॥२४॥
बुद्-धस्-त्व-मेव वि…बु-धार्…चि-त
बुद्-धि बो-धात्,
त्वम् शङ्…क-रो-ऽसि भु…व-न(त्)
त्र-य शङ्-क-र(त्)-त्वात् ।
धा-ता-सि धी-र ! शि-व मार्-ग
वि-धेर् वि-धा-नाद्,
व्यक्-तम् त्व-मेव भ…ग-वन्
पु…रु-षोत् त-मो-ऽसि ॥२५॥
तु(भ्)-भ्यम् न-मस् त्रि-भु…व-नार्-ति
ह…रा-य ना-थ !
तु(भ्)-भ्यम् न-मः(ह्) क्षि-ति त-ला म-ल
भू…ष-णा-य ।
तु(भ्)-भ्यम् न-मस् त्रि-ज…ग-तः(ह्)
प…र-मे(श्)…श्व-रा-य,
तु(भ्)-भ्यम् न-मो जि-न ! भ-वो-द-धि
शो…ष-णा-य ॥२६॥
को विस्-म-यो(त्)-ऽत्र य-दि ना-म
गु-णै(य्) र-शे-षै(य्)स्,
त्वम् सं(स्)-श्रि-तो नि-र व…का-श
त-या मु-नी-श !
दो-षै(य्) रु-पात्-त वि…वि-धा(श्)
श्र-य जा-त-गर्-वै:(य्-ह्),
स्वप्-नान् त-रे-ऽपि न क…दा-चि
द-पी(क्)-क्षि-तो-ऽसि ॥२७॥
उच्-चै र…शो-क त-रु सं(स्)-श्रि-त
मुन्…म-यू-ख,
मा-भा-ति रू-प म…म-लम्
भ…व-तो नि-तान्-तम् ।
(इ)स्पष्-टोल् ल-सत् कि…र-ण मस्-त
त-मो वि…ता-नम्,
बिम्-बम् र-वे रि-व प-यो…ध-र
पार्-श्व…वर्-ति ॥२८॥
सिं…हा-स-ने म-णि म-यू-ख
शि-खा वि-चि(त्)-त्रे,
वि(भ्)-भ्रा ज-ते त-व व-पुः(ह्)
क…न-का व…दा-तम् ।
बिम्-बम् वि-यद् वि…ल-स
दं(न्)-शु-ल-ता वि…ता-नम्,
तुङ्-गो द-या(द्)-द्रि शि…र-सी-व
स…ह(स्)-स्र रश्-मे:(य्-ह्) ॥२९॥
कुन्-दा व…दा-त चल चा…म-र
चा-रु शो-भम्,
वि(भ्)-भ्रा-ज-ते त-व व-पुः(ह्)
क-ल धौ-त-कान्-तम् ।
उ(द्)-द्यच्-छ-शाङ्-क शु-चि
निर्-झ-र वा-रि…धा-र-
मुच्-चैस् त-टम् सुर गि-रे रि-व
शा-त-कौ(व)-म्-भम् ॥३०॥
छ(त्)-त्र(त्) त्र-यम् त-व वि…भा-ति
श-शाङ्-क कान्-त-
मुच्-चै:-स्…थि-तन्स्-थ…गि-त
भा-नु क-र(प्) प्र…ता-पम् ।
मुक्-ता फ-ल(प्) प्र…क-र जा-ल
वि…वृद्-ध शो-भम्,
प्र(ख्)-ख्या प-यत् त्रि-ज…ग-तः(ह्)
प…र-मे(श्)-श्व-र(त्)-त्वम् ॥३१॥
गम्-भी-र ता-र र-व पू-रि-त-
दिग् वि…भा-गस्-
त्रै-लो(क्)-क्य लो-क शु-भ स-ङ्-ग-म
भू-ति द(क्)-क्षः ।
सद्-धर्-म रा-ज ज-य घो…ष-ण
घो…ष-कः(ह्) सन्,
खे दुन्-दु-भिर् ध्व…न-ति ते
य…श-सः(ह्) प्र…वा-दी ॥३२॥
मन्-दा-र सुन्-द-र न…मे-रु
सु-पा-रि…जा-त-
सन्-ता न-का-दि कु-सु-मोत्-क-र
वृष्-टि-रुद्-घा ।
गन्-धो-द-बिन्-दु शु-भ मन्-द
म-रुत् प्र…पा-ता,
दि(व्)-व्या दि-वः(ह्) प…त-ति ते
व-च-साम् त-तिर्-वा ॥३३॥
शुम्-भत् प्र-भा व…ल-य भू-रि
वि-भा वि-भोस्-ते,
लो-क(त्)-त्र-ये(द्)-द्यु-ति म-ताम्
द्यु-ति-मा(क्)-क्षि-पन्-ती ।
प्रो(द्)-द्यद् दि-वा…क-र नि-रन्-त-र
भू-रि-सं(ख्)-ख्या,
दीप्-त्या ज-य(त्)-त्य-पि नि-शा म-पि
सो-म-सौ(म्)-म्याम् ॥३४॥
स्वर्-गा प-वर्-ग ग-म मार्-ग
वि-मार्-ग-णेष्-ट:(ह्),
सद्-धर्-म तत्-त्व क…थ-नै(य्)-क
प-टुस् त्रि-लो(क्)-क्याः(ह्) ।
दि(व्)-व्य(ध्) ध्व-निर् भ…व-ति ते
वि…श-दार्-थ सर्-व-
भा-षा(स्) स्व-भा-व प-रि-णा-म
गु-णैः(य्-ह्) प्र…यो(ज्)-ज्यः(ह्) ॥३५॥
उन्-निद्-र हे-म न-व पङ्-क-ज
पुञ्-ज-कान्-ती,
पर्-युल् ल-सन् न-ख म-यू-ख
शि-खा भि-रा-मौ(व्) ।
पा-दौ(व्) प-दा-नि त-व य(त्)-त्र
जि-नेन्-द्-र ! धत्-त:(ह्),
पद्-मा-नि त(त्)-त्र वि…बु-धाः(ह्)
प-रि-कल् प…यन्-ति ॥३६॥
इत्-थम् य-था त-व वि…भू-ति
र-भूज्-जि-नेन्-द्र !
धर्-मो प…दे-श-न वि-धौ(व्)
न त-था प-र(स्)-स्य ।
या-दृक् प्र-भा दि-न कृ-तः(ह्)
प्र…ह-तान् ध-का-रा,
ता-दृक् कु-तो(ग्) ग्र-ह ग-ण(स्)-स्य
वि-का-सि नो-ऽपि ॥३७॥
(शि)च्यो-तन् म-दा वि-ल वि-लो-ल
क-पो-ल मू-ल,
मत्-त(भ्) भ्र-मद् भ्र…म-र ना-द
वि-वृद्-ध को-पम् ।
ऐ-रा व-ता-भ मि-भ मुद्-ध-त
मा-प-तन्-तम्,
दृष्-ट्वा भ-यम् भ…व-ति नो
भ…व-दा(श्) श्रि-ता-नाम् ॥३८॥
भिन्-ने-भ कुम्-भ ग-ल दुज्-ज्व-ल
शो-णि-ताक्-त,
मुक्-ता फ-ल(प्) प्र…क-र
भू…षि-त भू-मि भा-गः(ह्) ।
बद्-ध(क्) क्र-मः(ह्) क्र-म ग-तम्
ह…रि-णा धि-पो-ऽपि,
ना(क्)क्रा म-ति(क्) क्र-म यु-गा-च-ल
सं(श्)-श्रि-तम् ते ॥३९॥
कल्-पान्-त का-ल प…व-नोद्…ध-त वह्-(हि)नि-कल्-पम्,
दा-वा-न-लम् ज्व-लि-त-मुज्-ज्व-ल
मुत्स्-फु-लिङ्-गम् ।
वि(श्)-श्वम् जि-घत्-सु मि-व
सम्-मुख मा-प-तन्-तम्,
त्वन् ना-म कीर्-त-न ज-लम्
श…म-य(त्)-त्य शे-षम् ॥४०॥
रक्-ते(क्) क्ष-णम् स…म-द को…कि-ल
कण्{न्}-ठ-नी-लम्,
क्रो-धोद्-ध-तम् फ-णि-न-मुत्-फ-ण
मा-प-तन्-तम् ।
आ(क्)-क्रा-म-ति(क्) क्र-म यु-गे-ण
नि-रस्-त शङ्-कस्,
त्वन् ना-म ना-ग द…म-नी
हृ-दि य(स्)-स्य पुं(न्)-सः(ह्) ॥४१॥
वल्-गत् तु-रङ्-ग ग-ज गर्-जि-त
भी-म ना-द-
मा-जौ(व्) ब-लम् ब-ल-व-ता म-पि
भू…प-ती-नाम् ।
उ(द्)-द्यद्-दि-वा…क-र म-यू-ख
शि-खा-प-विद्-धम्,
त्वत्-कीर्-त-नात्-त-म इ-वा-शु
भि-दा-मु-पै(य्)-ति ॥४२॥
कुन्-ता(ग्)-ग्र भिन्-न ग-ज शो-णि-त
वा-रि…वा-ह,
वे-गा…व-ता-र त…र-णा-तुर
यो-ध भी-मे ।
युद्-धे ज-यम् वि-जि-त दुर्-ज-य
जे-य प(क्)-क्षास्,
त्वत्-पा-द पङ्-क-ज व-ना(श्)
श्र-यि-णो ल-भन्-ते ॥४३॥
अम्-भो-नि-धौ(क्) क्षु-भि-त भी…ष-ण
न(क्)-क्र च(क्)-क्र
पा-ठी-न पी-ठ भ-य दोल्-व-ण
वा-ड…वाग्-नौ(व्) ।
रङ्-गत् त-रङ्-ग शि…ख-रस्…थि-त
या-न पा(त्)-त्रास्-
त्रा-सम् वि…हा-य भ…व-तः(ह्)
स्म-र-णाद् व्र-जन्-ति ॥४४॥
उद्-भू-त भी…ष-ण ज-लो…द-र
भा-र-भुग्-ना:(ह्),
शो(च्)-च्याम् द-शा मु…प-ग-ताश्
च्यु-त जी-वि-ता-शाः(ह्)।
त्वत्-पा-द-पङ्-क-ज र-जो-मृ-त
दिग्-ध दे-हाः(ह्)
मर्-त्या भ…वन्-ति म…क-र(ध्) ध्व-ज
तु(ल्)-ल्य रू-पाः(ह्) ॥४५॥
आ-पा-द कण्-ठ मु-रु श्रृङ्-ख-ल
वेष्-टि-ताङ्-गा,
गा-ढम् बृ-हन्-नि…ग-ड को-टि
नि…घृष्-ट जङ्-घा:(ह्) ।
त्वन् ना-म मन्-त्र म…नि-शम्
म…नु-जाः-स् म…र-न-त:(ह्),
स(द्)-द्यः स्व-यम् वि…ग-त बन्-ध
भ-या भ-वन्-ति ॥४६॥
मत्-त(द्)-द्वि-पेन्-द्र मृ-ग रा-ज
द-वा…न-ला-हि-
सं-ग्रा-म वा-रि-धि म-हो-द-र
बन्-ध-नोत्-थम् ।
त(स्)-स्या-शु ना-श मु…प-या-ति
भ-यम् भि-ये-व,
यस्-ता…व-कन्स् त-व-मि-मम्
म-ति-मा न-धी-ते ॥४७॥
स्तो(त्)-त्र(स्) स्र-जम् त-व जि-नेन्-द्र
गु-णैर्-नि-बद्-धाम्,
भक्-त्या म-या रु…चि-र वर्-ण
वि-चि(त्)-त्र पुष्-पाम् ।
धत्-ते ज-नो य इ-ह कण्{न्}-ठ
ग-ता-म-ज(स्)-स्रम्,
तम् मा-न तुङ्-ग म…व-शा
स…मु-पै(य्)-ति ल(क्)-क्ष्मीः(ह्) ॥४८॥
कल्याण मन्दिर स्तोत्रम्
आचार्य कुमुद चन्द्र
विरचितम्
क(ल्)-ल्या-ण मन्-दि-र मु…दा-र
म…व(द्)-द्य भे-दि,
भी-ता भ-य(प्) प्र…द म-निन्…दि-त
मं(घ्)-घ्रि पद्-मम् ।
सं…सा-र सा…ग-र नि…मज्-ज-
द…शे-ष जन्-तु,
पो-ता य…मा-न म-भि न(म्)-म्य
जि-ने(श्)-श्व…र(स्)-स्य ।।१।।
य(स्)-स्य(स्)- स्व-यम् सु-र गु-रुर्-
ग-रि…माम्-बु रा-शेः(ह्),
स्तो(त्)-त्रम् सु…विस्-तृ-त म-तिर्-
न वि-भुर् वि…धा-तुम् ।
तीर्-थे(श्)-श्व…र(स्)-स्य क…म-ठस् म-य
धू-म…के-तोस्,
त(स्)-स्या-ह मे-ष कि-ल सन्स्-
त…व-नम् क-रिष्-{षि}ये ।।२।।
सा-मा(न्)-न्य तो-ऽपि त-व वर्…
ण-यि-तुम् स्व-रू-प-,
मस्-मा…दृ-शाः(ह्) क-थ…म-धी-श !
भ…वन्-त्य…धी-शाः(ह्) ।
धृष्-टो-ऽपि कौ…शि-क शि-शुर्-
य-दि वा दि-वान्-धो,
रू-पम् प्र…रू-प य-ति किम् कि-ल
घर्-म रश्-मे:(ह्) ।।३।।
मो-ह(क्) क्ष-या द-नु…भ-वन्-
न-पि ना-थ ! मर्-त्यो,
नू-नम् गु-णान् ग…ण-यि-तुम्
न त-व(क्) क्ष-मे-त ।
कल्-पान्-त वान्-त प…य-सः(ह्)
प्र…क-टो-ऽपि यस्-मान्,
मी…ये-त के-न ज…ल-धेर्-
न-नु रत्-न रा-शिः(ह्) ।।४।।
अ(भ्)-भ्यु(द्) द्य-तोऽस्-मि त-व ना-थ !
ज-डा…श-यो-ऽपि,
कर्-तुन्स् त-वम् ल-स…द-सं(ख्)-ख्य-
गु-णा…क-र(स्)-स्य ।
बा-लो-ऽपि किम् न नि-ज बा-हु-
यु-गम् वि…त(त्)-त्य,
विस्-तीर्…ण-ताम् क…थ-य-ति(स्)-
स्व-धि-याम्-बु रा-शेः(ह्) ।।५।।
ये यो-गि-ना म-पि न यान्-ति
गु-णास् त…वे-श,
वक्-तुम् क-थम् भ…व-ति ते-षु
म-मा…व-का-शः(ह्) ।
जा-ता त…दे-व म…स-मी(क्) क्षि-त-
का-रि ते-यम्,
जल्-पन्-ति वा नि-ज गि-रा
न-नु प(क्)-क्षि-णो-ऽपि ।।६।।
आस्-ता म-चिन्-त्य म…हि-मा
जि-न ! सन्स्…त-वस्-ते,
ना-मा-पि पा-ति भ…व-तो
भ…व-तो ज…गन्-ति ।
ती(व्)-व्रा…त-पो-ऽप…ह-त
पान्-थ ज-नान् नि…दा-घे,
प्री…णा-ति पद्-म स…र-सः(ह्)
स…र-सो ऽनि-लो-ऽपि ।।७।।
हृद्-वर्…ति-नि(त्) त्व-यि वि-भो !
शि…थि-ली भ…वन्-ति,
जन्-तो:(ह्) क्ष…णे-न नि…बि-डा
अ-पि कर्-म बन्-धा:(ह्) ।
स(द्)-द्यो भु…जं-ग म…म-या
इव म(ध्)-ध्य भा-ग-,
म(भ्)-भ्या ग-ते व-न शि…खण्{न्}-
डि-नि चन्…द…न(स्)-स्य ।।८।।
मु(च्)-च्यन्-त ए-व म…नु-जाः(ह्)
स…ह-सा जि-नेन्-द्र !,
रौ(द्)-द्रै(य्) रु-प(द्)-द्र-व श-तैस्
त्व-यि वी(क्)-क्षि ते-ऽपि ।
गो(स्)-स्वा-मि-निस् फु-रि-त
ते-ज-सि दृष्-ट मा(त्)-त्रे,
चौ-रै-रिवाशु प…श-वः(ह्)
प्र…प…ला-य मा-नैः(य्-ह्) ।।९।।
त्वम् ता…र-को जि-न ! क-थम्
भ…वि-नाम् त ए-व,
त्वा मुद्…व-हन्-ति हृ…द-ये-न
य…दुत् त-रन्-त:(ह्) ।
य(द्)-द्वा दृ-तिस् त…र-ति
यज्-ज-ल मे-ष नू-न,
मन्-तर् ग-त(स्)-स्य म…रु-तः(ह्)
स कि-ला-नु…भा-वः(ह्) ।।१०।।
यस्-मिन् ह-र(प्) प्र…भृ…त-यो-ऽपि
ह-त(प्) प्र…भा-वाः(ह्),
सो-ऽपि(त्) त्व-या र-ति…प-तिः(ह्)
क्ष…पि-तः(ह्) क्ष…णे-न ।
वि(ध)-ध्या…पि-ता हु-त…भु-जः(ह्)
प…य-सा-थ ये-न,
पी-तम् न किम् त…द-पि
दुर्…ध-र वा-ड…वे-न ।।११।।
स्वा-मिन् न-नल्-प ग-रि…मा-ण-
म-पि(प्) प्र…पन्-नास्,
त्वाम् जन्-त-वः(ह्) क…थ…म-हो
हृ…द-ये द-धा-नाः(ह्) ।
जन्-मो…द-धिम् ल-घु त-रन्-
त्य-ति ला…घ-वे-न,
चिन्-त्यो न हन्-त म…ह-ताम्
य-दि वा प्र…भा-वः(ह्) ।।१२।।
क्रो-धस् त्व-या य-दि वि-भो !
प्र…थ-मम् नि-रस्-तो,
ध्वस्-तास् त-दा व-द कथम्
कि-ल कर्-म चौ(व्)-राः(ह्) ।
प्लो-ष(त्)-त्य मु(त्)-त्र य-दि वा
शि…शि-रा-पि लो-के,
नी-ल(द्) द्रु-मा-णि वि…पि-ना-नि
न किम् हि…मा-नी ।।१३।।
त्वाम् यो…गि-नो जि-न ! स-दा
पर-मात्-म रू-प-,
मन्-वे..ष-यन्-ति हृ…द-याम्…
बुज को-श दे-शे ।
पू-त(स्)-स्य निर्-म-ल रु-चेर्-
य-दि वा कि-म(न्)-न्य-
द(क्)-क्ष(स्)-स्य सम्-भव प-दम्
न-नु कर्-णि…का-याः(ह्) ।।१४।।
ध्या…नाज् जि…ने-श ! भ…व-तो
भ…वि-नः(ह्) क्ष…णे-न,
दे-हम् वि…हा-य प…र-मात्-म
द-शाम् व्र-जन्-ति ।
ती(व्)-व्रा…न-ला दु…प-ल-
भा-व म…पा(स्)-स्य लो-के,
चा-मी क-र(त्)-त्व म…चि-रा-
दि-व धा-तु भे-दाः(ह्) ।।१५।।
अन्-त:(ह्) स…दै-व जि-न ! य(स्)-स्य
वि-भा(व्) व्य-से(त्) त्वम्,
भ()-व्यैः(य्-ह्) क-थम् त…द-पि ना-
श…य-से श…री-रम् ।
ए-तत् स्व-रू-प म-थ म(ध्)-ध्य
वि-वर्…ति-नो हि,
यद् वि(ग्)-ग्र-हम् प्र…श…म-यन्-ति
म-हा-नु…भा-वाः(ह्) ।।१६।।
आत्-मा म-नी…षि-भि…र-यम्
त्व-द…भे-द बुद्-ध्या,
ध्या-तो जि-नेन्-द्र ! भ-व ती-ह
भ-वत् प्र…भा-वः(ह्) ।
पा…नी-य म(प्)-प्य…मृ-त मि(त्)-
त्य-नु चिन्-त्य मा-नम्,
किम् ना-म नो वि-ष वि…का-र
म-पा क…रो-ति ।।१७।।
त्वा-मे-व वी-त त…म-सम्
प-र वा-दि नो-ऽपि,
नू-नम् वि-भो ! ह-रि ह…रा-दि
धि-या(प्) प्र…पन्-ना:(ह्) ।
किम् का-च का…म-लि भि…री-श !
सि…तो-ऽपि शं-खो,
नो गृ(ह्)-ह्य-ते वि…वि-ध वर्-ण
वि-पर् य…ये-ण ।।१८।।
धर्-मो प…दे-श स…म-ये
स…वि-धा-नु…भा-वा-
दास्-ताम् ज-नो भ…व-ति ते
त-रु र(प्) प्य…शो-कः(ह्) ।
अ(भ्)-भ्युद् ग-ते दि-न…प-तौ(व्)
स…म-ही रु…हो-ऽपि,
किम् वा वि…बो-ध मु…प-या-ति
न जी-व…लो-कः(ह्) ।।१९।।
चि(ह्)-त्रम् वि-भो क-थ…मवाङ्-
मु-ख वृन्…त मे-व,
वि(ष्)-ष्वक् प…त(त्)-त्य वि…र-ला
सु-र पुष्-प वृष्-टि:(ह्) ।
त्वद् गो…च-रे सु-म…न-साम्
य-दि वा मु…नी-श !,
गच्-छन्-ति नू-न म-ध ए…व-हि
बन्…ध-ना-नि ।।२०।।
स्था-ने ग…भी-र हृ…दयो…द-धि
सम्-भ…वा-याः(ह्),
पी-यू-ष-ताम् त-व गि-रः(ह्)
स…मु-दी र-यन्-ति ।
पी(त्)-त्वा य-तः(ह्) प…र-म सं-म-द
सङ्-ग भा-जो,
भ(व्)-व्या(व्) व्र-जन्-ति त-र…सा(प्)-
प्य…ज-रा…म-र(त्) त्वम् ।।२१।।
स्वा-मिन् सु…दू-र म-व…न(म्)-म्य
स-मुत् प…तन्-तो,
म(न्)-न्ये व…दन्-ति शु…च-यः(ह्)
सु-र चा…म-रौ(व्)-घाः(ह्) ।
येऽस्-मै(य्) न-तिम् वि…द…ध-ते
मु-नि पुं…ग-वा-य,
ते नू-न मूर्-ध्व ग…त-यः(ह्)
ख-लु शुद्-ध भा-वाः(ह्) ।।२२।।
श्या-मम् ग…भी-र गि-र मुज्-ज्व-ल-
हे-म रत्-न,
सिं-हा…स-नस्-थ मि-ह भ(व्)-व्य-
शि-खण्{न्}-डि…नस् त्वाम् ।
आ-लो-क यन्-ति र…भ-से-न
न-दन्-त मुच्-चैश्,
चा-मी…क-रा(द्)-द्रि शि…र-सी-व
न-वाम्-बु…वा-हम् ।।२३।।
उद्…गच्-छ-ता त-व शि-ति(द्)-
द्यु-ति मण्{न्}-ड…ले-न,
लुप्-तच्…छ-दच्…छ-वि र…शो-क-
त-रुर् ब-श…भू-व ।
सा…नि(ध्) ध्य-तो-ऽपि य-दि वा
त-व वी…त-रा-ग !,
नी-रा…ग-ताम् व्र…ज-ति को न
स-चे…त-नो-ऽपि ।।२४।।
भो ! भो ! प्र…मा-द म-व…धूय
भ-ज(ध्)-ध्व मे-न,
मा-ग(त्)-त्य नि-वृ-ति पु-रीम्
प्र…ति सार्-थ…वा-हम् ।
ए-तन् नि-वे…द-य-ति दे-व
ज…गत्…त्र-याय,
म(न्)-न्ये न-दन्…न-भि…न-भः(ह्)
सु-र दुन्…दु-भिस् ते ।।२५।।
उ(द्)-द्यो-ति ते-षु भ…व-ता
भु…व-नेषु ना-थ !,
ता-रान् वि-तो वि…धु…र-यम्
वि…ह-ता-धि-का-रः(ह्) ।
मुक्-ता क…ला-प क-लि-तोल्-
ल-सि…ता…त-प(त्) त्र(व्)-,
व्या-जात् त्रि-धा धृ-त त-नुर्
ध्रु-व म(भ्)-भ्यु पे-तः(ह्) ।।२६।।
स्वे-न(प्) प्र…पू…रि-त ज…गत्…त्र-य
पिण्{न्}-डि…ते-न,
कान्-ति(प्) प्र…ता-प य…श-सा मि-व
सञ्…च-ये-न ।
मा-णि(क्)-क्य हे-म र…ज-त(प्)-
प्र…वि…निर्…मि-ते-न,
सा-ल(त्) त्र…ये-ण भ…ग-वन्-
न-भि-तो वि…भा-सि ।।२७।।
दि(व्)-व्य(स्) स्र-जो जि-न ! न-मत्-
त्रि…द-शा-धि…पा-ना-,
मुत्-सृ(ज्)-ज्य रत्-न र…चि-ता न-पि
मौ(व्)-लि बन्-धान् ।
पा-दौ(श्) श्र-यन्-ति भ…व-तो
य-दि वा प…र(त्)-त्र,
त्वत् सं…ग-मे सु…म…न-सो
न र…मन्-त ए-व ।।२८।।
त्वम् ना-थ ! जन्-म ज…ल-धेर्-
वि…प-राङ् मु-खो-ऽपि,
यत्-ता…र…य(स्)-स्य सु…म-तो
नि-ज पृष्-ठ लग्-नान् ।
युक्-तम् हि पार्-थि-व नृ…प(स्)-स्य
स-तस् त…वै(य्)-व,
चि(त्)-त्रम् वि-भो ! य…द-सि कर्-म
वि…पा-क शू(न्)-न्यः(ह्) ।।२९।।
वि(शे)-श्वे(श्) श्व-रो-ऽपि ज…न पा…ल-क !
दुर्…ग-तस् त्वम्,
किम् वा(क्) क्ष-र(प्) प्र…कृ…ति-र(प्)-
प्य लि-पिस् त्व-मी-श ।
अ(ग्)-ज्ञा-न व(त्)-त्य-पि स-दै-(य्)-व
क-थं(न्)-चि दे-व,
ज्ञा-नम् त्व-यिस्…फु-र-ति वि(श्)-श्व
वि…का-स हे-तु:(ह्) ।।३०।।
प्राग् भा-र सम्-भृ…त न-भां(न्)-सि
र-जां(न्)-सि रो-षा-,
दुत्-था…पि…ता-नी क…म…ठे-न
श…ठे-न या-नि ।
छा-या-पि तैस् त-व न ना-थ !
ह-ता ह…ता-शो,
ग्रस्-तस् त्व-मी-भि र-य मे-व
प…रम् दु-रात्-मा ।।३१।।
यद्…गर्-ज दूर्…जि-त घ…नौ(व्)-घ-
म…द(भ्)-भ्र भी-म,
भ्र(श्)-श्यत् त-डिन् मु…स-ल मां(न्)…स-ल
घो-र धा-रम् ।
दै(त्)-त्ये-न मुक्-त म-थ दुस्-त-र-
वा-रि द(ध्)-ध्रे,
ते-नै(य्)-व त(स्)-स्य जि-न ! दुस्-
त-र…वा-रि कृ(त्)-त्यम् ।।३२।।
ध्वस्-तोर्-ध्व के-श वि…कृ…ता…कृ…ति-
मर्-त्य-मुण्{न्}-ड-(प्)-,
प्रा-लम्-ब भृद् भ…य-द वक्-त्र
वि…निर्…य…दग्-नि:(ह्) ।
प्रे-त(व्) व्र-जः(ह्) प्र-ति भ…वन्-त
म…पी-रि..तो यः(ह्),
सो(स्)-ऽस्या-ऽभ…वत् प्र…ति भ-वम्
भ-व दुः(क्)-ख हे-तुः(ह्) ।।३३।।
ध(न्)-न्यास् त ए-व भु…व-ना…धि-प !
ये त्रि…सन्-ध्य-,
मा-रा…ध-यन्-ति वि…धि-वद्
वि…धु-ता(न्)-न्य कृ(त्)-त्या:(ह्) ।
भक्-त्योल् ल-सत् पु…ल-क-
प(क्)-क्ष्म-ल दे-ह दे-शा:(ह्),
पा-द(द्) द्व-यम् त-व वि-भो ! भु-वि
जन्-म भा-जः(ह्) ।।३४।।
अस्-मिन् न…पा-र भ-व वा-रि
नि-धौ(व्) मु…नी-श !,
म(न्)-न्ये न मे(श्) श्र…व-ण-
गो…च…र-ताम् ग-तो-ऽसि ।
आ-कर्…णि-ते तु त-व गो(त्)-त्र-
प-वि(त्)-त्र मन्-त्रे,
किम् वा वि-पद् वि-ष…ध-री
स…वि-धम् स…मेति ।।३५।।
जन्-मान्…त-रे-ऽपि त-व पा-द-
यु-गम् न दे-व !,
म(न्)-न्ये म या म…हि-त मी…हि-त-
दा-न द(क्)-क्षम् ।
ते…ने-ह जन्-म-नि मु…नी-श !
प-रा भ…वा-नाम्,
जा-तो नि…के-त-न म-हम् म…थि-ता-
श…या-नाम् ।।३६।।
नू-नम् न मो-ह ति-मि-रा…वृ-त-
लो…च-ने-न,
पूर्-वम् वि-भो ! स…कृ…द-पि(प्) प्र…वि…
लो-कि तो-ऽसि ।
मर्-मा वि-धो वि…धु र-यन्-ति
हि मा…म-नर्-था:(ह्),
प्रो(द्)-द्यत् प्र-बन्-ध ग…त-यः(ह्)
क…थ म(न्)-न्य-थै(य्)-ते ।।३७।।
आ-कर् णि…तो-ऽपि म…हि-तो-ऽपि नि…री(क्)…क्षि-तो-ऽपि,
नू-नम् न चे…त-सि म-या
वि…धृ…तो-ऽसि भक्-त्या ।
जा-तो-ऽस्मि ते-न ज-न बान्-ध-व !
दुः(क्)-ख पा(त्)-त्रम्,
यस्-मात् क्रि-याः(ह्) प्र…ति फ…लन्-ति
न भा-व शू(न्)-न्याः(ह्) ।।३८।।
त्वम् ना-थ ! दुः(क्)-खि ज-न वत्-सल !
हे श…रण्-(णि)य !,
का-रुण्-(णि)य पुण्-(णि)य व…स-ते !
व…शि-नाम् व…रेण्-(णि)य !,
भक्-त्या न-ते म-यि म…हे-श !
द-याम् वि…धा-य,
दुः(क्)-खां-कु-रोद् द…ल-न तत्-
प…र-ताम् वि…धे-हि ।।३९।।
निः(ह्)-सं(ख्)-ख्य सा-र श…र-णम्
श…र-णम् श…रण्-(णि)य,
मा-सा(द्)-द्य सा…दि-त रि-पु(प्)-
प्र…थि-ता व…दा-नम् ।
त्वत् पा-द पङ्-क-ज मपि(प्)-
प्र…णि…धा-न वन्-ध्यो,
वन्-ध्यो-ऽस्मि चेद् भु…व-न पा…व-न
हा ह-तोऽस्-मि ।।४०।।
दे-वेन्-द्र वन्-द्य ! वि…दि-ता…खि-ल-
वस्-तु सा-र !,
सं…सा-र ता…र-क ! वि-भो !
भु…व-ना-धि ना-थ ।
त्रा-य(स्)-स्व दे-व क…रु-णा हृ-द
माम् पु…नी-हि,
सी-दन्-त म(द्)-द्य भ-य द(व्)-
व्य…स-नाम्-बु रा-शेः(ह्) ।।४१।।
य(द्)-द्यस्-ति ना-थ ! भ-व दं(घ्)-घ्रि-
स-रो रु-हा-णाम्,
भक्-ते फ-लम् कि…म-पि सन्-त-त-
सञ्-चि…ता-याः(ह्) ।
तन्-मे(त्) त्व-दे-क श…र-ण(स्)-स्य
श…रण्-(णि)य ! भू-याः(ह्),
स्वा-मी(त्) त्व मेव भु…व-ने(त्)ऽत्र
भ-वान् त-रे-ऽपि ।।४२।।
इत्-थम् स-मा…हि-त धि-यो
वि-धि वज्-जि-नेन्-द्र !,
सान्-द्रोल् ल-सत् पु…ल-क कञ्-चु-कि-
ताङ्-ग भा-गाः(ह्) ।
त्वद्-बिम्-ब निर्-म-ल मु-खाम्-बुज-
बद्-ध ल(क्)-क्ष्याः(ह्),
ये सन्स्-त-वम् त-व वि-भो
र…च…यन्-ति भ(व्)-व्याः(ह्) ।।४३।।
ज-न न…य-न कु…मु-द चन्-द्र(प्)-
प्र-भा(स्)-स्व-राः(ह्)
स्वर्-ग सम्…प-दो भुक्-त्वा ।
ते वि…ग…लि-त म-ल नि…च-या,
अ…चि-रान् मो(क्)-क्षम्
प्र…प(द्)-द्यन्-ते ।।४४।।
एकी-भाव-स्त्रोतं
आचार्य वादी राज कृत
ए-की भा-वम्,
ग-त इ-व म-या,
यः(ह्) स्व-यम् कर्-म बन्-धो,
घो-रम् दुः(क्)खम्,
भ-व…भ-व ग-तो,
दुर्…नि-वा-रः(ह्) क…रो-ति ।
त(स्)-स्या(प्) प्य(स्)-स्य(त्)-,
त्व-यि जि-न र-वे,
भक्-ति-रुन् मुक्…त-ये चेत्,
जेत्-तुम् श(क्)-क्यो,
भ…व-ति न त-या,
को…ऽप-रस् ता-प हे-तुः(ह्) ।।१।।
ज्यो-ती रू-पम्,
दु…रि-त नि…व-ह(ध्)-
ध्वान्-त वि(ध्)…ध्वन्-स हे-तुम्,
त्वा-मे…वा-हुर्,
जि-न…व-र चि-रम्,
तत्-त्व वि(द्)-द्या-भि युक्-ता:(ह्) ।
चे-तो वा-से,
भ…व-सि च म-मस्,
फा-र मुद् भा-स…मा-नस्,
तस्-मिन् नं(ह्)-हः(ह्),
क…थ-मि-व त-मो,
वस्…तु-तो वस्…तु-मीष्-टे ।।२।।
आ-नन्-दा(श्)-श्रु(स्)-,
न…पि-त व…द-नम्,
गद्…ग-दम् चा-भि जल्-पन्,
यश् च चा…ये-त(त्)-,
त्व-यि दृ-ढ़ म-नाः(ह्),
स्तो(त्)-त्र मन्-त्रैर् भ…वन्-तम् ।
त(स्)-स्या(भ्)…भ्यस्-ता,
द-पि च सु…चि-रम्,
दे-ह वल्-मीक म(ध्)-ध्यान्,
निष्-का(स्)…स्यन्-ते,
वि…वि-ध वि…ष-य(व्)-,
व्या…ध-यः(ह्) का(द्)-द्र…वे-याः(ह्) ।।३।।
प्रा-गे…वे-ह(त्)-,
त्रि…दि-व भ…व-ना,
दे(ष्)-ष्य-ता भ(व्)-व्य पुण्-{णि}-यात्,
पृ-थ्वी च(क्)-क्रम्,
क…न-क म…य-ताम्,
दे-व नि(न्)-न्ये(त्) त्व…ये-दम् ।
ध्या-न(द्) द्वा-रम्,
म-म रु-चि…क-रम्,
स्वान्-त गे-हम् प्र…विष्-टस्,
तत् किम् चि(त्)-त्रम्,
जि-न ! व-पु…रि-दम्
यत् सु…वर्-णी क…रो-षि ।।४।।
लो-क(स्) स्यै(य्)-कस्,
त्व…म-सि भ…ग-वन्,
निर्…नि-मित् ते-न बन्-धुस्,
त्वय्-ये वा-सौ(व्),
स…क-ल वि…ष-या,
शक्-ति-र(प्) प्र(त्)-त्य…नी-का ।
भक्-तिस् फी-ताम्,
चि-र…म-धि व-सन्,
मा…मि-काम् चित्-त शय्-याम्,
मय्-युत्…पन्-नम्,
क…थ-मि-व त-तः(ह्),
क्ले-श यू-थम् स…हे-थाः(ह्) ।।५।।
जन्-मा…ट(व्)-व्याम्,
क…थ-म-पि म-या,
दे-व दीर्-घम् भ्र…मि(त्)-त्वा,
प्राप्-तै(य्) वे-यम्,
त-व न-य क-थास्,
फा-र पी…यू-ष वा-पी ।
त(स्)-स्या म(ध्)-ध्ये,
हि-म…क-र हि-म(व्)-,
व्यू-ह शी-ते नि-तान्…तम्,
निर्…मग्-नम् माम्,
न ज…ह-ति क-थम्,
दुः(क्)-ख दा-वो…प…ता-पाः(ह्) ।।६।।
पा-द(न्)-न्या-सा,
द-पि च पु…न-तो,
या(त्)-त्र-या ते(त्) त्रि…लो-कीम्,
हे-मा…भा-सो,
भ…व-ति सु…र-भिः(ह्),
श्री नि…वा-सश् च पद्-म:(ह्) ।
सर्-वाङ्…गे-णस्,
पृ…श-ति भ…ग-वन्स्,
त्वय् य…शे-षम् म-नो मे,
श्रे-यः(ह्) किम् तत्,
स्व-य म-ह र-हर्,
यन्-न मा म(भ्)-भ्यु…पै(य्)-ति ।।७।।
प(श्)-श्यन्-तम् त्वद्,
व…च-न म…मृ-तम्,
भक्-ति पात्र्-{रि}-या पि-बन्-तम्,
कर्-मा रण्-{णि}-यात्,
पु…रु-ष म…स-मा,
नन्-द धा-म(प्) प्र…विष्-टम् ।
त्वाम् दुर्…वा-रस्,
म-र…म-द…ह-रम्,
त्वत् प्र…सा…दै(य्)-क भू-मिम्,
क्रू-रा…का-राः(ह्),
क…थ…मि-व रु-जा,
कण्-{न्}…ट-का निर्…लु-ठन्-ति ।।८।।
पा-षा…णात्-मा,
त-दि त-र स-मः(ह्),
के…व-लम् रत्-न मूर्-तिर्,
मा-नस्…तम्-भो,
भ…व-ति च प-रस्,
ता…दृ-शो रत्-न वर्-ग:(ह्) ।
दृष्-टि(प्) प्राप्-तो,
ह…र-ति स क-थम्,
मा-न रो-गम् न…रा-णाम्,
प्र(त्)-त्या सत्-तिर्,
य-दि न भ…व-तस्,
त(स्)-स्य तच् छक्-ति हे-तुः(ह्) ।।९।।
हृ(द्)-द्यः(ह्) प्राप्-तो,
म-रु…द-पि भ-वन्,
मूर्-ति शै-लो…प…वा-ही,
स(द्)-द्यः(ह्) पु-साम्,
नि…र…व-धि रु-जा,
धू-लि बन्-धम् धु…नो-ति ।
ध्या-ना…हू-तो,
हृ…द-य क…म-लम्,
य(स्)-स्य तु(त्) त्वम् प्र…विष्-टस्,
त(स्)-स्या श(क्)-क्यः(ह्),
क इ-ह भु…व-ने,
दे-व ! लो-को…प…का-रः(ह्) ।।१०।।
जा…ना-सि(त्)-त्वम्,
म-म भ-व भ-वे,
यच् च या-दृक् च दुः(क्)खम्,
जा-तम् य(स्)-स्यस्,
म…र-ण म-पि मे,
शस्-त्र…वन् निष्…पि…नष्-टि ।
त्वम् सर्-वे-शः(ह्),
स…कृ…प इ-ति च(त्)-,
त्वा…मु…पे-तोऽस्-मि भक्-त्या,
यत् कर्-त(व्)-व्यम्,
त…दि-ह वि…ष-ये,
दे-व ए-व(प्) प्र…मा-णम् ।।११।।
प्रा-पद् दै(य्)-वम्,
त-व नु-ति प-दैर्,
जी-व…के-नो…प…दिष्-टै:(य्-ह्)
पा-पा…चा-री,
म…र-ण स…म-ये,
सा…र-मे…यो-ऽपि सौ(ख्)-ख्यम् ।
कः(ह्) सन्…दे-हो,
य-दु…प…ल…भ-ते,
वा…स-व(श्) श्री(प्) प्र-भु(त्)-त्वम्,
जल्-पञ् जा(प्)-प्यैर्,
म…णि-भि र…म-लैस्,
त्वन् न-मस्…का-र च(क्)-क्रम् ।।१२।।
शुद्-धे ज्ञा-ने,
शु…चि-नि च…रि-ते,
स(त्)-त्य-पि(त्) त्वय् य…नी-चा,
भक्-तिर्…नो चे,
द…न…व-धि सु-खा,
वञ्…चि-का कुञ्..चि…के-यम् ।
शक्-योद्…घा-टम्,
भ…व-ति हि क-थम्,
मुक्-ति का-म(स्)-स्य पुन्-सो,
मुक्-ति(द्) द्वा-रम्,
प-रि…दृ-ढ…म-हा,
मो-ह…मु(द्)-द्रा क…वा-टम् ।।१३।।
प्रच्…छन्-न:(ह्) खल्,
व-य…म-घ…म-यै(य्),
रन्…ध…का-रैः(य्-ह्) स…मन्-तात्,
प(थ्)-न्था मुक्-ते:-स्
थ…पु…टि-त प-दः(ह्),
क्ले-श गर्-तै(य्)…र…गा-धैः(य्-ह्) ।
तत्-कस् ते-न(व्)-,
व्र…ज-ति सु…ख-तो,
दे-व तत्-त्वा…व…भा-सी,
य(द्)-द्य(ग्)-ग्रे(ग्)-ऽग्रे,
न भ…व-ति भ-वद्,
भा…र-ती रत्-न दी-पः(ह्) ।।१४।।
आत्-म(ज्) ज्यो-तिर्,
नि-धि र…न…व-धिर्,
द्रष्-टु…रा…नन्-द हे-तुः(ह्),
कर्-म(क्) क्षो-णी,
प…ट-ल पि…हि-तो,
यो…ऽन-वा(प्) प्यः(ह्) प…रे-षाम् ।
हस्-ते कुर्-वन्,
त्य…न-ति चि…र-तस्,
तम् भ-वद् भक्-ति भा-जः(ह्),
स्तो(त्)-त्रैर् बन्-ध(प्)-,
प्र…कृ-ति प…रु-षोद्,
दा-म…धा(त्)-त्री ख…नि(त्)-त्रैः(ह्) ।।१५।।
प्र(त्)-त्युत्-पन्-ना,
न-य…हि-म…गि-रे,
रा…य-ता चा…मृ…ताब्-धे:(ह्),
या दे-व(त्)- ! त्वत्,
प-द क…म…ल-योः(ह्),
सं…ग-ता भक्-ति गं-गा ।
चे-तस् त(स्)-स्याम्,
म-म रु-चि…व-शा,
दा(प्)-प्लु-तम् क्षा-लि…तां(ह्)-हः(ह्),
कल्-मा-षम् यद्,
भ…व-ति कि…मि-यम्,
दे-व सन्…दे-ह भू-मिः(ह्) ।।१६।।
प्रा-दुर्…भू-तस्,
थि-र प-द सु-ख(त्) !,
त्वा…म-नु(ध्) ध्या…य-तो मे,
त्वय्…ये…वा-हम्,
स इ-ति म…ति-रुत्,
प(द्)…द्य-ते निर्…वि…कल्-पा ।
मि(थ्)-थ्यै(य्)-वे-यम्,
त…द-पि त..नु-ते,
तृप्-ति म(भ्)-भ्रे-ष रू-पाम्,
दो-षात्…मा-नो(प्)-
ऽप्य…भि…म-त…फ-लास्,
त्वत् प्र…सा-दाद् भ…वन्-ति ।।१७।।
मि(थ्)-थ्या…वा-दम्,
म-ल…म-प…नु-दन्,
सप्-त भं-गी त…रं-गैर्,-
वा-गम्…भो-धिर्,
भु…व-न म…खि-लम्,
दे-व ! पर्…ये-ति यस्-ते ।
त(स्)-स्या वृत्-तिम्,
स…प-दि वि…बु-धाश्,
चे-त सै(य्)-वा…च…ले-न(व्)-,
व्या-तन्-वन्-त:(ह्),
सु…चि-र म…मृ-ता,
से…व-या तृप्-नु…वन्-ति ।।१८।।
आ-हार्…ये(भ्)-भ्यः-स्
पृ…ह…य-ति प-रम्,
यः(ह्) स्व…भा-वा द…हृ(द्)-द्यः(ह्),
शस्-त्र(ग्)…ग्रा-ही,
भ…व-ति स…त-तम्,
वै(य्)…रि-णा यश्-च श(क्)-क्यः(ह्) ।
सर्-वाङ्…गे-षु(त्)-,
त्व…म-सि सु…भ-गस्,
त्वम् न श(क्)-क्यः(ह्) प…रे-षाम्,
तत्-किम् भू-षा,
व…स-न कु…सु-मैः(य्-ह्),
किम् च शस्-त्रै रु-दस्-त्रै:(ह्) ।।१९।।
इन्-द्र:(ह्) से-वाम्,
त-व सु…कु-रु-ताम्,
किम् त-या श्ला…घ-नम् ते,
त(स्)-स्यै(य्)…वे-यम्,
भ-व…ल-य…क-री,
श्ला(घ्)-घ्य-ता…मा…त…नो-ति ।
त्वम् निस्…ता-री,
ज…न-न ज…ल-धेः(ह्),
सिद्-धि कान्-ता प-तिस् त्वम्,
त्वम् लो…का-नाम्,
प्र-भु…रि-ति त-व(श्)-,
श्ला(घ्)…घ्य-तेस्-तो(त्)-त्र मित्-थम् ।।२०।।
वृत्-तिर्…वा-चा,
म…प-र स…दृ-शी,
न(त्)-त्व म(न्)…न्ये-न तुल्-य:(ह्),
स्तु(त्)-त्युद्…गा-राः(ह्),
क…थ-मि-व त-तस्
त्वय्…य-मी नः(ह्) क्र-मन्-ते ।
मै-वम् भू-वन्स्,
त…द-पि भ…ग-वन्,
भक्-ति पी…यू-ष पुष्-टास्,
ते भ(व्)-व्या-ना,
म-भि…म-त…फ-लाः(ह्),
पा-रि…जा-ता भ…वन्-ति ।।२१।।
को-पा…वे-शो,
न त-व न त-व(क्)-,
क्वा-पि दे-व(प्) ! प्र…सा-दो,
व्याप्-तम् चे-तस्,
त-व हि प…र-मो,
पे(क्)-क्ष-यै(य्) वा…न-पे(क्)-क्षम् ।
आ(ग्)-ज्ञा व(श्)-श्यम्,
त…द-पि भु…व-नम्,
सन्…नि-धि वै-र…हा-री,
क्वै-वम् भू-तम् भु…व-नति…ल-क(प्) !
प्रा…भ-वम् त्वत् प…रे-षु ।।२२।।
दे-वस्-तो-तुम्,
त्रि…दि-व ग…णि-का,
मण्-{न्}…ड-ली गी-त कीर्-तिम्,
तो-तूर्-ति(त्)-त्वाम्,
स…क-ल वि…ष-य(ग्)
ज्ञा-न मूर्-ति ज-नो यः(ह्) ।
त(स्)-स्य(क्) क्षे-मम्,
न प-द म…ट-तो,
जा-तु जो-हूर्-ति पन्-थास्,
तत्-त्व(ग्) ग्रन्-थस्,
म…र-ण वि…ष-ये,
नै(य्)-ष मो-मूर्-ति मर्-त्य:(ह्) ।।२३।।
चित्-ते कुर्-वन्,
नि…र…व-धि सु-ख(ग्),
ज्ञा-न दृग् वीर्-य रू-पम्,
दे-व(त्)- ! त्वाम् यः(ह्),
स…म-य नि…य-मा,
दा…द…रे-णस् त…वी-ति ।
श्रे-यो मार्-गम्,
स ख-लु सु…कृ-ती,
ता…व-ता पू…र…यि(त्)-त्वा,
क(ल्)-ल्या…णा-नाम्,
भ…व-ति वि…ष-यः(ह्),
पञ्-च…धा पञ्…चि…ता-नाम् ।।२४।।
भक्-ति(प्)-प्रह्-व्
म-हेन्-द्र पू…जि-त प-द(त्) !,
त्वत् कीर्…त-ने न(क्)…क्ष-माः(ह्),
सूक्ष्-म(ग्) ज्ञा-न
दृ…शो-ऽपि सं…य-म भृ-तः(ह्),
के हन्-त मन्-दा व-यम् ।
अस्-मा-भिः-स् त…
व…नच् छ…ले-न तु प-रस्,
त्वय् या…द-रस् त(न्)-न्य-ते ।
स्वात्-मा…धी-न
सु…खै(य्)-षि-णाम् स ख-लु नः(ह्),
क(ल्)-ल्या-ण कल्…प(द्)-द्रु-मः(ह्) ।।२५।।
वा-दि…रा-ज…म-नु
शाब्…दि-क लो-को,
वा-दि…रा-ज…म-नु
तार्…कि-क सिं-हः(ह्) ।
वा-दि…रा-ज…म-नु
का(व्)-व्य कृ-तस्-ते,
वा-दि…रा-ज…म-नु
भ(व्)-व्य स…हा-यः(ह्) ।।२६।।
।। इति एकी-भाव-स्त्रोतं ।।
विषा-पहार-स्त्रोतं
स्वात्-मस्…थि-तः(ह्)
सर्-व…ग-तः(ह्) स-मस्-त(व्)-,
व्या-पा-र…वे-दी
वि…नि…वृत्-त सं-गः(ह्) ।
प्र…वृद्-ध का-लो(प्)-
ऽप्य…ज-रो व…रेण्-{णि}य:(),
पा-या…द…पा-यात्
पु…रु-षः(ह्) पु…रा-णः(ह्) ।।१।।
प-रै(य्) र…चिन्-त्यम्
यु-ग…भा-र…मे-कः-स्
तो-तुम् व-हन्-{न्}यो-गि…भि-
र(प्)…प्य-श(क्)-क्यः(ह्) ।
स्तु(त्)-त्यो(द्)-ऽद्य मे-ऽसौ(व्)
वृ….ष-भो न भा-नोः(ह्),
कि-म(प्) प्र…वे-शे
वि…श-त(प्) प्र…दी-पः(ह्) ।।२।।
त(त्)-त्या-ज श(क्)-क्रः(ह्)
श…क…ना-भि…मा-नम्,
ना-हम् त्य-जा-मिस्-
त-व…ना-नु…बन्-धम् ।
स्वल्…पे-न बो..धे-न
त-तो-ऽधि…कार्-थम्,
वा-ता…य-ने…ने-व
नि…रू…प…या-मि ।।३।।
त्वम् वि(श्)-श्व दृ(श्)-श्वा
स…क-लै(य्) र…दृ(श्)-श्यो,
वि(द्)-द्वा न…शे-षम्
नि-खि-लै(य्) र-वे(द्)-द्यः(ह्) ।
वक्-तुम् कि-यान् की…दृ-श-
मि(त्) त्य…श(क्)-क्यः-स्
तु-तिस् त-तो-ऽशक्-ति-
क-था त…वास्-तु ।।४।।
व्या-पी…डि-तम् बा-ल-
मि-वात्-म दो-षै(य्),
रुल्-ला…घ-ताम् लो-क-
म…वा-पि पस्-त्वम् ।
हि-ता…हि-तान् वे…ष-ण-
मान्-द्य…भा-जः(ह्),
सर्-व(स्)-स्य जन्-तो-
र-सि बा-ल…वै(द्)-द्यः(ह्) ।।५।।
दा-ता न हर्-ता
दि…व-सम् वि…व(स्)-स्वा,
न(द्)-द्य(श्)-श्व इ(त्)-त्य(च्)-
च्यु-त दर्-शि…ता-शः(ह्) ।
स(व्)-व्या-ज मे-वम्
ग-म-य(त्) त्य-शक्-त:(ह्),
क्ष…णे-न दत्…से-ऽभि-
म-तम् न…ता-य ।।६।।
उ…पै(य्)-ति भक्-त्या
सु…मु-खः(ह्) सु-खा-नि(त्),
त्व-यि(स्) स्व…भा-वाद्
वि…मु-खश् च दुः(क्)खम् ।
स-दा…व…दा-त(द्)-
द्यु-ति…रे-क…रू-पस्,
त-योस् त्व-मा…दर्-श
इ-वा…व…भा-सि ।।७।।
अ…गा-ध…ताब्-धे:(ह्)
स य-तः(ह्) प…यो-धिर्,
मे…रोश् च तुङ्-गा(प्)-
प्र…कृ-तिः(ह्) स य(त)-त्र ।
द्या-वा पृ…थि(व्)-व्योः(ह्)
पृ…थु-ता त…थै(य्)-व(व्)-,
व्या-प(त्) त्व…दी-या
भु…व-नान् त…रा-णि ।।८।।
त-वा…न-वस्-था
प…र-मार्-थ तत्-त्वम्,
त्व-या न गी-तः(ह्)
पु…न-रा…ग-मश् च ।
दृष्-टम् वि…हा-य(त्)-
त्व…म…दृष्-ट मै(य्)-षीर्,
वि…रुद्-ध वृत्-तो-ऽपि
स-मञ्…ज-सस् त्वम् ।।९।।
स्म-रः(ह्) सु-दग्-धो
भ-व तै(य्)-व तस्-मिन्,
नुद्…धू-लि…तात्-मा
य-दि ना-म शम्-भु:(ह्) ।
अ…शे-त वृन्-दो-
प…ह-तो-ऽपि विष्-णु:(ह्),
किम् गृह्-{हि}य-ते
ये-न भ-वा न…जा-गः(ह्) ।।१०।।
स…नी…र-जाः(ह्) स्या-
द…प-रो…ऽघ-वान् वा,
तद्…दो-ष कीर्-त्यै(य्)-व
न ते गु-णि(त्)-त्वम् ।
स्व-तोऽम्बु रा-शेर्-
म…हि-मा न दे-व(स्)- !,
तो-का…प…वा-दे-न-
ज-ला…श-य(स्)-स्य ।।११।।
कर्-मस्…थि-तिम्
जन्-तु र…ने-क भू-मिम्,
न-य(त्) त्य-मुम् सा
च प-रस्…प-र(स्)-स्य ।
त्वम् ने-तृ…भा-वम्
हि त-योर् भ-वाब्-धौ(व्),
जि-नेन्-द्र नौ…ना-वि-
क-यो रि-वा(ख्)-ख्यः(ह्) ।।१२।।
सु…खा-य दुः(क्)-खानि
गु…णा-य दो-षान्,
धर्…मा-य पा…पा-नि
स-मा…च…यन्-ति ।
तै(य्)…ला-य बा-लाः(ह्)
सि…क-ता स…मू-हम्,
नि…पी…ड-यन्-तिस्-
फु-ट म(त्) त्व-दी-याः(ह्) ।।१३।।
वि…षा…प…हा-रम्
म-णि…मौ(व्)-ष…धा-नि,
मन्-त्रम् स…मुद्-दि(श्)-श्य
र-सा…य-नम् च ।
भ्रा(म्)-म्यन् त्य-हो
न(त्)-त्व मि-तिस्…म-रन्-ति,
पर्…या-य ना…मा-नि
त-वै(य्)…व…ता-नि ।।१४।।
चित्-ते न किञ्-चित्-
कृ…त-वा…न-सि(त्) त्वम्,
दे-वः(ह्) कृ-तश् चै(य्)-त-सि
ये-न सर्-वम् ।
हस्-ते कृ…तम् ते-न
ज…गद् वि…चि(त्)-त्रम्,
सु…खे-न जी-व(त्)-
त्य-पि चित्-त बाह्-{हि}य:(ह्) ।।१५।।
त्रि…का-ल तत्-त्वम्
त्व म…वैस् त्रि…लो-की,
स्वा…मी-ति सं(ख्)-ख्या-
नि…य-ते र…मी-षाम् ।
बो…धा-धि प(त्)-त्यम्
प्र…ति ना…भ-विष्-{षि}यन्स्,
ते(न्)-ऽन्ये-ऽपि चे(द्)-द्व-याप्-
स्य…द-मू…न…पी-दम् ।।१६।।
ना…क(स्)-स्य प(त्)-त्युः(ह्)
प-रि…कर्-म र(म्)-म्यम्,
ना-ग(म्)-म्य रू…प(स्)-स्य
त-वो…प…का-रि ।
त(स्)-स्यै(य्)-व हे-तुः(ह्)
स्व…सु-ख(स्)-स्य भा-नो-,
रुद्…वि(भ्)-भ्र-तच्-
छ(त्)-त्र मि-वा…द-रे-ण ।।१७।।
{कि}क्वो-पे(क्)…क्ष-कस्-त्वम्
क्व सु…खो…प…दे-शः(ह्),
स चेत्-कि-मिच्…छा(प्)-
प्र…ति कू-ल वा-दः(ह्) ।
क्वा-सौ(क्)-क्व वा
सर्-व ज…गत् प्रि-य(त्)-त्वम्,
तन् नो य-था त(थ्)-थ्य-
म-वे वि-चम् ते ।।१८।।
तुङ्-गात् फ-लम् यत्-
त…द…किञ्…च-नाच्-च,
प्रा(प्)-प्यम् स…मृद्-धान्
न ध-ने(श्)-श्व-रा-देः(ह्) ।
नि-रम् भ-सो(प्)-ऽप्युच्-
च-त…मा-दि वा(द्)-द्रेर्,
नै(य्)-का-पि निर्…या-ति
धु-नी प…यो-धेः(ह्) ।।१९।।
त्रै(य्)-लो(क्)-क्य से-वा-
नि…य…मा-य दण्{न्}-डम्,
द(ध्)-ध्रे य-दिन्-द्रो-
वि…न…ये-न त(स्)-स्य ।
तत् प्रा…ति…हार्-यम्
भ…व-तः(ह्) कु-तस् त्यम्,
तत् कर्-म यो-गा(द्)-
द्य-दि वा त-वास्-तु ।।२०।।
श्रि-या प…रम् पश्-
{शि}य-ति सा-धु निः-स्वः(ह्),
श्री-मान् न कश्-चित्-
कृ…प-णम् त्व-द(न्)-न्यः(ह्) ।
य-था(प्) प्र…का-शस्-
थि-त मन्…ध…का-रस्,
था…यी(क्)…क्ष-ते-ऽसौ(व्)
न त-था त-म:-स्…थम् ।।२१।।
स्व-वृद्-धि नि:-श्वा-स-
नि…मे-ष भा-जि(प्)-,
प्र(त्)-त्य-क्ष मात्-मा-नु-
भ…वे-ऽपि मू-ढः(ह्) ।
किम् चा…खि-ल(ग्)-ज्ञे-य-
वि…वर्-ति…बो-ध(स्)-,
स्व…रू-प म(ध्)-ध्य-क्ष
म-वै(य्)-ति लो-कः(ह्) ।।२२।।
त(स्)-स्यात् म-जस्…त(स्)-स्य
पि…ते-ति दे-व(त्)-,
त्वाम् ये…ऽव….गा-यन्-ति
कु-लम् प्र…का(श्)-श्य ।
ते(द्)-ऽद्या-पि नन्-वाश्-
म-न…मि(त्)-त्य…व(श्)-श्यम्,
पा-णौ(व्) कृ…तम् हे-म
पु…नस्…त्य…जन्-ति ।।२३।।
दत्-तस् त्रि…लो(क्)-क्याम्
प…ट-हो-ऽभि…भू-ता:(ह्),
सु-रा…सु-रास् त(स्)-स्य
म-हान् स ला-भः(ह्) ।
मो-ह(स्)-स्य मो-हस्
त्व-यि को वि…रोद्-धुम्,
मू-ल(स्)-स्य ना-शो
ब-ल वि…रो-ध:(ह्) ।।२४।।
मार्-गस् त्व-यै(य्)-को
द…दृ…शे वि…मुक्-तेश्,
च-तुर् ग…ती-नाम्
ग…ह-नम् प…रे-ण ।
सर्-वम् म-या दृष्-ट
मि-तिस्…म-ये-न(त्)-,
त्वम् मा क-दा…चिद्-
भु-ज…मा-लु लो-क:(ह्) ।।२५।।
स्वर्…भा-नु रर्-क(स्)-स्य
ह-विर् भु-जोऽम्-भ:(ह्),
कल्-पान्-त वा-तोऽम्-बु-
नि-धैर् वि…घा-तः(ह्) ।
सं…सा-र भो-ग(स्)-स्य
वि…यो-ग भा-वो,
वि…प(क्)-क्ष पूर्-वा(भ्)-भ्यु-
द-यास् त्व…द(न्)-न्ये ।।२६।।
अ…जा-न तस्-त्वाम्
न…म-तः(ह्) फ-लम् यत्,
तज्-जा…न…तो(न्)-ऽन्यम्
न तु दे-व…ते-ति ।
ह-रिन् म-णिम् का-च-
धि-या द…धा-नस्,
तम् त(स्)-स्य बुद्-ध्या
व…ह-तो न रिक्-त:(ह्) ।।२७।।
प्र…शस्-त वा-चश्
च…तु-राः(ह्) क…षा-यैर्-,
दग्-ध(स्)-स्य दे-व(व्)-
व्य…व…हा-र-मा-हुः(ह्) ।
ग-त(स्)-स्य दी…प(स्)-स्य
हि नन्-दि तत्-त्वम्,
दृष्-टम् क…पा-ल(स्)-स्य
च मङ्-ग-ल(त्) त्वम् ।।२८।।
ना…नार्-थ मे…कार्-थ
म-दस् त्व…दुक्-तम्,
हि-तम् व…चस्-ते
नि…श…मय्-य वक्-तु:(ह्) ।
निर्…दो…ष-ताम् के न
वि…भा…व-यन्-ति(ज्)-,
ज्व…रे-ण मुक्-त:(ह्)
सु…ग-मः(ह्) स्व…रे-ण ।।२९।।
नि(क्)-क्वा-पि वाञ्-छा
व…वृ-ते च वाक् ते,
का-ले(क्) क्व-चित्-
को-ऽपि त-था नि…यो-गः(ह्) ।
न पू…र…याम्…यम्-बु-धि-
मि(त्)-त्यु दं(न्)-शुः(ह्),
स्व-यम् हि शी-त(द्)-
द्यु-ति र(भ्)-भ्यु…दे-ति ।।३०।।
गु-णा ग…भी-राः(ह्)
प…र-माः(ह्) प्र…सन्-ना,
ब-हु(प्) प्र…का-रा
ब…ह-वस् त…वे-ति ।
दृष्-टो-ऽय मन्-त:-स्
त…व-ने न ते-षाम्,
गु-णो गु…णा-नाम्
कि…म-तः(ह्) प-रोऽस्-ति ।।३१।।
स्तु(त्)-त्या प-रम् ना-भि-
म-तम् हि भक्-त्या(स्)-,
स्मृ(त्)-त्या प्र…ण(त्)-त्या
च त-तो भ…जा-मि ।
स्म…रा-मि दे-वम्
प्र…ण…मा-मि नि(त्)-त्यम्,
के-ना(प्)-प्यु…पा-ये-न
फ-लम् हि सा(ध्)-ध्यम् ।।३२।।
त-तस् त्रि…लो-की
न…ग रा-धि दे-वम्,
नि(त्)-त्यम् प-रम् ज्यो-ति-
र…नन्-त शक्-तिम् ।
अ…पुण्-{णि}य पा-पम्
प-र पुण्-{णि}य हे-तुम्,
न-मा(म्)…म्य-हम् वन्-द्य
म…वन्-दि…ता-रम् ।।३३।।
अ…शब्-द मस्-पर्-श-
म…रू-प गन्-धम्,
त्वाम् नी…र-सम् तद्-
द्वि…ष-या…व…बो-धम् ।
सर्-व(स्)-स्य मा-ता-
र…म-मे-य म(न्)-न्यैर्,
जि-नेन्-द्र मस्-मार्-य-
म-नुस्…म…रा-मि ।।३४।।
अ…गा-ध म(न्)-न्यैर्-
म…न-सा(प्) प्य-लंघ्-{घि}यम्,
निष्…किञ्…च-नम्
प्रार्…थि-त मर्-थ वद्-भि:(ह्) ।
वि(श्)-श्व(स्)-स्य पा-रम्
त…म-दृष्-ट पा-रम्,
प-ति जि…ना-नाम्
श…र-णम् व्र…जा-मि ।।३५।।
त्रै…लो(क्)-क्य दी(क्)-क्षा-
गु…र-वे न…मस्-ते,
यो वर्-ध-मा…नोऽपि
नि-जोन्…न-तो-ऽभूत् ।
प्राग्-गण्{न्}-ड शै(य्)-लः(ह्)
पु…न…र(द्)-द्रि कल्-प:(ह्),
पश्-चान् न मे-रुः(ह्)
कु-ल पर्-व-तो-ऽभूत् ।।३६।।
स्व-यम् प्र…का-श(स्)-स्य
दि-वा नि-शा वा,
न बा(ध्)-ध्य-ता य(स्)-स्य
न बा…ध-क(त्)-त्वम् ।
न ला…घ-वम् गौ(व्)…र-व मे-क…रू-पम्,
वन्-दे वि-भुम् का-ल-
क-ला म…ती-तम् ।।३७।।
इ-तिस्…तु-तिम् दे-व
वि…धा-य दै(न्)-न्याद्,
व-रम् न या-चे(त्)-
त्व मु-पे(क्)…क्ष-को-ऽसि ।
छा-या त-रुम् सं(श्)-
श्र-य-तः(ह्) स्व-तः(ह्) स्यात्,
कश्-छा…य-या
या…चि-त यात्-म ला-भः(ह्) ।।३८।।
अ-थास्-ति दित्-सा
य-दि वो…प…रो-धस्,
त्वय्…ये-व सक्-ताम्
दि-श भक्-ति बुद्-धिम् ।
क-रिष्-{षि}य-ते दे-व
त-था कृ…पाम् मे,
को वात्-म-पोष्-{षि}ये
सु…मु-खो न सू-रिः(ह्) ।।३९।।
वि…त…र-ति वि…हि-ता
य-था क-थञ्-चिज्,
जि-न वि…न-ता-य
म-नी-षि…ता-नि भक्-ति:(ह्) ।
त्व-यि नु-ति वि…ष-या
पु…नर् वि…शे-षाद्,
दि…श-ति सु…खा-नि
य-शो ध-नञ्…ज-यम् च ।।४०।।
।। इति विषा-पहार-स्त्रोतं ।।
श्री-जिन-चतुर्विंशतिका-स्तोत्रम्
श्री ली-ला…य…त-नम्-
म-ही…कु-ल…गृ-हम्,
कीर्-ति(प्) प्र…मो-दास् प-दम्,
वाग्…दे-वी र-ति के…त-नम्,
ज-य…र-मा(क्)-
क्री-डा नि…धा-नम् म-हत् ।
स(स्)-स्यात् सर्-व
म-होत्…स-वै(य्)-क भ…व-नम्,
यः(ह्) प्रार्-थि…तार्-थ(प्) प्र-दम्,
प्रा-त:(ह्) पश्-{शि}य-ति
कल्-प पा-द प-द लच्-
छा-यम् जि-नाङ्-घ्रि(द्) द्व-यम् ॥१॥
शान्-तम् व-पुः(ह्) श्र…व-ण हा-रि,
व…चश् च…रि(त्)-त्रम्,
सर्-वो…प…का-रि त-व दे-व,
त-तः(ह्) श्रु-त(ग्)-ज्ञा:(ह्) ।
सं…सा-र मा…र-व म-हास्…थ-ल-
रुन्-द्र सान्-द्रच्,
छा-या म-ही…रु-ह ! भ…वन्-त-
मु-पा(श्) श्र-यन्-ते ॥२॥
स्वा-मिन् न(द्)-द्य-
वि…निर्…ग-तोऽस्-मि ज…न-नी,
गर्-भान्-ध कू-पो…द-रा ।
द(द्)-द्योद् घा…टि-त,
दृष्-टि रस्-मि फ…ल-वज्-
जन्-मास्-मि चा(द्)-द्यस्…फु-टम् ।
त्वा…म(द्)-द्रा(क्)-क्ष-
म-हम् य-द(क्)-क्ष-य प-दा,
नन्-दा-य लो-क(त्)-त्र-यी ।
ने(त्)-त्रेन् दी…व-र
का…न…नेन्-दु म…मृ-त(स्)-,
स्यन्-दि(प्) प्र…भा चन्…द्रि-कम् ॥३॥
निः शे-ष(त्) त्रि…द-शेन्-द्र
शे…ख-र शि-खा,
रत्-न(प्) प्र…दी-पा…व-ली ।
सान्-द्री…भूत मृ…गेन्-द्र
विष्-टर त-टी,
मा-णि(क्)-क्य दी-पा…व-लिः(ह्) ।
{कि}क्वे-यन् श्रीः(ह्) क्व च
निः-स् पृ-ह(त्) त्व-मि…द-मि(त्)-
त्यू…हा-ति गस्-त्वा…दृ-शः(ह्) ।
सर्-व(ग्) ज्ञा-न दृ…शश्-
च-रि(त्)-त्र म…हि-मा,
लो…के-श ! लो-कोत्-त-रः(ह्) ॥४॥
रा(ज्)-ज्यम् शा…स-न-
का-रि…ना-क…प-ति यत्,
त्यक्-तम् तृ-णा…व(ग्)-ज्ञ…या ।
हे-ला-निर्…द…लि-त(त्)-
त्रि…लो-क म…हि-मा,
यन्-मो-ह मल्-लो जि-तः(ह्) ।
लो-का…लो-क…म-पि(स्)-
स्व…बो-ध मु…कु-र(स्)-,
स्यान्-त:(ह्) कृ…तम् यत् त्व-या ।
सै(य्)-षाश्…चर्-य प-रम्-
प-रा जि-न व-र(क्)-
क्वा(न्)-न्य(त्)-त्र सम्-भा(व्)…व्य-ते ॥५॥
दा-नम् ज्ञा-न ध…ना-य
दत्-त म…स…कृत्,
पा(त्)-त्रा-य सद्…वृ…त-ये ।
चीर्-णा(न्) न्यु(ग्)-ग्र-
त…पान्-सि ते-न सु…चि-रम्,
पू-जाश् च बह्-व्-यः(ह्) कृ-ताः(ह्) ।
शी…ला-नाम् नि…च-यः(ह्)
स-हा…म-ल…गु-णैः(य्-ह्),
सर्-व:(ह्) स-मा सा…दि-तो ।
दृष्-टस् त्वम् जि-न
ये-न दृष्-टि सु…भ-गः(ह्),
श्रद्-धा प…रे-ण(क्) क्ष-णम् ॥६॥
प्र(ग्)-ज्ञा पा…र…मि-तः(ह्)
स ए-व भ…ग-वान्,
पा-रम् स ए-व(श्)-श्रु-त(स्)- ।
कन्-धाब्-धेर्-
गुण रत्-न भू…ष-ण इ-ति(श्)-,
श्ला(घ्)-घ्यः(ह्) स ए-व(ध्)-ध्रु-वम् ।
नी-यन्-ते जि-न ये-न
कर्-ण हृ…द-या,
लं-का…र-ताम् त्वद् गु-णाः(ह्),
सं…सा…रा-हि वि-षा…
प…हा-र म…ण-यस्,
त्रै…लो(क्)-क्य चू-डा…म-णे:(ह्) ! ॥७॥
ज…य-ति दि…वि-ज वृन्-दान्-
दो…लि-तै(य्) रिन्-दु रो-चिर्,
नि…च-य रु…चि-भि रुच्-चैश्-
चा…म-रैर् वी(ज्)-ज्य मा-नः(ह्) ।
जि-न…प-ति र-नु रज्-जन्-
मुक्-ति सा(म्)-म्रा(ज्)-ज्य लक्ष्-मी,
यु…व-ति न-व क-टा(क्)-क्ष(क्)-
क्षे-प…ली-लाम् द…धा-नैः(य्-ह्) ॥८॥
दे-वः(ह्) श्वे-ता…त-प(त्) त्र(त्)-
त्र-य च…म-रि…रु-हा-
ऽशो-क भाश् च(क्)-क्र भा-षा,
पुष्-पौ(व्)-घा सा-र सिं-हा…
स-न सु-र प…ट-है(य्)-
रष्-टभिः(ह्) प्रा…ति-हार्-यै:(य्-ह्) ।
साश्-चर्-यैर् भ्रा-ज…मा-नः(ह्)
सु-र म…नु-ज स-भाम्-
भो…जि-नी भा-नु…मा-ली,
पा-यान् न:(ह्) पा-द…पी-ठी
कृ…त स…क-ल ज…गत्
पा-ल मौ(व्)-लिर् जि-नेन्-द्र:(ह्) ॥९॥
नृ(त्)-त्यत् स्वर् दन्-ति दन्-ताम्-
बु…रु-ह व-न न-टन्-नाक,
ना-री नि…का-यः(ह्),
स(द्)-द्यस् त्रै…लो(क्)-क्य-
या-त्रोत्…स-व क-र नि…न-दा-
तो(द्)-द्य मा(द्)-द्यन् नि…लिम्-प:(ह्) ।
हस्-ताम् भो जा-त…ली-ला
वि…नि…हि-त सु…म-नो…दा-म-
र(म्)-म्या म…रस्-त्री,
का(म्)-म्यः(ह्) क(ल्)-ल्या-ण पू-जा,
वि…धि-षु वि…ज-य-ते
दे-व दे-वा ग-मस्-ते ॥१०॥
च(क्)-क्षुष्-मा न-ह
मे-व दे-व भु…व-ने,
ने(त्)-त्रा मृ-त(स्) स्यन्-दि-नम्,
त्व(द्)-द्वक्-त्रेन्-दु-
म-ति(प्) प्र…सा-द सु…भ-गैस्,
ते…जो-भि-रुद् भा…सि-तम् ।
ये-ना…लो-क य-ता
म-या ऽन-ति चि-राच्-
च(क्)-क्षुः(ह्) कृ-तार्-थी कृ-तम्,
द्रष्-ट(व्) व्या…व-धि
वी(क्)-क्ष-ण(व्) व्य-ति…क-र(व्)-
व्या-जृम्-भ मा-णोत्…स-वम् ॥११॥
कन्-तो:(ह्) स…कान्-त म-पि मल्-ल
म…वै(य्)-ति कश्-चिन्,
मुग्-धो मु…कुन्-द म…र-विन्-द-ज-
मिन्-दु मौ(व्)-लिम् ।
मो-घी कृ-त(त्) त्रि…द-श यो-षि-
द-पाङ्-ग पा-तस्,
त(स्)-स्य(त्) त्व…मे-व वि…ज-यी
जि-न…रा-ज ! मल्-ल:(ह्) ॥१२॥
कि…स…ल…य-ति म…नल्-पम्
त्व(द्) द्वि-लो का-भि…ला-षात्,
कु-सु…मि-त म-ति सान्-द्रम्
त्वत् स…मी-प(प्) प्र…या-णात् ।
म-म फ…लि-त म…मन्-दम्
त्वन् मु-खेन्…दो-रि…दा-नीम्,
न…य-न प-थ म-वाप्-ताद्
दे-व ! पुण्-{णि}य(द्) द्रु…मे-ण ।।१३।।
त्रि…भु…व-न व-न पुष्-{षि}-यत्
पुष्-प को…दण्{न्}-ड दर्-प(प्)-,
प्र…स-र द-व न-वा(म्)-भो-
मुक्-ति सूक्-ति(प्) प्र…सू-तिः(ह्) ।
स ज…य-ति जि-न…रा-ज(व्)-
व्रा-त जी…मू-त सङ्-घ:(ह्),
श-त…म-ख शि-खि नृ(त्)-त्या-
र(भ्)-म्भ निर्…बन्-ध बन्-धु:(ह्) ॥१४॥
भू…पा-ल(स्) स्वर्-ग पा-ल(प्)-
प्र…मु-ख न-र सु-र(श्)-
श्रे-णि ने(त्)…त्रा-लि…मा-ला,
ली-ला चै(त्)…त्य(स्)-स्य चै(त्)-त्या…
ल-य म…खि-ल ज-गत्-
कौ(व्)…मु-दीन्…द्रोर् जि-न(स्)-स्य ।
उत्-तन्-सी…भू-त से-वाञ्…
ज-लि पु-ट न-लि-नी
कुड्…म-लस् त्रि…प-री(त)-त्य(श्)-
श्री पा-दच्…छा…य-या,
पस्-थि-त भ-व द…व-थुः(ह्)
सं(श्)-श्रि-तोऽस्-मी-व मुक्-तम् ॥१५॥
दे-व(त्) त्व…दङ्-घ्रि न-ख मण्{न्}-ड-ल-
दर्…प-णेऽस्-मिन्,
नर्-घ्ये नि…सर्-ग रु…चि-रे,
चिर…दृष्-ट वक्-त्र:(ह्) ।
श्री कीर्-ति कान्-ति धृ-ति सङ्-ग-म-
का…र-णा-नि,
भ(व्)-व्यो न का-नि ल…भ-ते
शु-भ मङ्…ग…ला-नि ॥१६॥
ज…य-ति सु-र न-रेन्-द्र(श्)-
श्री सु-धा निर्-श…झ-रिण्-{णि}या:(ह्),
कु-ल ध…रि-ण ध…रो-ऽयम्,
जै(य्)-न चै(त्)…त्या भि…रा-मः(ह्) ।
प्र…वि…पु-ल फ-ल धर्-मा
नो…क-हा(ग्)-ग्र(प्) प्र…वा-ल(प्)-
प्र…स-र शि…ख-र शुम्-भत्-
के…त-नः(ह्) श्री नि…के-तः(ह्) ॥१७॥
वि…नम द…म-र कान्-ता-
कुन्…त-ला(क्) क्रान्-त कान्-तिस्-
फु…रि-त न-ख म…यू-ख(द्)-
द्यो…ति-ता शान्-त रा-लः(ह्) ।
दि…वि-ज म…नु-ज रा-ज(व्)-
व्रा-त पू(ज्)-ज्य(क्) क्र-माब्-जो,
ज…य-ति वि…जि-त कर्-मा
रा-ति…जा-लो जि-नेन्-द्र:(ह्) ॥१८।।
सुप्-तोत् थि…ते-न सु…मु…खे-न
सु…मङ्…ग-ला-य,
द्रष्-ट(व्)-व्य मस्-ति य-दि मङ्…ग-ल-
मे-व वस्-तु ।
अ(न्)-न्ये-न किम् त…दि-ह ना-थ
त-वै(य्)-व वक्-त्रम्,
त्रै…लो(क्)-क्य मङ्…ग-ल नि…के…त-न-
मी(क्)…क्ष-णी-यम् ॥१९॥
त्वम् धर्-मो…द-य
ता…प-सा(श्) श्र-म शु-कस्,
त्वम् का(व्)-व्य बन्-ध(क्) क्र-म(क्)-
क्री-डा नन्-द-न
को…कि-लस् त्व मु…चि-तः(ह्),
श्री मल्…लि-का षट्-प-दः(ह्) ।
त्वम् पुन्…ना-ग क-था…
र…विन्-द स…र-सी
हं-सस् त्व मुत्…तन्…स-कैः(य्-ह्),
कैर्…भू…पा-ल ! न धार्-
य-से गु-ण म-णि(स्)-
स्रङ्-मा लि-भिर् मौ(व्)-लि-भिः(ह्) ॥२०॥
शि-व सु-ख म…ज-र(श्) श्री-,
सङ्…ग-मम् चा…भि-लष्-{षि}य,
स्व…म-भि नि…य-म यन्-ति(क्)-
क्ले-श पा…शे-न के-चित् ।
व-य…मि-ह तु व-चस्-ते
भू…प-तेर् भा…व-यन्-तस्,
त…दु…भ-य म-पि श(श्)-श्वल्-
ली…ल-या निर्…वि…शा-मः(ह्) ॥२१॥
दे…वेन्-द्रास् त-व मज्…
ज…ना-नि वि…द-धुर्-
दे-वाङ्…ग-ना मङ्…ग-ला,
न्या…पे-ठुः(ह्) श-र…दिन्-दु
निर्…म-ल य-शो,
गन्-धर्-व दे-वा ज-गुः(ह्) ।
शे-षाश् चा-पि य-था
नि…यो-ग म…खि-लाः(ह्),
से-वाम् सु-राश् च(क्)-क्रि-रे,
तत् किम् दे-व व-यम्
वि…दध्-म इ-ति…नश्-
चित्-तम् तु दो-ला…य-ते ॥२२॥
दे-व(त्) त्वज् ज-न…
ना-भि…षे-क स…म-ये,
रो-माञ्-च सत्-कञ्…चु-कैर्,
दे-वेन्-द्रैर् य…द-नर्-ति
नर्…त-न वि-धौ(व्)
लब्-ध(प्) प्र…भा-वैः-स्…फु-टम् ।
कश्-चा(न्)-न्यत् सु-र-
सुन्-द-री कु-च त-ट(प्)-
प्रान्-ता व-नद् धोत्…त-म(प्)-
प्रेङ्-ख(द्)-द्वल् ल-कि
ना-द झं…कृ…त म-हो,
तत्-के-न सं…वर्-ण्य-ते ॥२३॥
दे-व(त्) त्वत् प्र…ति
बिम्-ब मम्-बुज…द-लस्-
मे-रे(क्) क्ष-णम् प(श्)-श्य-ताम्,
य(त्)-त्रास्-मा-क म-हो
म-होत्…स-व…र-सो,
दृष्-टे रि-यान् वर्…त-ते ।
सा(क्)-क्षात्-त(त्)-त्र भ…वन्-त
मी(क्)क्षि-त व-ताम्,
क(ल)-ल्या-ण का-ले त-दा,
दे…वा-ना म…नि…
मे-ष लो…च-न त-या,
वृत्-त:(ह्) स किम् वर्-ण्य-ते ॥२४॥
दृष्-टम् धा-म र-सा…
य….न(स्)-स्य म…ह-ताम्,
दृष्-टम् नि…धी-नाम् प-दम्,
दृष्-टम् सिद्-ध रस(स्)-
स्य सद्-म स…द-नम्,
दृष्-टम् च चिन्-ता म-णेः(ह्) ।
किम् दृष्-टे र-थ…
वा-नु…षङ्…गि-क फ-लै(य्),
रे-भिर् म-या(द्) द्य(ध्)-ध्रु-वम्,
दृष्-टम् मुक्-ति वि…वा-ह
मङ्…ग-ल गृ-हम्,
दृष्-टे जि-न(श्) श्री गृ-हे ॥२५॥
दृष्-टस् त्वम् जि-न…
रा-ज चन्-द्र वि…क-सद्,
भू-पेन्-द्र ने(त्)-त्रोत् प-ले,
(इ)स्-ना-तम् त्वन् नु-ति
चन्-द्रि-काम् भ-सि भ-वद्,
द्वि(द्)-द्वच् च…को-रोत् स-वे ।
नी-तश् चा(द्)-द्य नि…दा-
घ-जः(ह्) क्ल-म…भ-रः(ह्),
शान्-तिम् म-या ग(म्)-म्य-ते,
दे-व(त्) त्वद् ग-त
चे-त सै(य्)-व भ…व-तो,
भू-यात् पु-नर् दर्…श-नम् ॥२६॥
॥ इति श्रीजिनचतुर्विंशतिकास्तोत्रम् ॥
श्री स्वयम्भू-स्त्रोत
श्री ऋषभ-जिनस्-तवनम्
श्री वंशस्थ छन्दः
स्व-यम् भुवा भूत-
हि-तेन भू-तले,
समञ् जस(ग्) ज्ञान-
वि-भूति च(क्)-क्षुषा ।
वि-रा…जितम् येन
वि-धुन्-वता तमः(ह्)
क्षपा-करे-णेव
गुणोत्-करैः(ह्) करैः(ह्) ॥१॥
प्रजा-पतिर् य:()
प्र-थमम् जिजी-विषूः(ह्)
श-शास कृ(ष्)-ष्या
दिषु कर्-मसु(प्) प्रजाः(ह्) ।
प्र-बुद्ध तत्त्वः(ह्)
पु-न-रद् भुतो-दयो
म-म(त्)-त्व-तो निर्-
वि-विदे विदां(व्)-वरः(ह्) ॥२॥
वि-हाय यः(ह्) सा-गर-
वारि-वा-स…सम्,
वधू-मि-वेमाम्
वसुधा वधूम् सतीम् ।
मुमु(क्)-क्षु रिक्ष्वा-कु
कु-लादि रात्म-वान्,
प्रभुः(ह्) प्र-व(व्)-व्रा-ज
सहिष्णु-र(च्) च्यु-तः(ह्) ॥३॥
स्व-दोष-मूलम्
स्व-समाधि ते-जसा,
नि-ना…ययो निर्-
दय-भस्म-सात् क्रियाम् ।
जगाद तत्त्वम्
ज-गतेर् ऽथिनेञ्-जसा,
ब-भूव च(ब्)-ब्रह्म-
पदा-मृ-ते(श्)-श्वरः(ह्) ॥४॥
स विश्व-च(क्)-क्षुर्-
वृ-षभोर्-चितः(ह्) सताम्,
सम(ग्)-ग्र-वि(द्)-द्यात्म-
वपुर्-निरञ्-जनः(ह्) ।
पु-नातु चेतो
म…म नाभि-नन्-दनो,
जिनो जित(क्)-
क्षुल्-लक वादि शा-सनः(ह्) ॥५॥
श्री अजित जिनस्-तवनम्
उपजाति छन्दः
य(स्)-स्य(प्) प्र-भावात्
त्रि-दिव(च्)-च्यु-त(स्)-स्य(क्),
क्रीडा(स्)-स्व-पि(क्)-
क्षीव-मुखा-र…विन्दः(ह्) ।
अजेय-शक्तिर्-
भुवि बन्धु-वर्गश्,
चकार नामा-ऽजित
इ(त्)-त्य….बन्-ध्यम् ॥६॥
अ(द्)-द्यापि य(स्)-स्या-
ऽजित शा-स…न(स्)-स्य,
सताम् प्र-णेतुः(ह्)
प्रति मङ्-गलार्-थम् ।
प्र-गृ(ह्)-ह्यते नाम
प…रम् पवि(त्)-त्रम्,
स्व-सिद्धि का-मेन
ज-नेन लोके ॥७॥
यः(ह्) प्रा-दु-रासीत्
प्रभु-शक्ति भूम्-ना,
भ(व्)-व्या-शया-लीन-
कलङ्-क शान्-त्यै(य्) ।
महा-मुनिर्-मुक्त-
घनो-प-देहो,
यथा-रविन्-दा(भ्)-
भ्यु-दयाय भा(स्)-स्वान् ॥८॥
येन(प्) प्र-णीतम्
पृथु-धर्म-तीर्थम्,
ज्येष्ठम् जनाः(ह्) प्रा(प्)-प्य
ज-यन्ति दुः(क्)-खम् ।
गाङ्-गम् ह्र-दम् चन्-
दन पङ्-क शीतम्,
गज(प्)-प्र-वेका
इव घर्म-तप्ताः(ह्) ॥९॥
स(ब्)-ब्रह्म-निष्ठ:(ह्)
सम-मित्र-शत्रुर्,
वि(द्)-द्या-विनिर्-वान्त-
कषाय-दोषः(ह्) ।
लब्धात्म-लक्ष्मी-
रजितो-जितात्मा,
जिन(श्)-श्रि-यम् मे
भ-गवान् वि-धत्-ताम् ॥१०॥
श्रीशम्भव-जिनस्-तवनम्
इन्द्रवज्रा छन्दः
त्वम् शम्भवः(ह्) सम्-भव-
तर्ष-रोगैः(य्-ह्),
सं(न्)-त(प्)-प्य मान(स्)-स्य
जन(स्)-स्य लोके ।
आसी-रिहा-
कस्मिक एव वै(य्)-द्यो,
वै(य्)-द्यो यथा-ऽनाथ-
रुजाम् प्र-शान्-त्यै(य्) ॥११॥
अनि(त्)-त्य म(त्)-त्राण-
महङ्-क्रियाभिः(ह्),
प्र-सक्त मि(थ्)-थ्या(ध्)-
ध्य-व-साय दोषम् ।
इदम् जगज्-जन्म-
जरान्त-कार्तम्,
निरञ्-जनाम् शान्ति-
मजी-गमस्-त्वम् ॥१२॥
शत(ह्)-ह्रदोन्-मेष-
चलम् हि सौ(ख्)-ख्यम्,
तृष्णा-मया(प्)-प्या-
यन-मात्र-हेतुः(ह्) ।
तृष्णाभि-वृद्धिश्-
च तप(त्)…त्य-ज(स्)-स्रम्,
तापस्-तदाया-
सय-ती(त्)….त्य-वादीः(ह्) ॥१३॥
बन्धश्-च मोक्षश्-
च तयोश्-च हेतू,
बद्धश्-च मुक्तश्-
च फ-लम् च मुक्तेः(ह्) ।
स्या(द्)-द्वा-दिनो नाथ !
तवै(य्)-व युक्तम्,
नै(य्)-कान्त दृष्टेस्-
त्व-मतोऽसि शास्ता ॥१४॥
शक्रो(प्)…प्य-शक्तस्-
तव पु(ण्)-ण्य-कीर्तेः(ह्),
स्तु(त्)-त्याम् प्र-वृत्तः(ह्)
किमु मा-दृ-शोऽज्ञः(ह्) ।
तथापि भक्-त्यास्-
तुत-पाद-पद्-मो,
ममार्य ! देयाः(ह्)
शिव-ताति-मुच्चैः(य्-ह्) ॥१५॥
श्रीअभिनन्दन जिनस्-तवनम्
वंशस्थ छन्दः
गुणा-भिनन्दा-
दभि-नन्-दनो भवान्,
दया-वधूम् क्षान्ति-
सखी-मशि(श्)-श्रि-यत् ।
समाधि तन्-त्रस्-
तदु-पो…प…पत्-तये(द्)-,
द्वयेन नैर्-ग्रन्-थ्य-
गुणेन चा-ऽयु-जत् ॥१६॥
अ-चे…तने तत्-
कृत-बन्ध-जेऽपि च,
म-मेद-मि(त्)-त्या-
भि-नि-वेशि-क(ग्)-ग्रहात् ।
प्र-भङ्-गुरेस्-थावर-
निश्चयेन च(क्)-
क्षतम् ज-गत् तत्त्व
मजि(ग्)-ग्रहद् भवान् ॥१७॥
क्षुदादि-दुः(क्)-ख(प्)-
प्र-तिका-रतः-स्…थितिर्,
न चेन्-द्रियार्-थ(प्)-
प्र-भ…वाल्प-सौ(ख्)-ख्य-तः(ह्) ।
ततो गुणो नास्ति
च देह देहिनो-
रितीद-मित्-थम्
भ-गवान् व्यजि(ग्)-ज्ञ-पत् ॥१८॥
जनोऽति-लोलो(प्)-
प्यनु-बन्ध-दो-षतो,
भया-दकार्-येष्-
विह न(प्) प्र-वर्-तते ।
इहा(प्)….प्य-मु(त्)-त्रा(प्)-
प्यनु-बन्ध-दो-षवित्,
क-थम् सुखे सं(न्)-
स-ज-तीति चा(ब्)-ब्रवीत् ॥१९॥
स चाऽनु-बन्धो(स्)-स्य
जन(स्)-स्य ता-प-कृत्,
तृषोऽभि-वृद्धिः(ह्),
सु-खतो न चस्-थितिः(ह्) ।
इति(प्)-प्रभो ! लोक-
हितम् यतो मतम्,
ततो भ-वा-नेव
गतिः(ह्) सताम् मतः(ह्) ।।२०॥
श्रीसुमति जिनस्-तवनम्
उपजाति छन्दः
अन्-वर्थ-संज्ञः(ह्)
सु-मतिर् मुनिस्-त्वम्,
स्वयम् मतम् येन
सु-युक्ति नीतम् ।
यतश्-च शेषेषु
मतेषु नास्ति,
सर्व(क्)-क्रिया-
कारक तत्त्व-सिद्धिः(ह्) ॥२१॥
अनेक-मेकम्
च त-देव तत्त्वम्,
भेदान्-वय(ग्)-ज्ञान-
मिदम् हि स(त्)-त्यम् ।
मृषो-प…चारो(न्)-
ऽन्य-तर(स्)-स्य लोपे,
तच्-छेष-लोपोऽपि
ततो-ऽनुपा(ख्)-ख्यम् ॥२२॥
सतः(ह्) कथञ्-चित्
त-दसत्-त्व शक्तिः(ह्),
खे नास्ति पुष्-पम्
तरुषु(प्) प्र-सिद्धम् ।
सर्व(स्) स्व-भाव(च्)-
च्यु-त…म(प्) प्र-माणम्,
स्व-वाग् विरुद्धम्
तव दृष्टि-तो(न्)-ऽन्यत् ॥२३॥
न सर्वथा नि(त्)-त्य-
मुदे(त्)…त्य-पै(य्)-ति,
न च(क्)-क्रिया-
का-रक म(त्)-त्र युक्तम् ।
नै(य्)-वा-सतो जन्म
सतो न नाशो,
दीपस्-तमः(ह्) पुद्-गल-
भा-वतोऽस्ति ॥२४॥
विधिर्-निषेधश्-
च कथञ्-चिदिष्-टौ(व्),
वि-वि(क)-क्षया मु(ख्)-ख्य-
गुण(व्)-व्य-वस्था ।
इति(प्) प्र-णीतिः(ह्)
सु-मतेस्-त-वेयम्,
मति(प्)-प्र-वेक:-स्-
तु-वतोऽस्-तु नाथ ! ॥२५॥
श्रीपद्मप्रभ जिनस्-तवनम्
उपजाति छन्दः
पद्म(प्)-प्रभः(ह्)
पद्म-पलाश ले(श्)-श्यः(ह्),
पद्-मा लया-लिङ्-
गित-चारु-मूर्तिः(ह्) ।
बभौ(व्) भवान् भ(व्)-व्य-
पयो-रुहाणाम्,
पद्-मा कराणा-
मिव पद्-म बन्धुः(ह्) ॥२६॥
बभार पद्-माम्
च सर(स्)-स्वतीम् च,
भवान् पुरस्-तात्
प्रति-मुक्ति-ल(क्)-क्ष्म्याः(ह्) ।
सर(स्)-स्वती-मेव
सम(ग्)-ग्र शोभाम्,
सर्-व(ग)-ज्ञ लक्ष्मी(ज्)-
ज्वलि-ताम् वि-मुक्तः(ह्) ॥२७॥
शरीर-रश्मि(प्)-
प्र-सरः(ह्) प्र-भोस्-ते,
बालार्क-रश्मिच्-
छवि-रालि-लेप ।
न…रा-मरा कीर्ण
सभाम् प्र-भावच्
छै(य्)-ल(स्)-स्य पद्-माभ-
मणेः(ह्) स्व-सानुम् ॥२८॥
नभस्-तलम् पल्लव-
यन्-निव(त्)-त्वम्,
स-ह(स्)-स्र प(त्)-त्राम्-बुज
गर्भ-चारैः(य्-ह्) ।
पादाम्-बुजैः(य्-ह्)
पातित-मार-दर्पो,
भूमौ(व्) प्र-जानाम्
वि-जहर्थ भू(त्)-त्यै(य्) ॥२९॥
गुणाम्बु-धेर् वि(प्)-प्रुष-
म(प्)…प्य-ज(स्)-स्रम्,
ना-खण्डलः-स्
तोतु-मलम् त…वर्-षे:(ह्) ।
प्रा-गेव मा-दृक्
किमु ताति भक्तिर्,
माम् बाल-माला-
पय-ती-दमित्-थम् ॥३०॥
श्री सुपार्श्व जिनस्-तवनम्
उपजाति छन्दः
स्वास्-थ्यम् यदा(त्)-ऽऽत्यन्-
तिक, मेष पुंसाम्,
स्वार्थो न भोगः(ह्)
परि-भङ्गु-रात्मा ।
तृषोऽनु-षङ्गान्
न च ताप-शान्ति-
रितीद-माख्याद्
भ-ग…वान् सुपार्श्वः(ह्) ॥३१॥
अजङ्-गमम् जङ्-
गम-नेय-यंत्रम्,
यथा तथा जीव-
धृ-तम् शरीरम् ।
बीभत्सु पूति(क्)-
क्षयि-तापकम् च(स्)-,
नेहो वृथा(त्)-ऽत्रेति
हितम् त्व-मा(ख्)-ख्यः(ह्) ॥३२॥
अलङ्-घ्य शक्तिर्-
भवि-त(व्)-व्य-तेयम्,
हेतु(द्)-द्वया-विष्कृत-
कार्य-लिङ्-गा ।
अनी(श्)-श्वरो जन्तु-
रहङ्-क्रियार्-त:(ह्),
सं(ह्)-ह(त्)-त्य कार्येष्-
विति सा(ध्)-ध्व-वादीः(ह्) ॥३३॥
बिभेति मृत्योर्-
न ततोऽस्ति मो(क्)-क्षो,
नित्यम् शिवम् वाञ्-छति
ना(स्)-ऽस्य लाभः(ह्) ।
तथापि बालो
भय-काम-व(श्)-श्यो,
वृथा(स्) स्व-यम्
त(प्)-प्यत इ(त्) त्य-वादीः(ह्) ॥३४॥
सर्-व(स्)-स्य तत्-त्व(स्)-स्य
भवान् प्र-माता,
मा–तेव बाल(स्)-स्य
हिता-ऽनु…शास्ता ।
गुणा-व-लोक(स्)-स्य
जन(स्)-स्य नेता,
मयापि भक्-त्या
परि-णू-यसे(द्)-ऽद्य ॥३५॥
श्री चन्द्रप्रभ जिनस्-तवनम्
उपजाति छन्दः
चन्द्र(प्)-प्रभम् चन्द्र-
मरीचि-गौरम्,
चन्द्रम् द्वि-ती-यम्
ज-ग-तीव कान्तम् ।
वन्देऽभि-वन्-द्यम्
म-हता-मृषीन्द्रम्,
जिनम् जितस्-वान्त-
कषाय-बन्धम् ॥३६॥
य(स्)-स्याङ्-ग लक्ष्मी-
परि-वेष-भिन्नम्,
तमस्-तमो
रे-रिव रश्मि-भिन्नम्,
ननाश बा(ह्)-ह्यम्
बहु-मा-नसम् च,
ध्यान(प्) प्र-दीपाति-
शयेन भिन्नम् ॥३७॥
स्व-पक्ष-सौस्-थि(त्)-
त्य-मदाऽव-लिप्ता,
वाक्-सिंह-नादैर्-
वि-मदा ब-भू…वुः(ह्) ।
प्र-वादिनो य(स्)-
स्य मदार्द्र-गण्डा,
गजा यथा के-
सरिणो निनादैः(य्-ह्) ॥३८॥
यः(ह्) सर्व-लोके
प-र-मेष्ठि-तायाः(ह्),
पदम् ब-भूवाद्-
भुत-कर्म-तेजाः(ह्) ।
अनन्त-धामा(क्)-
क्षर-विश्व च(क्)-क्षुः(ह्),
समन्त दुः(क्)-ख(क्)-
क्षय-शा-सनश्-च ॥३९॥
स चन्द्रमा भ(व्)-व्य
कुमुद्-वतीनाम्,
विपन्न-दोषा(भ्)-भ्र-
कलङ्-क लेपः(ह्) ।
व्या-कोश-वाङ्-न्या-य-
मयूख-मालः(ह्),
पूयात् पवि(त्)-त्रो
भ-ग-वान् मनो मे ॥४०॥
श्रीसुविधि जिनस्-तवनम्
उपजाति छन्दः
ए-कान्त-दृष्टि(प्)-
प्र-ति-षेधि तत्त्वम्,
प्रमाण-सिद्धम्
त-दतत् स्व-भावम् ।
त्वया(प्)-प्र-णीतम्
सुविधे ! स्व-धाम्-ना,
नै(य्)-तत्-समा-लीढ-
पदम् त्व-द(न्)-न्यैः(य्-ह्) ॥४१॥
तदेव च शस्-यान्
न तदेव चस्-यात्,
तथा(प्) प्र-तीतेस्-
तव तत्-कथञ्-चित् ।
ना(त्)-त्यन्-त म(न्)-न्य(त्)-त्व-
मन(न्)-न्यता च,
विधेर्-निषेध(स्)-स्य
च शून्य-दोषात् ॥४२॥
नि(त्)-त्यम् तदे-वेद-
मिति(प्) प्र-तीतेर्,
न नि(त्)-त्य म(न्)-न्यत्,
प्र-ति-पत्ति-सिद्धेः() ।
न तद्-विरुद्धम्
बहि-रन्त-रङ्-ग
निमित्त नै(य्)-मित्-तिक-
योग-तस्-ते ॥४३॥
अनेक-मेकम्
च पद(स्)-स्य वाच्यम्,
वृ(क्)-क्षा इति(प्)-प्र(त्)-
त्य-यवत् प्र-कृत्या ।
आकाङ्क्षिणः(ह्) स्या-
दिति वै(य्) निपातो,
गुणा-नपे(क्)-क्षे
नि-यमे-ऽप-वादः(ह्) ॥४४॥
गुण(प्)-प्र-धानार्थ
मिदम् हि वा(क्)-क्यम्,
जिन(स्)-स्य ते तद्
द्वि-षता-म-प(थ्)-थ्यम् ।
ततोऽभि-वन्द्यम्
ज-ग-दी्(श्)श्वरा-णाम्,
ममापि साधोस्-
तव पाद-पद्मम् ॥४५॥
श्रीशीतल जिनस्-तवनम्
वंशस्थ छन्दः
न शी-तलाश-चन्-दन-
चन्द्र-रश्-मयो,
न गाङ्-गमम्-भो
न च हार-यष्-टयः(ह्) ।
यथा मुनेस्-ते-
ऽनघ-वाक्य-रश्मयः(ह्),
शमाम्बु-गर्भाः(ह्)
शि-शिरा-विपश्-चिताम् ॥४६॥
सुखाभि-लाषा-
नल-दाह-मूर्च्छितम्,
मनो निजम् ज्ञान-
मया-मृताम्-बुभिः(ह्) ।
व्य…दि(ध्)-ध्य पस्-त्वम्
विष-दाह-मो-हितम्,
यथा भिषग्-मंत्र
गुणैः(य्-ह्) स्व-वि(ग्)-ग्रहम् ॥४७॥
स्व-जीविते काम-
सुखे च तृष्-णया,
दिवा(श्)-श्रमार्-ता
निशि शे-रते(प्) प्र-जाः(ह्) ।
त्व-मार्य नक्तम्-
दिव-म(प्) प्र-मत्-तवा-
न-जा-गरे वात्-म
विशुद्ध-वर्-त्मनि ॥४८॥
अप(त्)-त्य-वित्-तोत्-
तर-लोक-तृष्-णया,
तप(स्)-स्विनः(ह्) के-चन
कर्म कुर्-वते ।
भवान् पुनर्-जन्म-
जरा-जिहा-सया,
त्रयीम् प्रवृत्-तिम्
स-मधी-रवा-रुणत् ॥४९॥
त्व-मुत्-तम(ज्)-ज्योति-
रजः(ह्) क्व निर्-वृतः(ह्),
क्व ते परे बुद्धि-
लवोद्-धव(क्)-क्षताः(ह्) ।
ततः(ह्) स्व-निः श्रेयस-
भा-वना-परैर्,
बुध(प्)-प्र-वेकैर्-
जिन-शी-तले(ड्)-ड्यसे ॥५०॥
श्री श्रेयो जिनस्-तवनम्
उपजाति छन्दः
श्रेयान् जिनः(ह्) श्रे-यसि
वर्-त्म-नीमाः(ह्),
श्रेयः(ह्) प्रजाः शा-स
दजेय-वाक्यः(ह्) ।
भवांश्-चकासे
भु-वन(त्)-त्रयेऽस्मिन्,
नेको यथा वी-त-
घनो विव(स्)-स्वान् ॥५१॥
विधिर्-विषक्-त(प्)-
प्र-ति-षेध-रूपः(ह्),
प्र-माण-म(त्)-त्रा(न्)-
न्य-तरत्-प्र-धानम् ।
गुणो-ऽपरो मु(ख्)-ख्य
नि-याम-हेतुर,
नयः(ह्) स दृष्टान्त-
समर्थ-नस्-ते ॥५२॥
वि-व(क्)-क्षितो मु(ख्)ख्य
इती(ष्)-ष्य-ते(न्)-ऽन्यो,
गुणो-ऽवि-व(क्)-क्षो
न निरात्म-कस्-ते ।
त-थारि मि(त्)-त्रानु
भ-यादि-शक्तिर्,
द्वया-वधिः(ह्) कार्य-
करं हि वस्तु ॥५३॥
दृष्टान्त-सिद्-धा-
वु-भयो-वि-वादे,
साध्यम् प्र-सिद्-ध्येन्
न तु ता-दृ-गस्ति ।
यत्-सर्-वथै(य्)-कान्त-
नि-यामि दृष्टम्,
त्वदीय दृष्टिर्-
वि-भव(त्)-त्य-शेषे ॥५४॥
ए-कान्त-दृष्-टि(प्)-
प्र-तिषेध-सिद्-धिर्,
न्या-येषु-भिर् मोह-
रिपुम् नि-र(स्)-स्य ।
असि(स्)-स्म कै(य्)-वल्य-
वि-भूति स(म्)-म्राट्,
ततस्-त्व मर्-हन्-
नसि मेस्-तवार्-ह:(ह्) ॥५५॥
श्री वासुपूज्य जिनस्-तवनम्
उपजाति छन्दः
शिवासु पू(ज्)-ज्यो(भ्)-
ऽभ्यु-दय(क्)-क्रियासु,
त्वम् वासु-पू(ज्)-ज्यस्
त्रि-दशेन्द्र-पू(ज्)-ज्यः(ह्) ।
मयापि पूज्यो-ऽल्प-
धिया मुनीन्द्र !,
दीपार्-चिषा किम्
त-पनो न पू(ज्)-ज्यः(ह्) ॥५६॥
न पू-जयार्-थस्-
त्वयि वी…त-रागे,
न निन्-दया नाथ !
वि-वान्त-वैरे ।
तथापि ते पुण्य-
गुणस-मृतिर्-न:(ह्),
पु-नातु चित्तम्
दु-रिताञ्-जने(भ्)-भ्यः(ह्) ॥५७॥
पू(ज्)-ज्यम् जिनम् त्वार्-
चयतो जन(स्)-स्य,
साव(द्)-द्य-लेशो
बहु-पुण्य-राशौ(व्) ।
दो-षाय नालम्
क-णिका वि-ष(स्)-स्य,
न दू-षिका शी-त-
शिवाम्बु-राशौ(व्) ॥५८॥
यद्-वस्तु बा(ह्)-ह्यम्
गुण-दोष-सू-तेर्,
निमित्त-म(भ्)-भ्यन्-
तर-मूल-हेतोः(ह्) ।
अ(ध्)-ध्यात्म-वृत्-त(स्)-
स्य त-दङ्-ग भूत-
म(भ्)-भ्यन्-तरम् के-
वल-म(प्)-प्य-लम् ते ॥५९॥
बा(ह्)-ह्ये-तरो-
पाधि स-म(ग्)-ग्र तेयम्,
कार्येषु ते(द्)-द्र(व्)-व्य-
गतः(स्) स्व-भावः(ह्) ।
नै(य्)-वा(न्)-ऽन्यथा मो(क्)-क्ष-
विधिश्-च पुंसाम्,
तेनाऽभि-वन्द्यस्-त्व-
मृषिर्-बुधा-नाम् ॥६०॥
श्रीविमल जिनस्-तवनम्
वंशस्थ छन्दः
य एव नि(त्)-त्य(क्)-
क्षणि-का-दयो नया,
मिथो-ऽनपे(क्)-क्षाः(ह्)
स्व-पर(प्)-प्र-णा-शिनः(ह्) ।
त एव तत्त्वम्
वि-मल(स्)-स्य ते मुनेः(ह्),
परस्-परे(क्)-क्षाः(ह्)
स्व-परो-प-का-रिणः(ह्) ॥६१॥
यथै(य्)-कशः(ह्) का-रक-
मर्थ-सिद्-धये,
समी(क्)-क्ष्य शेषम्
स्व-सहाय-का-रकम् ।
त-थै(य्)-व सामा(न्)-न्य-
विशेष-मा-तृका,
नयास्-तवेष्-टा
गुण मु(ख्)-ख्य कल्-पतः(ह्) ॥६२॥
प-रस्-परे(क्)-क्षा(न्)-
ऽन्वय भेद-लिङ्-गतः(ह्),
प्रसिद्ध सा-मा(न्)-न्य
वि-शे-षयोस्-तव ।
सम(ग्)-ग्र-ता-ऽस्ति(स्)-
स्व-परा-वभा-सकम्,
यथा(प्)-प्र-माणम्
भुवि बुद्धि ल(क्)-क्षणम् ॥६३॥
विशे(ष्)-ष्य वा(च्)-च्य(स्)-
स्य विशे-षणम् वचो,
यतो विशे(ष्)-ष्यम्
वि-नि-य(म्)-म्य-ते च यत् ।
तयोश्-च सामा(न्)-न्य-
मति(प्)-प्रस(ज्)-ज्य-ते,
वि-व(क्)-क्षितात्-स्या-
दिति ते(न्)-ऽन्य वर्-जनम् ॥६४॥
नयास्-तव(स्)-स्यात्-
पद स(त्)-त्य-लाञ्-छिता,
रसो-पविद्-धा,
इव लोह धा-तवः(ह्) ।
भवन्-त्य-भि(प्)-प्रेत-
गुणा यतस्-ततो,
भवन्-त…मार्याः(ह्)
प्र-णता हितै(य्)-षिणः(ह्) ॥६५॥
श्री अनन्त जिनस्-तवनम्
वंशस्थ छन्दः
अनन्त-दोषा-
शय-वि(ग्)-ग्रहो(ग्)-ग्रहो,
विषङ्-गवान् मोह-
मयश्-चिरम् हृ-दि ।
यतो जितस्-तत्त्व-
रुचौ(व्) प्र-सीदता,
त्वया ततो-ऽभूर्-
भ-गवा-ननन्त-जित् ॥६६॥
कषाय-नाम्-नाम्
द्वि-षताम् प्र-माथिना-,
म-शे-षयन्-नाम
भ-वा-नशे-षवित् ।
विशो-षणम् मन्मथ-
दुर्-मदा-मयम्,
समाधि-भै(य्)-ष(ज्)-ज्य-
गुणैर्-व्य-ली-नयत् ॥६७॥
परि(श्)-श्रमाऽम्-बुर्-
भय वीचि-मालिनी,
त्वया स्व-तृष्णा-
सरि-दार्य ! शो-षिता ।
असङ्-ग घर्-मार्क-
गभस्-ति ते-जसा,
परम् ततो निर्-वृति-
धाम ता-वकम् ॥६८॥
सु-हृत्-त्वयि(श्)-श्री-
सु-भग(त्)-त्व-मश्-नुते,
द्विषंस्-त्वयि(प्)-प्र(त्)-
त्य-यवत् प्र-लीयते ।
भवानु-दासी-
न-तमस्-तयो-रपि(प्)-
प्रभो परम् चि(त्)-त्र-
मिदम् तवे-हितम् ॥६९॥
त्व-मी-दृ-शस्-ता-
दृश इ(त्)-त्य-यम् मत(प्)-,
प्र-लाप-लेशो-
ऽल्प-मतेर्-महा-मुने ! |
अशेष-मा-हात्-
म्य-मनी-रयन्-नपि,
शिवाय संस्-पर्श
इवा-मृताम्बु-धेः(ह्) ॥७०॥
श्रीधर्म जिनस्-तवनम्
रथोद्धता छन्द:
धर्म-तीर्थ-
म-नघम् प्र-वर्-तयन्,
धर्म इ(त्)-त्यनु-
मतः(ह्) सताम् भवान् ।
कर्म क(क्)-क्ष म-दहत्-
तपो-ऽग्निभि:(ह्)
शर्म शा(श्)-श्वत-
म-वाप शङ्करः(ह्) ॥७१॥
देव-मानव-
नि-काय-सत्-तमै(य्)-
रे-जिषे परि-
वृतो वृतो बुधैः(य्-ह्) ।
ता-रका-परि-
वृतोऽति-पुष्कलो,
व्योम-नीव शश-
लाञ्-छनो-ऽमलः(ह्) ॥७२॥
प्राति-हार्य वि-भवैः(य्-ह्)
परिष्-कृतो,
दे-ह-तोऽपि
वि-रतो भवा-नभूत् ।
मो(क्)-क्ष-मार्ग मशि-षन्
न-रा-मरान्,
नापि शा-सन-
फलै(य्)-षणा-तुरः(ह्) ॥७३॥
काय-वाक्य-
म-न-साम् प्र-वृत्-तयो,
ना-भवंस्-तव
मुनेश्-चिकीर्-षया ।
ना-समीक्ष्य
भ-वतः(ह्) प्र-वृत्-तयो,
धीर ! ता-वक-मचिन्-
त्य-मी-हितम् ॥७४॥
मानुषीम् प्र-कृति-
म(भ्)-भ्य-ती-तवान्,
दे-वता-स्व-पि
च दे-वता यतः(ह्) ।
तेन नाथ !
पर-मासि दे-वता(स्),
श्रे-यसे जिन-
वृष(प्)-! प्र-सीद नः(ह्) ॥७५॥
श्रीशान्ति जिनस्-तवनम्
उपजाति छन्दः
वि-धाय र(क्)-क्षाम्
प-रतः(ह्) प्र-जानाम्,
राजा चिरम् यो(प्)-
ऽप्र-तिम(प्)-प्र-तापः(ह्) ।
व्य-धात् पुरस्-तात्-
स्वत एव शान्तिर्,
मुनिर्-दया-मूर्ति-
रिवाऽघ-शान्तिम् ॥७६॥
च(क्)-क्रेण यः(ह्) शत्रु-
भयङ्-करेण,
जि(त्)-त्वा नृपः(ह्) सर्व-
नरेन्द्र-च(क्)-क्रम् ।
समाधि-च(के्)-क्रेण
पुनर्-जिगाय,
महो-दयो दुर्-
जय-मोह-च(क्)-क्रम् ॥७७॥
राज(श्)-श्रिया
रा-जसु राज-सिंहो,
र-राज यो राज-
सु-भोग-तं-त्र:(ह्) ।
आर्-हन्-त्य लक्ष्-म्या
पु-न-रात्म-तं-त्रो,
देवा-सुरो-दार-
सभे र-राज ॥७८॥
यस्मिन् नभू(द्)-द्रा-
जनि राज-च(क्)-क्रम्,
मुनौ(व्) दया-दी-
धिति-धर्म-च(क्)-क्रम् ।
पू(ज्)-ज्ये मुहुः(ह्) प्राञ्-
जलि-देव-च(क्)-क्रम्,
ध्या-नोन्-मुखे(ध्)-ध्वंसि
कृतान्-त-च(क्)-क्रम् ॥७९॥
स्व-दोष-शान्-त्या
वि-हितात्म-शान्तिः(ह्),
शान्तेर् वि-धाता
श-र-णम् ग-तानाम् ।
भूयाद् भव(क्)-क्लेश-
भयो-प-शान्-त्यै(य्),
शान्तिर्-जिनो मे
भ-ग-वान् श-रण्यः(ह्)॥८०॥
श्री कुन्थु जिनस्-तवनम्
वसन्ततिलका छन्दः
कुन्थु(प्) प्र-भृ(त्)-
त्य-खिल-सत्त्व-
द-यै(य्)-क-तानः(ह्),
कुन्थुर्-जिनो(ज्)-
ज्वर-जरा म-रणो-
प-शान्-तयै(य्) ।
त्वम् धर्म-च(क्)-क्र-
मिह वर्-तय-
सि(स्)-स्म भू(त्)-त्यै(य्),
भू(त्)-त्वा-पुरा(क्)-
क्षिति-पती(श्)-
श्वर च(क्)-क्र पाणिः(ह्) ॥८१॥
तृष्णार्-चिषः(ह्)
परि-दहन्ति
न शान्ति-रासा-
मिष्-टेन्-द्रियार्-थ-
वि-भवैः(य्-ह्)
परि-वृद्धि-रेव ।
स्थि(त्)-त्यै(य्)-व
काय-परि-ताप-
हरम् निमित्त-
मि(त्)-त्यात्म-वान्
वि-षय-सौ(ख्)-ख्य-
पराङ् मुखो-ऽभूत् ॥८२॥
बा(ह्)-ह्यम् तपः(ह्)
परम-दुश्-
चरमा-चरंस्-त्व,
माध्यात्-मिक(स्)-
स्य त-पसः(ह्)
परि-बृं(ह्)-हणार्-थम् ।
ध्यानम् निर(स्)-
स्य कलु-ष(द्)-द्वय
मुत्-तरस्-मिन्,
ध्यान(द्)-द्वये
व-वृति-षेऽति-
शयो-प-पन्-ने ॥८३॥
हु(त्)-त्वा स्व-कर्म-
कटुक(प्)-प्र-
कृतीश्-चत(स्)-स्रो,
रत्न(त्)-त्रया-
तिशय-ते-
जसि जात-वीर्यः(ह्) ।
ब(भ्)-भ्रा-जिषे
सकल वेद-
विधेर्-विनेता(व्)-,
व्य(भ्)भ्रे यथा
वियति दीप्त-
रुचि-विव(स्)-स्वान् ॥८४॥
यस्मान् मुनीन्द्र !
तव लोक-
पिता-महा(द्)-द्या,
विद्या-वि-भूति-
कणिका-मपि
ना(प्)…प्-नुवन्-ति ।
तस्माद् भवन्त-
मज-म(प्)-प्र-
तिमेय-मार्याः(ह्),
स्तु(त्)-त्यस् तु-
वन्ति सुधियः(ह्)
स्व-हितै(य्)-क-तानाः(ह्) ॥८५॥
श्री अर जिनस्-तवनम्
पथ्या-वक्तं छन्दः
गुणस्-तोकम्, सदुल्-लङ्-घ्य,
तद्-बहु(त्)-त्व-कथास्-तुतिः(ह्) ।
आनन्-त्यात्-ते गुणा वक्तु-,
मश(क्)-क्यास्-त्वयि सा कथम् ॥८६॥
तथापि ते मुनीन्-द्र(स्)-स्य,
यतो नामापि कीर्-तितम् ।
पुनाति पुण्य-कीर्तेर्-नस्,
ततो(ब्)-ब्रूयाम किञ्-चन ॥८७॥
लक्ष्मी-वि-भव-सर्व(स्)-स्वम्,
मुमु(क्)-क्षोश्-चक्र-लाञ्छनम् ।
सा(म्)-म्रा(ज्)-ज्यम् सार्व भौ(व्)-मम् ते,
जरत् तृण मि-वा भ-वत् ॥८८॥
तव रूप(स्)-स्य सौन्दर्-यम्,
दृष्-ट्वा तृप्ति-मनापि-वान् ।
द्वय(क्)-क्षः(ह्) श(क्)-क्रः(ह्)
सह(स्)-स्रा(क्)-क्षो,
ब-भूव बहु-विस्मयः(ह्) ॥८९॥
मोह-रूपो रिपुः(ह्) पाप:(ह्),
कषाय-भट-सा-धनः(ह्) ।
दृष्टि-सं-प-दुपे(क्)-क्षास्-त्रैस्-
त्वया धीर ! परा-जितः(ह्) ॥ ९० ॥
कन्दर्-प(स्)-स्योद्-धरो दर्-पस्,
त्रै-लो(क्)-क्य-वि-जयार्-जितः(ह्) ।
ह्रे-पया-मास तम् धीरे(त्)-,
त्वयि(प्) प्र-ति-हतो-दयः(ह्) ॥९१॥
आय(त्)-त्याम् च तदा(त्)-त्वे च,
दुः(क्)-ख-योनिर्-दुरुत्-तरा ।
तृष्णा-नदी(त्)-त्व-योत्-तीर्णा,
वि(द्)-द्या-नावा विविक्-तया ॥९२॥
अन्-तकः(ह्) क्रन्-दको नृॄ-णाम्,
जन्म(ज्)-ज्वर-सखः(ह्) सदा ।
त्वा-मन्त-कान्-तकम् प्रा(प्)-प्य(व्)-,
व्या-वृत्तः(ह्) काम-का-रतः(ह्) ॥९३॥
भूषा-वेषा-युध(त्)-त्यागि,
वि(द्)-द्या-दम-दया-परम् ।
रूप-मेव त-वाचष्-टे,
सर्व ! दोष-विनि(ग्)-ग्रहम् ॥९४॥
समन्-त-तोऽङ्-ग-भासाम् ते,
परि-वे-षेण भू-यसा ।
तमो बा(ह्)-ह्य-म-पाकीर्ण-
म(ध्)-ध्यात्मम् ध्यान-तेजसा ॥९५॥
सर्-व(ग्)-ज्ञ(ज्)-ज्योति-षोद्-भूतस्,
ता-वको महि-मोदय:(ह्) ।
कम् न कुर्यात् प्र-ण(म्)-म्रम् ते,
सत्-त्वम् नाथ ! स-चे-तनम् ॥९६॥
तव वा-ग-मृतम् श्री-मत्,
सर्व-भाषा(स्)-स्व-भा-वकम् ।
प्री-णय(त्)-त्य-मृतम् यद्-वत्,
प्रा-णिनो(व्)-व्यापि सं-सदि ॥९७॥
अ-नेकान्-तात्म-दृष्टिस्-ते,
सती शू(न्)-न्यो विपर्-य-यः(ह्) ।
ततः(ह्) सर्वम् मृ-षोक्तम् स्यात्
त-द-युक्तम् स्व-घा-ततः(ह्) ॥९८॥
ये परस्-खलितोन्-निद्राः(ह्),
स्व-दो-षेभ-नि-मीलिनः(ह्) ।
तप(स्)-स्वि-नस्ते किम् कुर्यु-
रपात्रम् त्वन्-मत(श्)-श्रियः(ह्) ॥९९॥
ते तम् स्व-घा-तिनम् दोषम्,
शमी-कर्तु-मनी(श्)-श्वराः(ह्) ।
त्व(द्)-द्विषः(ह्) स्व-हनो बालास्,
तत्त्वा-वक्त(व्)-व्य-ताम् श्रिताः(ह्) ॥१००॥
स-देक-नि(त्)-त्य-वक्त(व्)-व्यास्,
त(द्)-द्वि-प(क्)-क्षाश्-च ये नया:(ह्) ।
सर्व-थेति(प्)-प्र-दु(ष्)-ष्यन्ति,
पु(ष्)-ष्यन्ति स्या-दितीह ते ॥१०१॥
सर्वथा नि-यमा(त्)-त्यागी,
यथा-दृष्ट-म-पे(क्)-क्षकः(ह्) ।
स्याच्-छब्दस्-ता-वके(न्)-न्या-ये,
ना(न्)-न्ये-षा-मात्म-वि(द्)-द्विषाम् ॥१०२॥
अ-नेकान्तो(प्)-ऽप्य-नेकान्तः(ह्),
प्र-माण-नय-सा-धनः(ह्) ।
अ-नेकान्तः(ह्) प्र-माणात् ते,
त-देकान्-तोऽर्पितान्-नयात् ॥१०३॥
इति नि-रुपम-युक्त-शा-सनः(ह्), प्रिय-हित-योग-गु-णानु-शा-सनः(ह्) ।
अ-र-जिन ! दम-तीर्थ-ना-यकस्,
त्व-मिव सताम्
प्र-ति-बोध ना-यकः(ह्) ॥१०४।।
मति-गुण-वि-भवानु-रूप-तस्,
त्वयि व-रदा-गम-दृष्टि-रूप-तः(ह्) ।
गुण-कृश-मपि किञ्-चनो-दितम्,
म-म भ-वताद्
दुरि-ता-सनो-दितम् ॥१०५।।
श्री मल्लि जिनस्-तवनम्
श्रीछन्दः अथवा सान्द्रपदं छन्दः
यस्य महर्षेः(ह्)
सकल-पदार्थ(प्)-
प्र(त्)-त्य-व-बोधः(ह्)
स-म-जनि सा(क्)-क्षात् ।
सा-मर-मर्-त्यम्
ज-ग-दपि सर्वम्,
प्राञ्-जलि भू(त्)-त्वा
प्र-णि-प…त-तिस्म ॥१०६॥
य(स्)-स्य च मूर्तिः(ह्)
क-नक-मयीव(स्)-,
स्वस्-फुर-दाभा-
कृत-परि-वेषा ।
वा-गपि तत्त्वम्
क-थ-यितु-कामा,
स्यात्-पद-पूर्वा
र-म-यति सा-धून् ॥१०७॥
य(स्)-स्य पुरस्-ताद्
वि-गलित-माना,
न(प्)-प्र-ति-तीर्-थ्या
भुवि वि-वदन्ते ।
भू-रपि रम्या(प्)-
प्रति-पद-मा-सीज्,
जात-वि-कोशाम्-
बुज-मृदु-हासा ॥१०८॥
य(स्)-स्य स-मन्ताज्
जिन-शिशि-रां(न्)-शोः(ह्),
शिष्यक-साधु(ग्)-
ग्रह-वि-भवोऽभूत् ।
तीर्थ-मपि(सृ)-स्वम्
ज-नन-समुद्र(त्)-,
त्रासित-सत्त्वोत्-
तरण-पथो(ग्)-ऽग्रम् ॥१०९॥
यस्य च शुक्लम्
परम-तपोऽग्निर्,
ध्यान-म-नन्तम्
दुरित-मधा(क्)-क्षीत् ।
तम् जिन-सिं(ह्)-हम्-
कृत-क-रणीयम्,
मल्लि-म-शल्यम्
शरण-मितोऽस्मि ॥११०॥
श्री मुनिसुव्रत जिनस्-तवनम्
वैतालीयं छन्दः
अ-धिगत-मुनि-
सु(व्)-व्रतस्-थितिर्,
मुनि-वृ-षभो
मुनि सु(व्)-व्रतो-ऽनघः(ह्) ।
मुनि-प-रि-षदि-
निर्-बभौ भवा-,
नुडु-परिषत्-
प-रि-वीत सो-मवत् ॥१११॥
प-रि-णत-शिखि-
कण्ठ-रा-गया,
कृत-मद-नि(ग्)-ग्रह-
वि(ग्)-ग्रहा-भया ।
तव जिन ! तपसः(ह्)
प्र-सू-तया
ग्रह-परि-वेष-
रुचेव शो-भितम् ॥११२॥
शशि-रुचि-शुचि-
शुक्ल-लो-हितम्,
सु-र-भि-तरम्
वि-रजो निजं वपुः(ह्) ।
तव शिव-मति
विस्मयम् यते !
य-दपि च वाङ्-
म-नसीय-मी-हितम् ॥११३॥
स्थिति-ज-नन-
नि-रोध-ल(क्)-क्षणम्,
च-र-म-चरम् च
जगत् प्र-ति(क्)-क्षणम् ।
इति जिन ! स-क-
ल(ग्)-ज्ञ-लाञ्-छनम्,
वचन-मिदम् व-दताम्
व-र(स्)-स्य ते ॥११४॥
दुरित-मल-
कलङ्-क…मष्टकम्,
नि-रुपम योग
बलेन निर्-दहन् ।
अ-भव-द-भव-
सौ(ख्)-ख्य-वान् भ-वान्,
भ-वतु म-मापि
भवो-प-शान्-तये ॥११५॥
श्री नमि जिनस्-तवनम्
शिखरिणी छन्दः
स्तुतिः-स् तोतुः(ह्) साधोः(ह्),
कु-शल परि-णा-माय स तदा,
भवेन् मा वास्-तु(त्)-त्यः(ह्),
फल-मपि ततस्-त(स्)-स्य च सतः(ह्) ।
कि-मेवम् स्वाधी(न्)-न्याज्,
जगति सु-लभे(श्) श्रा-यस-पथे(स्)-,
तु-यान् न(त्)-त्वा वि(द्)-द्वान्,
स-तत-म-भि-पू(ज्)-ज्यम्
नमि-जिनम् ॥११६॥
त्वया धीमन् ! ब्रह्म(प्)-,
प्र-णिधि म-नसा जन्म नि-गलम्,
स-मूलम् निर्-भिन्नम्,
त्व-मसि वि-दुषाम् मो(क्)-क्ष-पदवी ।
त्वयि(ग्)-ज्ञान(ज्)-ज्योतिर्,
वि-भव-कि-रणैर्-भाति भ-गवन्,
न-भू-वन् ख(द्)-द्योता,
इव शुचि-रवा-व(न्)-न्य-म-तयः(ह्) ॥११७॥
विधेयम् वार्यम् चा,
नु-भय-मु-भयम् मि(श्)-श्र-मपि तद्,
वि-शेषैः(य्-ह्) प्र(त्)-त्येकम्,
नि-यम-वि-षयैश्-चा-परि-मितैः(य्-ह्) ।
सदा(न्)-ऽन्यो(न्)-ऽन्या-पे(क्)-क्षैः(य्-ह्),
स-कल-भु-वन(ज्)-ज्येष्ठ-गुरुणा,
त्वया गीतम् तत्त्वम्,
बहु-नय-विव(क्)-क्षेतर-वशात् ॥११८॥
अहिंसा भूतानाम्,
ज-गति वि-दितम् ब्रह्म-प-रमम्,
न सा त(त्)-त्रा-रम्भोऽस्,
त्यणु-रपि च य(त्)-त्रा(त्)-श्रम-विधौ(व्) ।
ततस्-तत्-सिद्-ध्यर्थम्,
प-रम-क-रुणो ग्रन्थ-मु-भयम्,
भ-वाने-वा(त्)-त्या(क्)-क्षीन्,
न च वि-कृत-वेषो-पधि-रतः(ह्) ॥११९॥
वपुर्-भूषा-वेष(व्)-
व्य-वधि रहितम् शान्त-क-रणम्,
यतस्-ते सं-चष्टेस्-
म-र-श-र-विषा-तंक वि-जयम्,
विना भीमैः(य्-ह्) शस्त्रै(य्)
र-दय हृ-दया-मर्ष वि-लयम्,
ततस्-त्वं निर्मोहः(ह्),
श-र-ण-मसि नः(ह्)
शान्ति नि-लयः(ह्) ॥१२०॥
श्री अरिष्टनेमि जिनस्-तवनम्
विषमजातावुद्गता छन्दः
भगवा-नृषिः(ह्)
परम-योग-
दहन-हुत-
कल्-मषेन्-धनः(ह्) ।
ज्ञान-वि-पुल-
कि-रणैः(य्-ह्) स-कलम्,
प्र-ति-बुद्-ध्य-बुद्ध-
क-मला-य-ते(क्)-क्षणः(ह्) ।।१२१।।
हरि-वंश-केतु-
रन-व(द)-द्य-
वि-नय-दम-
तीर्थ ना-यकः(ह्) ।
शी-ल-जलधि-
रभवो वि-भवस्-
त्व-मरिष्ट-नेमि-
जिन-कुञ्-जरो-ऽजरः(ह्) ॥१२२।।
त्रि-दशेन्द्र-
मौलि-मणि-
रत्न-कि-रण-
वि-सरो-प-चुम्बितम् ।
पा-द-यु-गल-
म-मलम् भ-वतो,
वि-कसत्-कु-शे-शय-
दला-रुणो-दरम् ॥१२३।।
नख-चन्द्र-
रश्मि-क-वचाति-
रु-चिर-शि-खराङ्-
गुलिस्-थलम् ।
स्वार्थ-नि-यत-
म-नसः सुधियः(ह्),
प्र-ण-मन्ति-मंत्र-
मुखरा महर्-षयः(ह्) ॥१२४।।
द्युति-म(द्)-द्रथाङ्-
ग-रवि-बिम्ब-
किरण-जटि-
लांशु-मण्डलः(ह्) ।
नील-जलद-
जल-राशि-वपुः(ह्)
सह-बन्धु-भिर्-
गरुड-केतु-रीश्वरः(ह्) ॥१२५।।
हल-भृच्-च ते(स्)-
स्व-जन-भक्ति-
मुदित-हृ-दयौ(व्)
जने(श्)-श्वरौ(व्) ।
धर्म-विनय-
रसिकौ(व्) सु-तराम्,
च-रणा-रविन्द-
यु-गलम् प्र-णेमतुः(ह्) ॥१२६।।
ककुदम् भुवः(ह्)
खचर-योषि-
दुषित-शि-खरै(य्)
रलङ्कृतः(ह्) ।
मेघ-पटल-
परि-वीत-तटस्-
तव ल(क्)-क्षणानि-
लिखितानि व(ज्)-ज्रिणा ॥१२७।।
वहतीति तीर्थ-
मृषिभिश्-च,
स-तत-मभि-
ग(म्)-म्यते(द्)-ऽद्य च ।
प्रीति-वि-तत-
हृ-दयैः(य्-ह्) परितो,
भृ-श-मूर्-जयन्त
इति वि(श्)-श्रुतो-ऽचलः(ह्) ॥१२८।।
बहि-रन्त-र(प्)-
प्यु-भ-यथा च,
क-रण-मवि-
घाति नार्थ-कृत् ।
नाथ ! यु-ग-
प-दखिलम् च सदा(त्)-,
त्व-मिदम् तला-
मलक-वद्-वि-वेदिथ ॥१२९।।
अत एव ते
बुध-नुत(स्)-स्य,
चरित-गुण-
मद्-भुतो-दयम् ।
न्या…य-वि-हित-
मवधार्य जिने(त्)-,
त्व-यि सु(प्)-प्रसन्न-
मनसः-स् थिता वयम् ।।१३०।।
श्री पार्श्व जिनस्-तवनम्
वंशस्थ छन्दः
तमाल-नीलैः(य्-ह्)
स-धनुस्-तडिद्-गुणैः(य्-ह्),
प्र-कीर्ण-भीमा-
शनि-वायु-वृष्टिभिः(ह्) ।
बला-हकैर्-वैरि-
वशै(य्)-रुप(द्)-द्रुतो,
महा-मना यो न
च-चाल यो-गतः(ह्) ॥१३१॥
बृहत्-फणा-मण्डल-
मण्-डपेन यस्-
फुरत्-तडित्-पिङ्-ग-
रुचो-पसर्-गिणम् ।
जुगूह नागो
ध-रणो धरा-धरम्,
विराग-संध्या-
तडि-दम्बुदो यथा ॥१३२॥
स्व-योग-निस्-त्रिं-श-
निशा-त धा-रया,
निशा(त्)-त्य यो दुर्-
जय-मोह-वि(द्)-द्विषम् ।
अवा-प-दार्हन्-त्य-
मचिन्-त्य-मद्-भुतम्,
त्रि-लोक-पूजाति-
शयास्-पदम् पदम् ॥१३३॥
यमी(श्)-श्वरम् वी(क्)-क्ष्य
विधूत-कल्-मषम्,
तपो–धनास्-तेऽपि
तथा बु-भू-षवः(ह्) ।
वनौ(व्)-कसः(ह्) स्व(श्)-श्रम-
बन्-ध्य-बुद्-धयः(ह्),
शमो-प-देशम्
श-रणम् प्र-पे-दिरे ॥१३४॥
स सत्य-विद्या-
त-पसाम् प्र-णायकः(ह्),
सम(ग्)-ग्रधी रु(ग्)-ग्र
कुलाम्-बरांशु-मान् ।
मया सदा पार्श्व
जिनः(ह्) प्र-ण(म्)-म्य-ते,
विलीन-मिथ्या-
पथ-दृष्टि-वि(भ्)-भ्रमः(ह्) ॥१३५॥
श्री वीर जिनस्-तवनम्
(स्कन्धकछन्दः अथवा आर्यागीति छन्दः)
कीर्-त्या भुवि भासि-तया,
वीर(त्) ! त्वम् गुण-
स-मुच्-छ्-रया भासि-तया ।
भासो-डु-स-भाऽऽसि-तया,
सोम इव(व्)-व्यो(म्)-म्नि
कुन्द-शोभा-सि-तया ॥१३६॥
तव जिन ! शा-सन-वि-भवो,
जयति कला-वपि
गुणानु-शासन-वि-भवः(ह्) ।
दोष-कशा-सन-विभवः(ह्),
स्तु-वन्ति चै(य्)-नम्
प्रभा-कृ-शा-सन-वि-भवः(ह्) ॥१३७॥
अ-नव(द्)-द्यः स्या(द्)-द्वादस्,
तव दृष्-टेष्-टा-
ऽविरो-धतः(ह्) स्या(द्)-द्वादः(ह्) ।
इतरो न स्या(द्)-द्वादो,
स(द्)-द्वि-तय-विरोधान्
मुनी(श्)-श्वरा-ऽस्या(द्)-द्वादः(ह्) ॥१३८॥
त्व-मसि सु-रा-सुर-म-हितो,
ग्रन्थिक-सत्त्वा-
शय(प्)-प्र-णामाऽ-महितः(ह्) ।
लोक(त्)-त्रय-प-रम-हितोऽ-
ना-वरण(ज्)-ज्योति-
रुज्-ज्वलद्-धाम-हितः(ह्) ॥१३९॥
स(भ्)-भ्याना-मभि-रुचितम्,
दधासि गुण-
भू-षणम् श्रिया चारु-चितम् ।
मग्-नम् स्व(स्)-स्याम् रुचितम्,
जयसि च मृग-लाञ्-छनम्
स्व-कान्त्या रुचितम् ॥१४०॥
त्वम् जिन ! गत-मद-मायस्,
तव भावानाम्
मुमु(क्)-क्षु-काम-द ! मायः(ह्) ।
श्रे-यान् श्री-मद-मायस्,
त्वया समादेशि
स(प्)-प्र-याम-दमाऽयः(ह्) ।।१४१।।
गिरि-भित्-त्य-व-दान-वतः(ह्),
श्रीम-त इव
दन्तिनः(ह्) स्रवद्-दान-वतः(ह्) ।
तव शम-वादा-न-वतो,
गत-मूर्जित-
मप-गत(प्)-प्रमा-दान वतः(ह्) ॥१४२॥
बहु गुण-सम्प-द-सकलम्,
पर-मत-मपि-
मधुर-वचन-वि(न्)-न्यास-कलम् ।
नय-भक्-त्य-वतं(न्)-स कलम्,
तव देव ! मतम्
समन्त-भ(द्)-द्रम् सकलम् ॥१४३॥
।। इति स्वयम्भू-स्त्रोत ।।
श्री कल्याणालोचना जी
पर-मप्-पइ वड्ढ-मदिं,
पर-मेट्ठी-णं करोमि णव-कारं ।
सग-पर-सिद्धि-णिमित्तं,
कल्-लाणा-लोयणा वोच्छे ॥१॥
रे जीवा-णन्त-भवे,
संसारे सं-सरंत बहु-वारं ।
पत्तो ण बोहि-लाहो,
मिच्-छत्त विजंभ-पयडीहिं ॥२॥
संसार-भमण-गमणम्,
कुणंत आराहिदो ण जिण-धम्मो ।।
तेण-विणा वर-दुक्खं,
पत्तोसि अणंत-वारा-इम् ॥३॥
संसारे णि-वसन्ता,
अणंत-मरणाइ पाओसि तुमं ।
के-वलिणा विण तेसिं,
संखा-पज्-जत्ति णो हवदि ॥४॥
तिण्णि-सया छत्तीसा,
छावट्ठि-सहस्स-वार मर-णाई ।
अंतो-मुहुत्त-मज्झे,
पत्तोसि णि-गोय-मज्झम्मि ॥५॥
विय-लिंदिये असीदी,
सट्ठी चालीस-मेव जाणेहिं ।
पं-चेदिय चउ-वीसं,
खुद्द-भवं-तो-मुहुत्-तस्स ॥६॥
अण्-णोण्-णं खज्-जंता,
जीवा पावंति दा-रुणं दुक्खं ।
णहु तेसिं पज्-जत्ती,
कह-पावइ धम्म-मदि-सुण्णो ॥७॥
माया-पिया कुडुंबो,
सुजण-जण कोवि णायदि सत्थे ।
एगागी भमदि सदा,
णहि वीओ अत्थि संसारे ॥८॥
आ-उक्ख-एवि पत्ते,
ण समत्थो कोवि आउ-दाणेय ।
देवेंदो ण णरेंदो,
मणि-ओसह मंत-जालाई ॥९॥
संपडि जिण-वर धम्मो,
लद्धोसि तुमं विसुद्ध-जो-एण ।
खामसु जीवा सव्वे,
पत्ते-समये पयत्-तेण ॥१०॥
तिण्णि-सया तेसट्टि,
मिच्छत्ता दं-सणस्स पडि-वक्खा ।
अण्-णाणे सद्-दहिया,
मिच्छा मे दुक्-कडं हुज्ज ॥११॥
महु-मज्ज-मंस-जूआ,
पभिदी-वस-णाइ सत्त-भेयाई ।
णि-यमो ण कथं च तेसिं,
मिच्छा मे दुक्-कडं हुज्ज ॥१२॥
अणु-वय-महव्-वया जे, जम-णियमा-सील-साहु-गुरु दिण्णा ।
जे जे विरा-हिदा खलु,
मिच्छा मे दुक्-कडं हुज्ज ॥१३॥
णिच्-चिदर-धादु-सत्तय,
तरु-दस-विय-लिंदि-एसु छच्-चेव । सुर-णरय-तिरिय-चउरो,
चउ-दस मणुए सद-सहस्सा ॥१४॥
एदे सव्वे जीवा,
चउ-रासी-लक्ख-जोणि-वसि पत्ता ।
जे जे विरा-हिदा खलु,
मिच्छा मे दुक्-कडं हुज्ज ॥१५॥
पुढवी-जलग्गि-वाओ,
तेओवि वणप्-फदीय वियल-तया ।
जे जे विरा-हिदा खलु,
मिच्छा मे दुक्-कडं हुज्ज ॥१६॥
मल सत्तरा जिणुत्ता,
वय-विसये जा विरा-हणा विविहा ।
सा-मइया ख-मइया खलु,
मिच्छा मे दुक्-कडं हुज्ज ॥१७॥
फल-फुल्ल-छल्लि-वल्लि,
अण-गल ण्हाणं च धो-वणा-दिहिं ।
जे जे विरा-हिदा खलु,
मिच्छा मे दुक्-कडं हुज्ज ॥१८॥
णो शीलं णेव खमा,
विणओ तवो ण सं-जमो-वासा ।
ण कदा ण भावि-कदा,
मिच्छा मे दुक्-कडं हुज्ज ॥१९॥
कंद-फल-मूल-बीया,
सचित्त-रयणीय-भोयणा-हारा ।
अण्-णाणे जे वि कदा,
मिच्छा मे दुक्-कडं हुज्ज ॥२०॥
णो पूया जिण-चरणे,
ण पत्त-दाणं ण चेइया-गमणं ।
ण कदा ण भाविद मये,
मिच्छा मे दुक्-कडं हुज्ज ॥२१॥
बं-भारंभ-परिग्गह,
सावज्-जा बहु पमाद-दोसेण ।
जीवा विरा-हिदा खलु,
मिच्छा मे दुक्-कडं हुज्ज ॥२२॥
सत्-ताति-सद-खेत्त-भवा-,
तीदा-णागद-सु-वट्ट-माण-जिणा ।
जे जे विरा-हिदा खलु,
मिच्छा मे दुक्-कडं हुज्ज ॥२३॥
अरूहा-सिद्धा-इरिया,
उव-झाया साहु पंच-पर-मेट्ठी ।
जे जे विरा-हिदा खलु,
मिच्छा मे दुक्-कडं हुज्ज ॥२४॥
जिण-वयण-धम्म-चेदिय-,
जिण-पडिमा किट्टिया अकिट्-टिमया ।
जे जे विरा-हिदा खलु,
मिच्छा मे दुक्-कडं हुज्ज ॥२५॥
दंसण-णाण-चरित्ते,
दोसा अट्-ठट्ठ पंच-भेया-इं ।
जे जे विरा-हिदा खलु,
मिच्छा मे दुक्-कडं हुन्ज ॥२६॥
मदि-सुद-ओही-मण-पज्-
जयं तहा केवलं च पंच-मयं ।
जे जे विरा-हिदा खलु,
मिच्छा मे दुक्-कडं हुज्ज ॥२७॥
आया-रादी अंगा,
पुव्व-पइण्णा जिणेहिं पण्-णत्-ता ।
जे जे विरा-हिदा खलु,
मिच्छा मे दुक्-कडं हुज्ज ॥२८॥
पंच महव्-वद-जुत्ता,
अट्ठादस-सहस्स-सील-कद-सोहा ।
जे जे विरा-हिदा खलु,
मिच्छा मे दुक्-कडं हुज्ज ॥२९॥
लोए पिय-रस-माणा,
रिद्धि-पवण्-णा महा-गण-वइया ।
जे जे विरा-हिदा खलु,
मिच्छा मे दुक्-कडं हुज्ज ॥३०॥
णिग्गंथ अज्-जियाओ,
सड्ढा सड्ढी य चदु-विहो संघो ।
जे जे विरा-हिदा खलु,
मिच्छा मे दुक्-कडं हुज्ज ॥३१॥
देवा सुरा मणुस्सा,
णेरइया-तिरिय-जोणि-गद-जीवा ।
जे जे विरा-हिदा खलु,
मिच्छा मे दुक्-कडं हुज्ज ॥३२॥
कोहो माणो माया,
लोहो ए-देय राय-दो-सा-इं ।
अण्-णाणे जे वि कदा,
मिच्छा मे दुक्-कडं हुज्ज ॥३३॥
पर-वत्थं पर-महिला,
पमाद-जोगेण अज्-जियं पावं ।
अण्-णावि अ-कर-णीया,
मिच्छा मे दुक्-कडं हुज्ज ॥३४॥
एगो सहाव-सिद्धो,
सोहं अप्पा वियप्प-परि-मुक्को ।
अण्णो ण मज्झ सरणं,
सरणं सो एग परमप्पा ॥३५॥
अरस अरूव अगंधो,
अव्वा-वाहो अणंत-णाण-मओ ।
अण्णो ण मज्झ सरणं,
सरणं सो एग परमप्पा ॥३६॥
णेय-पमाणं णाणं,
समए एगेण हुंति स-सहावे ।
अण्णो ण मज्झ सरणं,
सरणं सो एग परमप्पा ॥३७॥
एया-णेय-वियप्-पप्-
पसाहणे सय-सहाव-सुद्ध-गदी ।
अण्णो ण मज्झ सरणं,
सरणं सो एग परमप्पा ॥३८॥
देह-प-माणो णिच्चो,
लोय-पमाणो वि धम्मदो होदि ।
अण्णो ण मज्झ सरणं,
सरणं सो एग परमप्या ॥३९॥
केवल-दंसण-णाणं,
समये ए-गेण दुण्णि-उवओगा ।
अण्णो ण मज्झ सरणं,
सरणं सो एग परमप्पा ॥४०॥
सग-रूप सहज-सिद्धो,
विहाव-गुण-मुक्क-कम्म-वावारो ।
अण्णो ण मज्झ सरणं,
सरणं सो एग परमप्पा ॥४१॥
सुण्णो णेय असुण्णो,
णो-कम्मो कम्म-वज–जिओ णाणं ।
अण्णो ण मज्झ सरणं,
सरणं सो एग परमप्पा ॥४२॥
णा-णाउ-जोण भिण्णो,
वियप्-पभिण्णो सहाव-सुक्ख-मओ ।
अण्णो ण मज्झ सरणं,
सरणं सो एग परमप्पा ॥४३॥
अच्-छिण्णो-वच्-छिण्णो,
पमेय रूवत्त गुरू-लहू चेव ।
अण्णो ण मज्झ सरणं,
सरणं सो एग परमप्पा ॥४४॥
सुह-असुह-भाव-विगओ,
सुद्ध-सहा-वेण तम्-मयं पत्तो ।
अण्णो ण मज्झ सरणं,
सरणं सो एग परमप्पा ॥४५॥
णो इत्थी ण णउंसो,
णो पुंसो णेव पुण्ण-पाव-मओ ।
अण्णो ण मज्झ सरणं,
सरणं सो एग परमप्पा ॥४६॥
ते को ण होदि सु-जणो,
तं कस्स ण बंधवो ण सुजणो वा ।
अप्पा हवेह अप्पा,
ए-गागी जाणगो सुद्धो ॥४७॥
जिण-देवो होदु सदा,
मई सु जिण-सासणे सया होऊ ।
सण्णा-सेण य मरणं,
भवे भवे मज्झ सं-पदओ ॥४८॥
जिणो देवो जिणो देवो,
जिणो देवो जिणो जिणो ।
दया-धम्मो दया-धम्मो,
दया-धम्मो दया सदा ॥४९॥
महा-साहू महा-साहू,
महा-साहू दिगंबरा ।
एव तच्च सया हुज्ज,
जावण्णो मुत्ति-संगमो ॥५०॥
एव-मेव गओ-कालो,
अणन्तो दुक्ख-संगमे ।
जिणो-वदिट्-ठं-सण्-णासे,
ण यत्-तारो-हणा कया ॥५१॥
सं-पइ एव सं-पत्ता,
राहणा जिण-देसिया ।
किं किं ण जायदे मज्ज्ञ,
सिद्धि-संदोह-सं-पई ॥५२॥
अहो धम्म-महो धम्मं,
अहो मे लद्धि णिम्मला ।
सं-जादा सं-पया सारा,
जेण सुक्ख-मणू-पमं ॥५३॥
एवं आरा-हंतो,
आलो-यण-वंदणा-पडिक्-कमणं ।
पावइ फलं च तेसिं,
णिद्-दिट्ठं अजिय-वम्मेण ॥५४॥
॥ इति कल्याणालोचना ॥
श्री मृत्यु महोत्सव स्तोत्रम्
मृ(त्)-त्यु मार्गे(प्) प्र-वृत्-त(स्)-स्य,
वी-त-रागो ददातु मे ।
समाधि-बोधि पाथेयम्,
यावन् मुक्ति-पुरी पुरः(ह्) ॥१॥
कृमि जाल श-ताकीर्-णे,
जर्-जरे देह पञ्-जरे ।
भ(ज्)-ज्य-माने न भे-त(व्)-व्यम्,
यतस्-त्वम् ज्ञान वि(ग्)-ग्रहः(ह्) ।।२।।
ज्ञानिन् भयम् भवेत् कस्मात्-
प्राप्ते मृ(त्)-त्यु-महोत्-सवे ।
स्व-रूपस्-थ:(ह्) पुरम् याति,
देही देहान्-तरस्-थितिम् ॥३॥
सु-दत्तम् प्रा(प्)-प्य-ते यस्माद्,
दृ(श्)-श्य-ते पूर्व-सत्-मैः(य्-ह्) ।
भु(ज्)-ज्य-ते-स्वर्-भवम् सौ(ख्)-ख्यम्,
मृत्यु-भीतिः(ह्) कुतः(ह्) सताम् ॥४।।
आ-गर्-भाद्-दुः(क्)-ख सन्-तप्तः(ह्)
प्र(क्)-क्षिप्-तो देह-पिञ्-जरे ।
नात्मा विमु(च्)-च्य….ते(न्)-ऽन्येन,
मृ(त्)-त्यु-भूमि-पतिम् विना ॥५॥
सर्व दुः(क्)-खम् प्रदम् पिण्डम्,
दूरी-कृ(त्) त्यात्म दर्-शिभिः(ह्) ।
मृ(त्)-त्यु मित्र(प्) प्रसादेन न(प्)-
प्रा(प्)-प्यन्-ते सुख सम्पदः(ह्) ॥६॥
मृ(त्)-त्यु-कल्प(द्)-द्रुमे(प्)-प्राप्ते,
ये-नात्-मार्थो न साधितः(ह्) ।
नि-मग्-नो जन्म-जम्बाले
स पश्चात् किम् करि(ष्)-ष्यति ॥७॥
जीर्णम् देहा-दिकम् सर्वम्,
नूतनम् जायते यतः(ह्) ।
स मृ(त्)-त्युः(ह्) किम् न मोदाय,
सताम् सतोत्-थितिर्-यथा ॥८॥
सुखम् दुः(क्)-खम् सदा वेत्ति,
देहस्-थश्-च स्व-यम् व्र-जेत् ।
मृ(त्)-त्यु-भीतिस्-तदा क(स्)-स्य
जायते पर-मार्थ-तः(ह्) ॥९॥
संसारा-सक्त चित्-तानाम्,
मृ(त्)-त्युर्-भी(त्)-त्यै(य्) भवेन्-नृणाम् ।
मोदा-यते पुनः(ह्) सोऽपि(ग्)-
ज्ञान-वैराग्य-वासिनाम् ॥१०॥
पुरा-धीशो यदा याति,
सु-कृ(त्)-त्य(स्)-स्य बु-भुत्-सया ।
तदासौ(व्) वार्यते केन(प्)-
प्र-पञ्चैः(य्-ह्) पाञ्च-भौतिकैः(य्-ह्) ॥११॥
मृ(त्)-त्यु-काले सताम् दुः(क्)-खम्,
यद् भवेद् व्याधि सम्-भवम् ।
देह-मोह-वि-नाशाय,
म(न्)-न्ये शिव-सुखाय च ॥१२॥
ज्ञानिनो-ऽमृत सङ्-गाय,
मृ(त्)-त्युस्-ताप-करोऽपि सन् ।
आम-कुम्भ(स्)-स्य लोकेऽस्-मिन् भवेत्-पाक-विधिर्-यथा ॥१३॥
यत्-फलमृ प्रा(प्)-प्य-ते सद्-भिर्-
व्रता-यास विडम्-बनात् ।
तत्-फलम् सुख-सा(ध्)-ध्यम्-स्यान्-
मृ(त्)-त्यु-काले समाधिना ।।१४॥
अनार्तः(ह्) शान्ति-मान् मर्-त्यो,
न तिर्यग्-नापि ना-रकः(ह्) ।
धर्-म्य(ध्)-ध्यानी पुरो मर्-तयो,
ऽनशनी त्व-मरे(श्)-श्वरः(ह्) ।।१५॥
तप्त(स्)-स्य तप-सश्-चापि,
पालित(स्)-स्य(व्) व्रत(स्)-स्य च ।
पठित(स्)-स्य(श्) श्रुत(स्)-स्यापि,
फलम् मृ(त्)-त्युः(ह्) समाधिना ।।१६॥
अति-परि-चितेष्-वव(ग्)-ज्ञा,
नवे भवेत्-प्रीति-रिति हि जन-वादः(ह्) । चिरन्-तर-शरीर-नाशे नव-
तर-लाभे च किम् भीरुः(ह्) ॥१७॥
स्वर्गा-दे(त्)-त्य
पवि(त्)-त्र-निर्मल कुले,
संस्-मर्-यमाणा जनैर्-
द(त्)-त्वा भक्ति-
विधा-यिनाम् बहु-विधम्,
वाञ्छा-नु-रूपम् धनम् !
भुक्-त्वा भोग-
महर्-निशम् पर-कृतम्,
स्थि(त्)-त्वा(क्)-क्षणम् मण्डले,
पा(त्)-त्रा-वेश-
विसर्-जना-मिव मृतिम्,
सन्तो लभन्ते स्व-तः(ह्) ॥१८।।
।। इति श्री मृत्यु महोत्सव स्तोत्रम् ।।
श्रीगणधरवलय
स्तोत्रम्
जिनान् जिता-राति-
गणान् गरिष्-ठान्
देशा-वधीन्
सर्व-परा-वधींश्-च ।
सत्-कोष्ठ-बीजादि-
पदानु-सारीन्,
स्तुवे गणेशा-
नपि तद्-गुणाप्-त्यै(य्) ।।१।।
संभिन्-न श्रो(त्)-त्रान्-
वित-सन्-मुनीन्-द्रान्,
प्र(त्)-त्येक-सम्-बो-
धित-बुद्ध-धर्मान् ।
स्व-यम् प्र-बुद्धांश्-
च वि-मुक्ति-मार्गान्
स्तुवे गणेशा-
नपि तद्-गुणाप्-त्यै(य्) ।।२ ।।
द्विधा मनः(ह्) पर्-यय-
चित्-प्र-युक्तान्,
द्वि-पञ्च-सप्त(द्)-
द्वय-पूर्व-सक्तान् ।
अष्टाङ्-ग नैमित्-
तिक-शास्त्र-द(क्)-क्षान्
स्तुवे गणेशा-
नपि तद्-गुणाप्-त्यै(य्) ॥३॥
वि-कुर्-वणा(ख्)-ख्यर्-धि-
महा(प्)-प्र-भावान्,
वि(द्)-द्या-धरांश्-चारण-
ऋद्धि प्राप्तान् ।
प्रज्ञा(श्)-श्रि-तान्-
नि(य्)-त्य खगा-मिनश्-च,
स्तुवे गणेशा-
नपि तद्-गुणाप्-त्यै(य्) ॥४॥
आशीर्-विषान्
दृष्टि-विषान्-मुनीन्द्रा-
नु(ग्)-ग्राति-दीप्तोत्-
तम-तप्त-तप्तान् ।
महा-ति-घोर(प्)-
प्र-तपः(ह्) प्र-सक्तान्,
स्तुवे गणेशा-
नपि तद्-गुणाप्-त्यै(य्) ॥५॥
वंद्यान् सुरैर्-घोर-
गुणांश्-च लोके,
पू(ज्)-ज्यान् बुधै(य्)-
घोर-परा(क्)-क्रमांश्-च ।
घोरादि-सं-सद्-
गुण(ब्)-ब्रह्म-युक्तान्,
स्तुवे गणेशा-
नपि तद्-गुणाप्-त्यै(य्) ॥६॥
आमर्-धि-खेलर्-धि,
प्र-जल्ल-विडृ-धि,
सर्-वर्-धि-प्राप्तांश्-
च(व्) व्यथा-दि-हन्तॄन् ।
मनो-वचः(ह्) काय-
बलो-प-युक्तान्,
स्तुवे गणेशा-
नपि तद्-गुणाप्-त्यै(य्) ।।७॥
सत्-क्षीर-सर्पिर्-
मधुरा-मृतर्-द्-धीन्,
यतीन् वरा(क्)-क्षीण-
महा-नसांश्-च ।
प्र-वर्धमा-नांस्-
त्रि-जगत्-प्र-पू(ज्)-ज्यान्,
स्तुवे गणेशा-
नपि तद्-गुणाप्-त्यै(य्) ॥८॥
सिद्धा-लयान्
श्री-म-हतो-ऽति-वीरान्,
श्री-वर्धमा-नर्-धि-
वि-बुद्धि-द(क्)-क्षान् ।
सर्वान् मुनीन्
मुक्ति-वरा-नृषीन्-द्रान्,
स्तुवे गणेशा-
नपि तद्-गुणाप्-त्यै(य्) ॥९॥
नृ-सुर-खचर-से(व्)-व्या,
विश्व-श्रेष्-ठर्-द्-धि-भूषा,
वि-विध-गुण-समु(द्)-द्रा,
मार-मातङ्-ग सिं(ह्)-हाः(ह्) ।
भव-जल-निधि-पोता,
वन्दिता मे दिशन्तु,
मुनि-गण-सकलाः(ह्)
श्री-सिद्धि-दाः(ह्) स-दृ-षीन्-द्रान् ॥१०॥
।। इति श्रीगणधरवलय स्तोत्रम् ।।
श्री स्वरूप सम्बोधन
पञ्चविंशतिः जी
*मंगलाचरण*
मुक्ता मुक्-तै(य्)-क रूपो यः(ह्),
कर्-मभिः(ह्) सं-विदा-दिना ।
अ(क्)-क्षयम् प…र-मात्-मनम्,
ज्ञान-मूर्तिम् नमामि तम् ॥१॥
*सलक्षण आत्म-अस्तित्व*
सोऽस्-त्यात्मा सो-प-योगो-ऽयम्,
क्रमाद्-धेतु फला-वहः(ह्) ।
यो(ग्)-ग्रा(ह्)-ह्योऽ(ग्)-ग्रा(ह्)-ह्य-
ना(द्)-द्य-नन्तः(ह्),
स्थि(त्)-त्युत्-पत्ति(व्)-व्य-यात्मकः(ह्) ॥२॥
*आत्मा की ज्ञान से
भिन्नता तथा अभिन्नता*
ज्ञानाद्-भिन्-नो न चाभिन्-नो,
भिन्-नाभिन्-न:(ह्) कथंचन ।
ज्ञानम् पूर्वा-परी-भूतम्,
सो-ऽयमात्-मेति कीर्तितः(ह्) ॥३॥
*आत्मा का चेतन-अचेतन स्वरूप*
प्र-मेय(त्)-त्वा-दिभिर्-धर्मै(य्)-
रचिदात्-मा चिदात्-मकः(ह्) ।
ज्ञान दर्-श-नतस्-तस्माच्-
चे-तना-चे-तनात्-मकः(ह्) ॥४॥
*द्रव्य प्रदेश और
ज्ञानगुण की अपेक्षा आत्मा*
स्व-देह(प्)-प्र-मितश्-चायम्,
ज्ञान मा(त्)-त्रोऽपि नै(ह्)-व सः(ह्) ।
ततः(ह्) सर्व-गतश्-चायम्,
विश्व(व्)-व्यापी न सर्वथा ॥५॥
*आत्मा एक है या अनेक
या दोनों रूप*
नाना(ग्)-ज्ञान(स्) स्व-भाव(त्)-त्वा-
देकोऽनेकोऽपि नै(य्)-व सः(ह्) ।
चे-तनै(य्)-क(स्) स्व-भाव(त्)-त्वा-
देका-नेकात्-मको भवेत् ॥६॥
*आत्मा न तो सर्वथा वक्तव्य है
और न सर्वथा अवक्तव्य*
सा वक्त(व्)-व्यः(ह्) स्व-रूपा(द्)-द्यैर्-
निर्-वा(च्)-च्यः(ह्) प…र-भा-वतः(ह्) ।
तस्मान्-नै(य्)-कान्-ततो वा(च्)-च्यो,
नापि वाचा म-गो-चरः(ह्) ॥७॥
*विधिनिषेधात्मक
आत्मा मूर्तिक भी अमूर्तिक भी*
स(स्)-स्याद्-विधि निषे-धात्मा(स्)-,
स्व-धर्म पर-धर्-मयोः(ह्) ।
स-मूर्ति बोध-मूर्ति(त्)-त्वा-
द-मूर्तिश्-च विपर्-ययात् ॥८॥
*अनेक धर्मात्मक आत्मा की
तात्त्विक व्यवस्था*
इ(त्)-त्या(द्)-द्य-नेक-धर्म(त्)-त्वम्,
बन्ध-मो(क्)-क्षौ(व्) तयोः(ह्) फलम् ।
आत्मा(स्) स्वी-कुरुते तत्-तत्,
का-रणैः(य्-ह्) स्वय-मेव तु ॥९॥
*आत्मा स्वयं कर्त्ता-भोक्ता-भ्रमणकर्त्ता
और मुक्त होता है*
कर्ता यः(ह्) कर्-मणाम् भोक्ता,
तत्-फलानाम् स एव तु ।
बहि-रन्त-रुपा-या(भ्)-भ्याम्,
तेषाम् मुक्त(त्)-त्व-मेव हि ॥१०॥
*सांसारिक दुखों से छूटने के
अंतरंग उपाय*
सद्-दृष्टि(ग्)-ज्ञान चारि(त्)-त्र-
मुपायः(ह्) स्वात्म-लब्-धये ।
तत्त्वे या-थात्-म्य-सौस्-थि(त्)-त्य-
मात्मनो दर्-शनम् स्मृतम् ॥११॥
*सांसारिक दुखों से छूटने के
अंतरंग उपाय*
यथा-वद् वस्तु निर्-णीतिः(ह्)
सम्यग्-ज्ञानम् प्र-दीप-वत् ।
तत्-स्वार्थ(व्)-व्य-व-सायात्मा,
कथञ्-चित् प्र-मितेः(ह्) पृ-थक् ॥१२॥
*सांसारिक दुखों से छूटने के
अन्तरंग उपाय*
दर्-शन(ग्)-ज्ञान पर्या-ये-
षूत्-तरोत्-तर भाविषु ।
स्थिर-मा-लम्-बनम् य(द्)-द्वा,
मा(ध्)-ध्यस्-स्थ्यम्
सुख-दुः(क्)-खयोः(ह्) ॥१३॥
*सांसारिक दुखों से छूटने के
अन्तरंग उपाय*
ज्ञाता(द्)-द्रष्…टा-हमे-कोऽहम्,
सुखे दुः(क्)-खे न चापरः(ह्) ।
इतीदम् भा-वना-दार्-ढ्यम्,
चारि(त्)-त्र मथवा प-रम् ॥१४॥
*मुक्ति के बहिरंग उपाय*
य-देतन् मूल-हेतोः(ह्) स्यात्-
का-रणम् सह-का-रकम् ।
त(द्)-द्बा(ह्)-ह्यम् देश-कालादि,
तपश्-च बहि-रङ्-गकम् ॥१५॥
*सदैव शुद्धात्मा की
भावना करनी चाहिए*
इतीदम् सर्व-मालो(च्)-च्य,
सौस्-थ्ये दौः(व्-ह्) स्थ्ये च शक्ति-तः(ह्) ।
आत्मानम् भा-वयेन्-नि(त्)-त्यम्,
राग(द्)-द्वेष-वि-वर्जितम् ॥१६॥
*शुद्धात्म भावना
क्यों आवश्यक है*
कषायैः(य्-ह्) रञ्जितम् चेतस्-
तत्त्वम् नै(य्)-वा…वगा-हते ।
नीली-रक्ते-ऽम्बरे रागो,
दुरा-धेयो हि कौंकुमः(ह्) ॥१७॥
*तत्त्वज्ञानी कैसा हो* ?
ततस्-त्वम् दोष-निर्-मुक्त्यै(य्),
निर्-मोहो भव सर्वतः(ह्) ।
उदा-सी-न(त्)-त्व मा(श्)-श्रि(त्)-त्य,
तत्त्व-चिन्ता-परो भव ॥१८॥
*हेय का त्याग,
उपादेय का ग्रहण*
हेयो-पादेय तत्-त्व(स्)-स्य,
स्थितिम् वि(ग्)-ज्ञाय हेय-तः(ह्) ।
निरा-लम्बोऽ(न्)-न्यतः(ह्) स्वस्मिन्-
नुपेये सा-व-लम्बनः(ह्) ॥१९॥
*तीव्र तृष्णा त्याग की प्रेरणा*
तदा(प्)-प्यति-तृष्णावान्,
हन्त ! मा भूस्-त्वात्मनि ।
यावत्-तृष्णा(प्) प्र-भूतिस्-ते,
तावन्-मो(क्)-क्षम् न या(स्)-स्यसि ॥२०॥
*सम्पूर्ण इच्छाओं का
त्याग ही मोक्ष है*
मो(क्)-क्षेऽपि य(स्)-स्य ना-काङ्क्षा,
स मो(क्)-क्ष मधि-गच्छति । इ(त्)-त्युक्-त(त्)-त्वाद्-धितान्-वेषी,
काङ्क्षाम् न(क्)-क्वापि यो-जयेत् ॥२१॥
*स्वरूपोपलब्धि का अन्य उपाय*
स्वम् परञ्-चेति वस्-त्वि(त्)-त्थम्,
वस्तु-रूपेण चिन्तय ।
उपे(क्)-क्षा भा-वनोत्-कर्ष-
पर्-यन्ते शिव-मा(प्)-प्-नुहि ॥२२॥
*स्वाधीन सुख के लिए
प्रयत्न करना चाहिए*
साऽपि च(स्) स्वात्म-निष्ठ(त्)-त्वात्,
सु-लभा यदि चिन्-त्य-ते ।
आत्मा-धीने फले तात !,
यत्-नम् किम् न करि(ष्)-ष्यसि ॥२३॥
*शुभोपयोग से शुद्धोपयोग में
आने का क्रम*
स्वम् परम् विद्धि त(त्)-त्रापि(व्)-,
व्या-मोहम् छिन्दि किन्-त्वि-मम् ।
अनाकुलः(ह्) स्व-संवे(द्)-द्ये,
स्व-रूपे तिष्ठ के-वले ॥२४॥
*षट्कारकरूप से आत्मद्रव्य*
स्वः(ह्) स्वम् स्वेनस्-थिरम् स्व(स्)-स्मै(स्)-,
स्वस्-मात् स्व(स्)-स्या वि-न(श्)-श्वरे ।
स्वस्मिन् ध्या(त्)-त्वा लभेत् स्वोत्थ-
मानन्द-ममृतम् पदम् ॥२५॥
*ग्रन्थ के स्वाध्याय का फल*
इति(स्)-स्व-तत्त्वम् परि-
भा(व्)-व्य-वाङ्-मयम्,
य ए-तदा(ख्)-ख्याति(श्)-
शृणोति चादरात् ।
करोति तस्मै(य्)
प-रमात्म सम्पदम्,
स्वरूप-सम्बोधन-
पञ्च-विंशतिः(ह्) ॥२६॥
।। इति श्री स्वरूप सम्बोधन
पञ्चविंशतिः जी ।।
श्री सिद्धि-प्रियस्तोत्रम्
(वसन्ततिलका छन्द)
सिद्धि(प्)-प्रियैः(य्-ह्) प्रति-दिनम्-
प्रति-भास-मानैः(य्-ह्),
जन्म(प्)-प्र-बन्ध म-थनैः(य्-ह्)
प्रतिभा-ऽसमानैः(य्-ह्) ।
श्री-नाभि-राज तनुभू-
पद-वी(क्)-क्षणेन,
प्रापे जनैर्-वि-तनु-भू-
पदवी(क्)-क्षणेन ॥१॥
येनस्-मराऽ(स्)-त्र-नि-करै(य्)-
र-पराजि-तेन,
सिद्धिर्-वधू(ध्)-धुव्र-मबोधि-
परा-ऽजितेन ।
सं-वृद्ध धर्म-सुधिया-
कविराजमा नः(ह्),
क्षि(प्)-प्रम् करोतु य…शसा-
स वि-राज-मानः(ह्) ॥२॥
श्रु(त्)-त्वा वचांसि तव शम्भव !
को-म-लानि,
नो तृ(प्)-प्यति(प्)-प्रवर-शंभव !
कोऽमलानि ।
देव(प्) प्र-मुक्त सु-मनो-
ऽभवना-ऽऽशनानि,
स्वार्-थ(स्)-स्य संसृति-मनो-
भव-नाश-नानि ॥३॥
यस्मिन् विभाति कल-हंस-
रवै(य्)-रशोकः(ह्),
छिन्द्यात् स भिन्न भव-मत्सर-
वै(य्)र-शोकः(ह्) ।
देवोऽभि-नन्दन-जिनो-
गुरु मेऽघ-जालम्,
शम्पेव पर्वत-तटीम्-
गुरु-मेघ-जाऽलम् ॥४॥
ये-नस्-तुतोऽसि गत-कुन्तल-
ताप-हार !,
चक्राऽसि चाप शर-कुन्त
लता-ऽपहार !
भव्य-प्रभो ! सुमतिनाथ !
वरा न तेन,
का मा(श्)-ऽऽश्रिता सु-मतिना-ऽथ-
वरा-नतेन ॥५॥
मोह(प्)-प्रमाद-मद-कोप-
रताऽपनाशः(ह्),
पञ्-चेन्-द्रियाऽर्थ-मदको-
ऽपर-ताप-नाशः(ह्) ।
पद्म(प्)-प्रभो दिशतु मे,
कमलाम् वराणाम्,
मुक्तात्-मनाम् विगत-शोक-
मलाऽम्बरा-णाम् ॥६॥
ये त्वाम् नमन्ति वि-न-येन-
मही-नभो-गाः(ह्),
श्रीमत्-सुपार्श्व ! वि-नयेन-
म-हीन-भोगाः(ह्) ।
ते भक्त-भ(व्)-व्य सुर-लोक !
वि-मान-मायाः(ह्),
ईशा भवन्ति सुर लोक-
विमान-मायाः(ह्) ॥७॥
आकर्-ण्य तावक-वचो-
वनि-नायकोऽपि,
शान्तिम् मनः(ह्) शम-धिया-
ऽवनि-नायकोऽपि ।
चन्द्र(प्)-प्रभ(प्)- ! प्र-भज-तिस्म-
रमाऽविनाशम्,
दोर्-द्-दण्ड मंडित-रतिस्-मर-
मा-विनाशम् ॥८॥
श्री पुष्प-दन्त जिन-जन्मनि-
का ममाऽऽशा,
यामि(प्)-प्रिये ! वि-तनुताम् च-
निकाम-माशाः(ह्) ।
इ(त्)-त्थम् रतिम् नि-गदता-
ऽतनुना सुराणाम्,
स्थानम् व्य-धायि हृ-दये-
तनुना-ऽसुराणाम् ॥९॥
श्री-शी-तला-ऽधिप ! तवाऽधि-
सभम् जनानाम्,
भ(व्)-व्यात्-मनाम् प्र…सृ-ति-
संसृति भं-ज-नानाम् ।
प्रीतिम् करोति वि-तताम्-
सु-रसा-ऽरमुक्तिः(ह्),
मुक्तात्-मनाम् जिन ! यथा-
सुर-सार ! मुक्तिः(ह्) ॥१०॥
पाद(द्)-द्वये मुदित-मानस-
मा-नतानाम्,
श्रे-यन् ! मुने ! विगत-मान !
समान-तानाम् ।
शोभाम् करोति तव काम् च-
न भा सुराणाम्,
देवाऽधिदेव ! मणि-कांचन-
भा-सु-राणाम् ॥११॥
घोरां-ऽधकार न…र-क(क्)-क्षत-
वा-रणानि,
श्री वासु-पू(ज्)-ज्य ! जिन-द(क्)-क्ष !
तवा-ऽरणानि ।
मुक्-त्यै(य्) भवन्ति भव-सागर-
तार-णानि,
वाक्यानि चित्त-भव-सा-
गरता-रणानि ॥१२।।
भ(व्)-व्य(प्)-प्रजा कुमुदिनी-
विधु-रं-जनानाम्,
हंता विभासि दलयन्-
विधुरम् जनानाम् ।
इ(त्)-त्थम् स्व-रूप-मखिलम्-
तव ये विदंति,
रा(ज्)-ज्यम् भजंति वि-मले(श्)-श्वर !
ते वि-दंति ॥१३॥
स्वर्गा-ऽपवर्ग-सुख-पा(त्)-त्र !
जिना-ऽतिमा(त्)-त्रम्,
यस्-त्वाम् स्मरन् भुवन-मि(त्)-त्र !
जिनाति मा(त्)-त्रम् ।
श्री-मन्-ननन्त वर-निवृति-
कांत ! कांताम्,
भ(व्)-व्यः(ह्) स याति पदवीम्-
व्रतिकां-ऽतकांताम् ॥१४॥
जन्मा-ऽभिषेक-मकरोत्-
सुर-राज-नामा,
य(स्)-स्याऽऽ(श्)-श्रितो गुण-गणैः(य्-ह्)
सु-रराज नाऽमा ।
धर्मः(ह्) करो(त्)-त्व-न-लसम्-
प्रति-बो-ध-नानि,
सिद्-ध्यै(य्) स नः(ह्) सपदि सम्प्रति-
वो धनानि ॥१५॥
ना-ऽस्तानि यानि महसा-
विधुना-ऽमितानि,
चेतस्-तमांसि तपसा-
विधुनोमि तानि ।
इ(त्)-त्या-ऽऽचरन् वर-तपो-
गत-कामि-नीति,
शान्तिः(ह्) पदम् दिशतु मे-
ऽगत-कामिनी-ति ॥१६॥
कुन्थुः(ह्) क्षितौ(व्)-क्षिति-पतिर्-
गत-मान-सेनः(ह्),
पूर्वम् पुनर्-मुनि-रभूद्-
धत-मानसेनः(ह्) ।
योऽसौ(व्) करोतु मम जंतु-
दया-निधीनाम्,
संवर्-धनानि वि..विधर्-
ध्यु-दयानि धीनाम् ॥१७॥
या ते ऋणोति नितरा-
मु-दितानि दानम्,
यच्-छ(त्)-त्य-भी(प्)-प्सति न वा-
मुदिता निदानम् ।
सा नो करोति जनता-ऽजन-
को-पिताऽपि,
चित्तम् जिनाऽर ! गुणभाजन !
कोपि तापि ॥१८॥
मल्-लेर्-वचांस्य-निकृ-तीनि-
स-भाव-नानि,
धर्मो-प-देशन-कृतीनि-
सभा-ऽवनानि ।
कुर्-वन्तु भ(व्)-व्य नि-वह(स्)-
स्य नभो-गतानाम्,
मं(क्)-क्षु(श्)-श्रियम् कृत-मुदम्-
जन-भोग-तानाम् ॥१९॥
संस्-तू-यसे शुभ-वता-
मुनि-नायकेन,
नीतो जिनाऽऽशु भवता-
मुनिना-यकेन !
नाथेन-नाथ ! मुनि-सु(व्)-व्रत !
मुक्तमानाम्,
मुक्तिम् चरन् स मुनि-सु(व्)-व्रत-
मुक्त-मानाम् ॥२०॥
चित्-तेन मेरु-गिरि-धीर !
दयालुना-ऽसि,
सर्-वो-प-कार कृत-धी-
रदया लुनासि ।
इ(त्)-त्थम् स्तुतो नमि-मुनिर्-
ममता-ऽपसानाम्,
लक्ष्मीम् करोतु मम निर्मम !
ताप-सा-नाम् ॥२१॥
ये-नो(द्)-द्य-ऋंग-गिर-नार-
गिरावि-नाऽपि,
नेमिः-स् तुतो-ऽपि पशु-नाऽपि-
गिरा विनाऽपि ।
कंदर्प-दर्प-दलनः(ह्)
क्षत-मोह-तानः(ह्),
त(स्)-स्य(श्) श्रियो दिशतु-
द(क्)-क्ष तमो-ऽहता नः(ह्) ॥२२॥
गन्धर्व-य(क्)क्ष नर-किन्नर-
दृश्य-मानः(ह्),
प्रीतिम् करि(ष्)-ष्यति न किम्
नर-दृ(श्)-श्य-मानः(ह्) ।
भानु(प्) प्र…भा(प्) प्र…वि-कसत्-
कमलोप-मायाम्,
पार्श्वः(ह्) प्र-सूत जनता-
कमलो-ऽपमायाम् ॥२३॥
श्री-वर्ध-मान-वचसा,
पर-मा-करेण,
रत्-न(त्)-त्रयोत्-तम-निधेः(ह्)
परमाऽऽ(क्)-क्रेण ।
कुर्वन्ति यानि मु-नयो-
ऽजनता हि तानि,
वृत्तानि सन्तु स-ततम्
जनता-हितानि ॥२४॥
वृत्तात्-समुल्-लसित-चित्त-
वचः(ह्) प्र-सूतेः(ह्),
श्री-देव-नंदि-मुनि चित्त-
वचः(ह्) प्र-सूतेः(ह्) ।
यः(ह्) पाठको-ऽल्प-तर-जल्प-
कृ-तेस् त्रि-सन्-ध्यम्,
लोक(त्)-त्रयम् स-मनु-
रं-जय-ति(त्) त्रि-सन्-ध्यम् ॥२५॥
(शार्दूलविक्रीडित छन्द)
तुष्टिम् दे-श-नया जन(स्)-स्य मनसो-
येनस्-थितम् दित्-सता,
सर्वम् वस्तु-वि-जा-नता शम-वता-
येन(क्)-क्षता कृच्-छता ।
भ(व्)-व्या-ऽऽनंद करेण येन महती-
तत्त्व(प्)-प्र-णीतिः(ह्) कृता,
तापम् हन्तु जिनः(ह्) स मे शुभ-धियाम्-
तातः(ह्) सता-मीशिता ॥२६॥
।। इति श्री सिद्धि-प्रियस्तोत्रम् ।।
श्री रत्नाकर पञ्च-विंशतिका
*मंगलाचरण*
श्रेयः(ह्) श्रियाम्
मं-गल-केलि-सद्म,
नरेन्द्र-देवेन्द्र-
नताङ्-घ्रि-पद्म ! ।
सर्वज्ञ ! सर्-वाति-
शय(प्)- ! प्रधान !,
चिरञ्-जय(ग्)-ज्ञान
कला-निधान ! ॥१॥
*प्रतिज्ञा वचन*
जगत्-त्रयाधार !
कृपा-वतार !,
दुर्-वार संसार
विकार-वै(द्)-द्यः(ह्) ! ।
श्री वीतराग(त्)- !
त्वयि मुग्-ध भावाद्,
विज्ञ(प्) ! प्रभो ! वि(ग्)-ज्ञा
पयामि किञ्चित् ॥२॥
*आत्म-आलोचना*
किम् बाल-लीला-
कलितो न बालः(ह्),
पि(त)-त्रोः(ह्) पुरो जल्-
पति निर्-विकल्पः(ह्) ।
तथा यथार्-थम्
क…थ-यामि नाथ !
निजाशयम् सानु-
शयस्-तवा(ग्)-ग्रे ॥३॥
*भूल-मूल*
दत्तम् न दानम्
परि-शी-लितम् च,
न शालि-शीलम्,
न तपोऽभि-तप्-तम् ।
शुभो न भावो(प्)-
ऽप्य-भवद् भवेऽस्-मिन्,
विभो ! मया(भ्)-
भ्रान्त-महो मुधै(य्)-व ॥४॥
*आत्म-निन्दा*
दग्-धो-ऽग्-नि ना(क्)-
क्रोध मयेन दष्टो,
दुष्-टेन लो-भा(ख्)-
ख्य महो-रगेण ।
ग्रस्तो मदा(ग्)-ग्राह(ग्)-
ग्रहेण माया,
जालेन बद्धोऽस्मि
कथम् भजे(त्)-त्वाम् ॥५॥
*आत्मकल्याण प्रेरणा*
कृतम् मया-मु(त्)-त्र
हितम् न चेह,
लोके-ऽपि लोकेश !
सुखम् न मे-ऽभूत ।
अस्मा-दृ-शाम्
के-वल-मेव जन्म,
जिनेश ! ज(ग्)-ज्ञे
भव-पू-रणाय ॥६॥
*कल्याणी-मॉं-जिनवाणी*
म(न्)-न्ये मनो यन्-न
मनो(ग्)-ज्ञ-वृत्तम्,
त्व-दा(स्)-स्य पीयूष-
मयूख लाभात् ।
द्रुतम् महा-नन्द-
रसम् कठोरम्,
अस्मा-दृशाम् देव !
त-दश्-मनोऽपि ॥७॥
*आत्म-शत्रु*
त्वत्-त:(ह्) सु-दुष्-प्रा(प्)-
प्य-मिदम् मयाप्-तम्,
रत्-न(त्)…त्रयम् भूरि-
भव(भ्) भ्र-मेण ।
प्र-माद-निद्रा
व-शतो गतम् तत्,
क(स्)-स्या(ग्)…ग्रतो
ना…यक ! पूत्-करोमि ॥८॥
*हास्यास्पद क्रियाएँ*
वै(य्)-राग्…य रङ्-ग:(ह्)
पर-वञ्-चनाय,
धर्-मो-पदेशो
जन-रञ्-जनाय ।
वादाय वि(द्)-द्या(ध्)-
ध्य-यनम् च मेऽभूत-
कियद् ब्रुवे हा(स्)-स्य-
करम् स्व-मीश ! ॥९॥
*दूषण-आनन, नयन, मन*
परा…प-वादेन
मुखम् स-दोषम्,
ने(त्)-त्रम् परस्-त्री-
जन वी(क्)-क्षणेन ।
चेतः(ह्) परा-पाय-
विचिन्-तनेन,
कृतम् भवि(ष्)-ष्यामि
कथम् विभो-ऽहम् ॥१०॥
*आप सर्व-ज्ञाता*
विडम्-बितम् यत्-स्-
म…र-घस्–मरार्-ति,
दशा-वशात् स्वम्
वि-षयान्-ध-लेन ।
प्र-का-शितम् तद्
भ-वतो हियै(य्)-व,
सर्वज्ञ ! सर्वम्
स्व-मेव वेत्-सि ॥११॥
*मिथ्यामंत्र, मिथ्याश्रुत, मिथ्यादेव त्याज्य*
ध्वस्-तो(न्)-न्य मन्-त्रै:(य्-ह्)
पर-मेष्-ठि-मन्-त्र:(ह्),
कु-शास्त्र-वाक्-यैर्-
नि-हता-गमोक्-ति:(ह्) ।
कर्-तुम् वृथा कर्म
कु-देव-सङ्-गाद्,
अवाञ्-छि ही नाथ !
मति(भ्)-भ्रमो मे ॥१२॥
*आत्म-गहल*
विमु(च्)-च्य दृग-ल(क्)-क्ष्य-
गतम् भ-वन्तम्,
ध्या-ता मया मूढ-
धिया हृ-दन्तः(ह्) ।
कटा(क्)-क्ष वक्षोज-
गभीर-नाभी,
कटी-तटीयाः(ह्)
सुदृशाम् विलासाः(ह्) ॥१३॥
*आत्म-ग्लानि*
लो-ले(क्)-क्षणा-वक्-त्र-
निरी(क्)-क्षणेन,
यो मानसे राग-
लवो वि-लग्नः(ह्) ।
न शुद्ध-सिद्धान्त-
पयोधि-म(ध्)-ध्ये,
धौ(व्)-तो(प्)-ऽप्य-गात्
तारक ! का…रणम् किम् ॥१४॥
*अज्ञान-हेतु मान*
अंगम् न चंगम्
न गणो गुणानाम्,
न निर्मलः(ह्) कोऽपि
कला-विलासः(ह्) ।
स्फुरत्-प्र-धान(प्)-
प्रभु-ता च कापि,
तथा(प्)-प्य-हंकार-
कदर्-थितो-ऽहम् ॥१५॥
*मोह-जाल*
आयुर्-गल(त्)-त्याशु
न पाप-बुद्धिः(ह्),
गतम् वयो नो
वि-षयाभि-लाषः(ह्) ।
यत्-नश्-च भै(य्)-ष(ज्)-ज्य-
विधौ(व्) न धर्मे,
स्वामिन् ! महा-मोह-
विडम्बना मे ॥१६॥
*हा ! मा ! धिक् !*
नात्मा न पुण्यम्
न भवो न पापम्,
मया विटानाम्
कटु-गीर-पीयम् ।
अधारि कर्-णे(त्)-
त्वयि के-वलार्-के,
पुरः-स् फुटे स(त्)-त्यपि
देव ! धिङ् माम् ॥१७॥
*दुर्लभ सद्धर्म*
न देव-पूजा
न च पा(त्)त्र-पूजा,
न(श्)-श्राद्ध-धर्मश्-
च न साधु-धर्मः(ह्) ।
लब्-ध्वापि मानु(ष्)-ष्य-
मिदम् समस्तम्,
कृतम् मया-ऽर(ण्)-ण्य-
विलाप-तु(ल्)-ल्यम् ॥१८॥
*एक जिनधर्म-शरणं*
चक्रे मया-सत्-स्वपि
काम-धेनु-,
कल्प(द्)-द्रुम चिन्ता-मणि-
षुस्-पृहार्-ति:(ह्) ।
न जैन-धर्-मेस्-
फुट-शर्म-देऽपि,
जिनेश ! मे प(श्)-श्य
विमूढ-भावम् ॥१९॥
*अनर्थ-कृत्य*
सम्भोग-लीला
न च रोग-कीला,
धनागमो नो
नि-ध…नागमश्-च ।
दारा न कारा
न-रक(स्)-स्य चित्ते(व्)-,
व्य-चिन्-ति नि(त्)-त्यम्
हि मया-धमेन ॥२०॥
*आत्म-गर्हा*
स्थितम् न साधो-
हृदि साधु-वृत्-तात्,
परो…प-कारान्-
न यशोऽर्-जितम् च ।
कृतम् न तीर्-थोद्-
धरणादि-कृ(त्)-त्यम्,
मया मुधा हारित-
मेव जन्म ॥२१॥
*अलङ्घ्य भवसागर*
वै(य्)-राग्-य रङ्-गो
न गुरू-दि-तेषु,
न दुर्-जनानाम्
वचनेषु शान्तिः(ह्) ।
ना(ध्)-ध्यात्म-लेशो
मम कोऽपि देव,
तार्यः(ह्) कथम् कार-
मयम् भवाब्धिः(ह्) ॥२२॥
*अपराध-बोध*
पूर्वे भवे-ऽकारि
मया न पुण्यम्,
आ-गामि-जन्म(न्)-
न्यपि नो करि(ष्)-ष्ये ।
यदी-दृशोऽहम्
मम तेन नष्टा,
भूतोद्-भवद् भावि-
भव(त्)-त्रयीश ॥२३॥
*उपसंहार*
किम् वा मुधाऽहम्
बहुधा सुधा-भुक्,
पू(ज्)-ज्य(त्)-त्व-द(ग्)-ग्रे
चरितम् स्व-कीयम् ।
जल्पामि यस्मात्
त्रि-जगत् स्व-रूप,
नि-रू-पकस्-त्वम्
कि-यदे तद(त्)-त्र ॥२४॥
*प्रार्थना*
दीनोद्-धार-धुरन्-धरस्-
तव-दपरो,
नास्-ते मद(न्)-न्यः(ह्) कृपा-,
पा(त्)-त्रम् ना(त्)-त्र जने
जिने(श्)-श्वर ! तथा(प्)-
प्ये-ताम् न याचे(श्)-श्रि-यम् ।
किन्-त्वर्-हन्-नि-
दमेव के-वल-महो,
सद्-बोधि-रत्नम् शिव(श्)-,
श्री-रत्नाकर ! मङ्
गलै(य्)-क नि-लयम् !
श्रेयस्-करम् प्रार्-थये ॥२५॥
।। इति श्री रत्नाकर पञ्च-विंशतिका ।।
श्री श्रावक
प्रतिक्रमण जी
जीवे प्रमाद जनिताः(ह्)
प्र-चुराः(ह्) प्र-दोषा,
यस्मात् प्रति(क्)…क्र-मण-तः(ह्)
प्र-लयम् प्र-यान्ति ।
तस्मात् तदर्थ म-मलम्
गृहि बो-धनार्-थम्,
व(क्)-क्ष्ये विचि(त्)-त्र
भव-कर्म विशो-धनार्-थम् ॥१॥
पापिष्-ठेन दुरात्-
मना जड़-धिया
माया-विना लोभिना ।
राग(द्)-द्वेष मली-
मसेन मनसा
दुष्-कर्म यन्-निर्-मितम् ।
त्रै-लो(क्)-क्याधि-पते !
जिनेन्-द्र ! भ-वतः(ह्),
श्री-पाद-मूले-ऽधुना,
निन्दा पूर्व-महम्
जहामि स…त-तम्,
वर्-वर्-तिषुः(ह्) सत्-पथे ॥२॥
खम्मामि सव्व जीवाणं
सव्वे जीवा खमंतु मे ।
मेत्ती मे सव्व-भूदेसु,
वेरं मज्झं ण केण वि ॥३॥
राग-बंध-पदोसं च,
हरिसं दीण-भा-वयं ।
उस्-सुगत्-तं भयं सोगं,
रदि…म-रदिं च वोस्-सरे ॥४॥
हा दुट्ठ-कयं हा दुट्ठ-
चिंतियं, भासियं च हा दुठं ।
अंतो अंतो डज्-झमि,
पच्-छत्-ता-वेण वेयंतो ॥५॥
दव्वे खेत्ते काले,
भावे य कदा-ऽवराह सोह-णयं । णिंदण-गरहण-जुत्तो,
मण-वय-कायेण पडिक्-क-मणं ॥६॥
ए-इंदिया वे-इंदिया ते-इंदिया
चउ-रिंदिया पंचिन्-दिया
पु…ढवि-काइया आउ-काइया
तेउ-काइया वाउ-काइया
वणप्-फदि काइया तस-काइया
एदेसिं उद्-दावणं परि-दावणं
वि-रा-हणं उव-घादो कदो वा,
कारि-दो वा, की-रंतो वा
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ।
दं-सण वय सामा-इय,
पोसह सचित्-त राइ-भत्-तेय ।
बंभा-ऽरंभ परिग्-गह
अणु-मण मुद्-दिट्ठ देस-वि-रदे य ॥
एयासु जहा कहिद पडिमासु
पमा-दाइ कयाइ-चार सोह-णट्-ठं
छेदो-वट्-ठा-वणं होउ मज्झं ।
अर-हंत सिद्ध आ-यरिय उवज्-झा-य
सव्-व साहु सक्-खियं,
सम्-मत्त पुव्-वगं,
सुव्-वयं दि…ढव्-वदं समा-रोहियं
मे भवदु, मे भवदु, मे भवदु ।
अथ दे-वसिओ (रा-इयो)
पडिक्-कम…णा-ए
सव्-वाइ-चार विसोहि णिमित्तं
पुव्-वा इरिय कमेण
आलोयण सिद्ध भत्ति
काउस्-सग्-गं करोमि ।
*सामायिक दण्डक*
णमो अर-हं-ताणं,
णमो सिद्धाणं, णमो आ-यरि-याणं ।
णमो उवज्-झा-याणं,
णमो लोए सव्-व-साहू-णं ।।
चत्-तारि मं-गलं,
अर-हंता मं-गलं,
सिद्धा मं-गलं,
साहू मं-गलं,
केवलि पण्-णत्-तो धम्मो मं-गलं ।
चत्तारि लोगुत्-तमा
अरहंता लोगुत्-तमा,
सिद्धा लोगुत्-तमा,
साहू लोगुत्-तमा,
केवलि पण्-णत्-तो
धम्मो लोगुत्-तमो ।
चत्तारि सरणं पव्-वज्-जामि,
अरहंते सरणं पव्-वज्-जामि,
सिद्धे सरणं पव्-वज्-जामि,
साहू सरणं पव्-वज्-जामि,
के-वलि पण्-णत्-तं
धम्मं सरणं पव्-वज्-जामि ।
अड्-ढा इज्-ज दीव, दो समुद्-देसु
पण्णा-रस कम्म-भूमिसु,
जाव अर-हं-ताणं, भय-वं-ताणं,
आदि-यराणं,
तित्थ-यराणं, जिणाणं,
जिणोत्-तमाणं, के-वलि-याणं,
सिद्धाणं, बुद्धाणं,
परि-णिब्-बुदाणं,
अन्त-यडाणं, पार-यडाणं,
धम्मा-इरि-याणं धम्म-देस-याणं,
धम्म-णाय-गाणं,
धम्म-वर-चाउ-रंग चक्क-वट्-टीणं,
देवाहि-देवाणं,
णा-णाणं, दं-सणाणं चरित्-ताणं
सदा करेमि, किरि-यम्-मं, करेमि भन्ते !
सामा-यियं सव्व सा-वज्-ज जोगं
पच्-चक्-खामि जावज्-जीवं
ति-वि-हेण मण-सा, वच-सा, का-एण,
ण करेमि, ण का-रेमि,
ण अण्णं करते पि, स-मणु-मणामि
त(स्)-स्स भन्ते अइ-चारं
पडिक्-कमामि, निन्दामि, गरहामि
अप्-पाणं जाव अर-हं-ताणं
भय-वं-ताणं, पज्-जुवासं करेमि
ताव-कालं पाव-कम्मं
दुच्-चरियं वोस्-सरामि ।
(नव बार…नवकार)
*चौबीस तीर्थङ्करों की स्तुति*
थोस्-सामि हं जिण-वरे,
तित्थ-यरे केवली अणंत-जिणे ।
णर-पवर लोय-महिए,
विहुय-रय मले महप्-पण्-णे ॥१॥
लोयस् सुज्-जोय-यरे,
धम्मं तित्थं-करे जिणे वन्दे ।
अर-हन्ते कित्-तिस्से,
चउवीसं चेव के-वलिणो ॥२॥
उसह-मजियं च वन्दे,
संभव मभि-णंदणं च सु-मइं च ।
पउ-मप्-पहं सुपासं,
जिणं च चंदप्-पहं वन्दे ॥३॥
सुविहिं(इ) च पुप्-फयंतं,
सीयल सेयं च वासु-पुज्-जं च ।
विमल-मणंतं भयवं,
धम्मं संति च वंदामि ॥४॥
कुन्थुं च जिण-वरिंदं,
अरं च मल्लिं च सुव्-वयं च णमिं । वंदा(म्)-म्य-रिट्ठ-णेमिं,
तह पासं वड्-ढ…माणं च ॥५॥
एवं मए अभित्-थुआ,
विहुय-रय मला पहीण-जर-मरणा ।
चउवीसं पि जिण-वरा,
तित्थ-यरा मे पसी-यन्तु ॥६॥
कित्-तिय-वन्दिय महिया,
एदे लोगोत्-तमा जिणा सिद्धा । आरोग्ग-णाण-लाहं,
दिंतु समाहिं(इ) च मे बोहिं(इ) ॥७॥
चंदेहिं(इ) णिम्-मल-यरा,
आइच्-चेहिं(इ) अहिय-पया-संता ।
सायर-मिव गंभीरा,
सिद्धा सिद्धिं मम दिसन्तु ॥८॥
श्री-मते वर्ध-मानाय,
नमो नमित वि(द्)-द्विषे ।
यज्-ज्ञानाऽन्तर्-गतम् भूत्वा,
त्रै-लो(क्)-क्यम् गोष्-पदा-ऽयते ॥१॥
तव-सिद्धे णय-सिद्धे,
संजम-सिद्धे
चरित्त-सिद्धेय ।
णा-णम्-मि दं-सणम्-मिय,
सिद्धे सि…रसा णमस्-सामि ॥२॥
इच्छामि भन्ते !
सिद्ध-भत्-ति
काउस्-सग्-गो कओ
तस्-सालो-चेउं
सम्-म णाण
सम्-म दं-सण
सम्-म चारित्-त जुत्-ताणं
अट्ठ-विह कम्म विप्-पमुक्-काणं,
अट्ठ-गुण सं-पण्-णाणं,
उड्-ढ-लोय मत्-थयम्-मि
पइट्-ठियाणं, तव-सिद्धाणं,
णय-सिद्धाणं,
संजम-सिद्धाणं,
चरित्-त सिद्धाणं,
अती-ता णा-गद वट्-ट-माण-
कालत्-तय सिद्धाणं,
सव्-व सिद्धाणं
सया णिच्च कालं
अंचेमि, पूजेमि,
वन्-दामि णमस्-सामि
दुक्-खक्-खओ
कम्-मक्-खओ
बोहि-लाहो
सु-गइ गमणं
स-माहि मरणं
जिण-गुण संपत्ति होउ मज्झं ।
इच्छामि भन्ते !
दे-वसिओ (रा-इयो) आलो-चेउं तत्थ-
पं-चुम्बर सहि-याई,
सत्-तवि वस-णाई जो विवज्-जेइ ।
सम्-मत्त विसुद्ध मई,
सो दं-सण सा-वओ भणिओ ॥१॥
पंच य अणुव्-वयाइं,
गुणव्-वयाइं हवंति तह तिण्णि ।
सिक्खा-वयाइं चत्तारि,
जाण विदि-यम्मि ठा-णम्मि ॥२॥
जिण-वयण धम्म-चे-इय,
पर-मेट्-ठी जिणा-लयाण णिच्-चंपि ।
जं वंदणं तिआलं,
कीरइ सामा-इयं तं खु ॥३॥
उत्तम मज्झ जहण्-णं,
तिविहं पोसह-विहाण मुद्-दिट्-ठं ।
सग-सत्ती-ए मासम्मि,
चउसु पव्-वेसु का-यव्-वं ॥४॥
जं वज्-जि-जदि हरिदं,
तय पत्त पवाल कंद-फल वीयं ।
अप्-पा-सुगं च सलिलं,
सचित्त णिव्-वत्-तिमं ठाणं ॥५॥
मण वयण काय कद,
कारि-दाणु मोदेहिं(इ) मेहुणं णवधा ।
दिव-सम्मि जो वि-वज्-जदि,
गुणम्मि जो सा-वओ छट्-ठो ॥६॥
पुव्-वुत्-त णव विहाणं पि,
मेहुणं सव्-वदा विवज्-जन्तो ।
इत्थि कहादि णिवित्ती,
सत्तम-गुण बंभ-चारी सो ॥७॥
जं किं पि गिहा-रंभं,
बहु-थोवं वा सया विवज्-जेदि ।
आरंभ णिवित्-त मदी,
सो अट्ठम सा-वओ भणिओ ॥८॥
मोत्-तूण वत्थ मित्-तं,
परिग्-गहं जो वि-वज्-जदे सेसं ।
तत्-थवि मुच्छं ण करेदि,
वियाण सो सा-वओ णवमो ॥९॥
पुट्ठो वा-ऽपुट्ठो वा,
णिय-गेहिं(इ) परेहिं(इ) सग्-गिह कज्जे ।
अणु-मण-णं जो ण कुणदि,
वियाण, सो, सा-वओ दसमो ॥१०॥
णव-कोडीसु विशुद्धं,
भिक्खा यर-णेण भुंजदे भुजं ।
जायण रहियं जोग्गं,
एया-रस सा-वओ सो दु ॥११॥
ए-या…रसम्मि ठाणे,
उक्-किट्-ठो सा-वओ हवई दुविहो ।
वत्थेय धरो पढमो,
कोवीण परिग्-गहो विदिओ ॥१२॥
तव वय णियमा-वासय,
लोचं कारेदि पिच्छ-गिण्हेदि ।
अणु-वेहा धम्म-झाणं,
कर पत्-ते एय ठाणम्मि ॥१३॥
एत्थ मे जो कोई
दे-वसिओ (रा-इयो)
अइ-चारो अणा-चारो
तस्स भंते !
पडिक्-कमामि पडिक्-कमं
तस्स मे सम्-मत्त मरणं,
स-माहि मरणं, पंडिय मरणं,
वीरिय मरणं,
दुक्-खक्-खओ, कम्-मक्-खओ,
बोहि लाहो सु-गइ गमणं
स-माहि मरणं,
जिण-गुण संपत्ति होउ मज्झं ।
दं-सण वय सामा-इय,
पोसह सचित्-त राइ-भत्-तेय ।
बंभा-ऽरंभ परिग्-गह,
अणु-मण मुद्-दिट्ठ देस-वि-रदे दे ॥
एयासु जहा कहिद पडिमासु
पमा-दाइ कयाइ-चार सोह-णट्-ठं
छेदो-वट्-ठा-वणं, होउ मज्झं ।
अर-हंत सिद्ध आ-यरिय उवज्-झा-य सव्-व-साहु सक्-खियं,
सम्-मत्त पुव्-वगं,
सुव्-वयं दि…ढव्-वदं समा-रोहियं
मे भवदु, मे भवदु, मे भवदु ।
अथ दे-वसिओ (रा-इयो)
पडिक्-कम-णा-ए
सव्-वाइ-चार विसोहि णिमित्तं
पुव्-वा-इरिय कमेण
पडिक्-कमण-भत्ति
काउस्-सग्-गं करोमि ।
(नव बार…नवकार)
णमो अर-हं-ताणं,
णमो सिद्धाणं, णमो आ-यरि-याणं ।
णमो उवज्-झा-याणं,
णमो लोए सव्-व-साहू-णं ।।३।।
णमो जिणाणं
णमो जिणाणं, णमो जिणाणं
णमो णिस्-सिही-ए
णमो णिस्-सिही-ए
णमो णिस्-सिही-ए
णमोत्-थुदे
णमोत्-थुदे णमोत्-थुदे
अरहंत ! सिद्ध ! बुद्ध !
णी-रय ! णिम्-मल !
सम-मण ! सुभ-मण !
सु-समत्थ ! सम-जोग !
सम-भाव ! सल्ल-घट्-टाणं !
सल्ल-घत्-ताणं ! णिब्-भय !
णी-राय ! णिद्-दोस !
णिम्-मोह ! णिम्-मम !
णिस्-संग ! णिस्-सल्ल !
माण-माय-मोस-मूरण,
तवप्-पहा-वण, गुण-रयण,
सील-सायर, अणंत, अप्-पमेय,
महदि महा-वीर वड्-ढ…माणम्,
बुद्धि-रिसिणो चेदि
णमोत्-थुदे
णमोत्-थुदे, णमोत्-थुदे ।
मम मंगलं अर-हंताय,
सिद्-धाय, बुद्-धाय, जिणाय,
के-वलिणो, ओहि-णाणिणो,
मण्पज्-जय णाणिणो,
चउ-दस-पुव्व-गामिणो,
सुद-समिदि समिद्-धाय,
तवोय, वारस विहो तवसी,
गुणाय, गुण-वतोय, महरिसी
तित्थं तित्थ-कराय,
पव-यणं पव-यणीय,
णाणं णा-णीय,
दं-सणं दं-सणीय,
सं-जमो सं-जदाय,
वि-णओ वि-णदाय,
बंभचेर-वासो, बंभ-चारीय,
गुत्तीओ, चेव गुत्ति-मं-तोय,
मुत्तिओ, चेव मुत्ति-मं-तोय,
समिदीओ, चेव समिदि मं-तोय,
सु-समय पर-समय विदु,
खंति खंति-वं-तोय,
खव-गाय, खीण-मोहाय
खीण-वंतोय,
बोहिय बुद्धाय, बुद्धि-मंतोय,
चेइय-रुक्खाय चे-ई-याणि ।
उड्-ढ…मह-तिरिय-लोए,
सिद्धा-य-दणाणि णमस्-सामि,
सिद्ध-णिसोहि-याओ,
अट्-ठा…वय पव्-वये, सम्मेदे, उज्जंते,
चंपाए, पावाए,
जाओ अण्णाओ काओवि
णिसीहि-याओ जीव-लोयम्मि
इसि-पब्-भार तल-गयाणं
सिद्धाणं बुद्धाणं
कम्म-चक्क मुक्-काणं
णी-रया-णं णिम्-मलाणं
गुरु आ-इरिय उवज्-झा-याणं
पव्व-तित्थेर कुल-यराणं
चउ-वण्णोय समण-संघोय,
दससु भर-हेरा-वएसु
पंचसु महा-विदेहेसु
जो लोए संति साहवो
संजदा तवसी
एदे मम मंगलं पवित्तं
एदेहं मंगलं करेमि
भावदो विसुद्धो-सिरसा
अहि-वंदि-ऊण सिद्धे-काऊण
अंजलिं मत्-थयम्मि
तिविहं ति…य-रण सुद्धो ।
पडिक्-कमामि भन्ते !
दं-सण पडिमाए,
संकाए, कंखाए, विदि-गिंच्छाए,
पर-पासंड-पसंस-णाए, पसंथुए,
जो मए दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो,
मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ॥१॥
पडिक्-कमामि भन्ते !
वद पडिमाए पढमे थूल-यडे
हिंसा विरदि-वदे
वहेण वा, बंधेण वा,
छे-एण वा, अइ-भारा रोह-णेण वा,
अण्ण-पाण णिरोह-णेण वा,
जो मए दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो,
मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ॥२-१।।
पडिक्-कमामि भन्ते !
वद-पडिमाए विदिये थूल-यडे
असच्च-विरदि वदे
मिच्छो-व-देसेण वा,
रहो-अब्-भक्खा-णेण वा,
कूड-लेहण करणेण वा,
णासा-प-हारेण वा
सायार-मंत भे-एण वा,
जो मए दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो,
मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ॥२-२॥
पडिक्-कमामि भन्ते !
वद पडिमाए तिदिये थूल-यडे
थेण-विरदि-वदे
थेण-पओ-गेण वा
थेण-हरिया-दाणेण वा,
विरुद्ध-रज्जा इक्-कम-णेण वा,
हीणा-हिय माणुम्-माणेण वा,
पडि-रूवय वव-हारेण वा,
जो मए दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो,
मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ॥२-३॥
पडिक्-कमामि भन्ते !
वद पडिमाए चउत्-थे थूल-यडे
अबंभ-विरदि-वदे
पर-विवाह करणेण वा,
इत्-तरिया गमणेण वा,
परिग्-गहिदा-
परिग्-गहिदा गमणेण वा,
अणंग कीड-णेण वा,
काम-तिव्-वाभि णिवे-सेण वा,
जो मए दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो,
मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ॥२-४।।
पडिक्-कमामि भन्ते !
वद पडिमाए पं-चमे थूल-यडे
परिग्-गह परिमाण-वदे
खेत्त वत्थूणं
परिमाणा इक्-कम-णेण वा,
हरिण्ण सुवण्-णाणं
परिमाणा इक्-कम-णेण वा
धण धण्-णाणं
परिमाणा इक्-कम-णेण वा,
दासी दासाणं
परिमाणा इक्-कम-णेण वा,
कुप्प भांड
परिमाणा इक्-कम-णेण वा,
जो मए दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो,
मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ॥२-५॥
पडिक्-कमामि भन्ते !
वद पडिमाए पढमे गुणव्-वदे
उड्-ढ वइक् कम-णेण वा,
अहो वइक् कम-णेण वा,
तिरिय वइक् कम-णेण वा,
खेत्त-वद्धि एण वा,
अंतरा-धाणेण वा,
जो मए दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो,
मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ॥२-६-१।।
पडिक्-कमामि भन्ते !
वद पडिमाए विदिए गुणव्-वदे
आणय-णेण वा,
विणि जोगेण वा,
सद्-दाणु वाएण वा,
रूवाणु वाएण वा,
पुग्गल खेवेण वा,
जो मए दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो,
मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ।।२-७-२।।
पडिक्-कमामि भन्ते !
वद पडिमाए तिदिए गुणव्-वदे
कंदप्-पेण वा,
कुकु-वेएण वा,
मोक्खरि-एण वा,
अ-समक्-खियाहि करणेण वा,
भोगो-प-भोगा णत्थ-केण वा
जो मए दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो,
मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ।।२-८-३।।
पडिक्-कमामि भन्ते !
वद पडिमाए पढमे सिक्खा-वदे
फा-सिंदिय
भोग परि-माणा इक्-कम-णेण वा,
रस-णिंदिय
भोग परि-माणा इक्-कम-णेण वा,
घा-णिंदिय
भोग- परि-माणा इक्-कम-णेण वा,
चक्-खिंदिय
भोग परि-माणा इक्-कम-णेण वा,
सव-णिंदिय
भोग-परि-माणा इक्-कम-णेण वा,
जो मए दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो,
मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ।।२-९-१।।
पडिक्-कमामि भन्ते !
वद पडिमाए विदिय सिक्खा-वदे
फा-सिंदिय
परिभोग परि-माणा इक्-कम-णेण वा,
रस-णिंदिय
परिभोग परि-माणा इक्-कम-णेण वा,
घा-णिंदिय
परिभोग- परि-माणा इक्-कम-णेण वा,
चक्-खिंदिय-
परिभोग परि-माणा इक्-कम-णेण वा,
सव-णिंदिय
परिभोग-परि-माणा इक्-कम-णेण वा,
जो मए दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो,
मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ।।२-१०-२।।
पडिक्-कमामि भन्ते !
वद पडिमाए तिदिए सिक्खा-वदे
सचित्त णिक्-खेवेण वा,
सचित्त पिहा-णेण वा,
पर-उव-एसेण वा,
काला इक्-कम-णेण वा,
मच्छरि-एण वा,
जो मए दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो,
मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ॥२-११-३॥
पडिक्-कमामि भन्ते !
वद पडिमाए चउत्-थे सिक्खा-वदे
जीविदा-संस-णेण वा,
मरणा-संस-णेण वा,
मित्-ताणु-राएण वा,
सुहाणु-बंधेण वा,
णिदा-णेण वा,
जो मए दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो,
मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ।।२-१२-४।।
पडिक्-कमामि भन्ते !
सामा-इय पडिमाए
मण दुप्-पणि-धाणेण वा,
वाय दुप्-पणि-धाणेण वा,
काय दुप्-पणि-धाणेण वा,
अणा-दरेण वा,
सदि अणु-वट्-ठा वणेण वा,
जो मए दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो,
मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ॥३॥
पडिक्-कमामि भन्ते !
पोसह पडिमाए
अप्-पडि वेक्-खिया पमज्-जियो-
सग्गेण वा,
अप्-पडि वेक्-खिया पमज्-जिया
दाणेण वा,
अप्-पडि वेक्-खिया पमज्-जिया
संथारो वक्-कम-णेण वा,
आवस्-सया णा-दरेण वा,
सदि अणु-वट्-ठा वणेण वा,
जो मए दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो,
मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ॥४॥
पडिक्-कमामि भन्ते !
सचित्त-विरदि-पडिमाए
पु-ढवि काइआ जीवा
असं-खेज्-जा संखेज्-जा,
आउ-काइया जीवा
असं-खेज्-जा संखेज्-जा,
तेउ-काइया जीवा
असं-खेज्-जा संखेज्-जा,
वाउ-काइया जीवा
असं-खेज्-जा संखेज्-जा,
वणप्-फदि काइया जीवा
अणं-ता-णंता,
हरिया, बीया, अंकुरा,
छिण्णा-भिण्णा,
एदेसिं उद्-दावणं, परि-दावणं,
वि-रा-हणं, उव-घादो,
कदो वा, कारि-दो वा, की-रंतो वा
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्कडं ॥५॥
पडिक्-कमामि भन्ते !
राइ-भत्त-पडिमाए
णव-विह बंभ-चरियस्स
दिवा जो मए दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो,
मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ॥६॥
पडिक्-कमामि भन्ते !
बंभ-पडिमाए
इत्थि-कहा यत्-तणेण वा,
इत्थि-मणो-हरांग निरिक्-खिणेण वा, पुव्व-रया-णुस्-सरणेण वा,
काम-कोवण रसा-सेवणेण वा,
सरीर-मंड-णेण वा,
जो मए दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो,
मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ।।७॥
पडिक्-कमामि भन्ते !
आरंभ-विरदि-पडिमाए
कसाय वसं-गएण वा,
जो मए दे-वसिओ (रा-इयो)
आरम्भो, मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ॥८॥
पडिक्-कमामि भन्ते !
परिग्-गह विरदि पडिमाए
वत्थ-मेत्-त परिग्-गहादो
अव-रम्मि परिग्-गहे मुच्छा परिणामे
जो मए दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो,
मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ॥९॥
पडिक्-कमामि भन्ते !
अणु-मणु-विरदि-पडिमाए
जं किं पि अणु-मण-णं
पुट्-ठा पुट्-ठेण कदं वा,
कारि-दं वा, की-रंतो वा
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ॥१०॥
पडिक्-कमामि भन्ते !
उद्-दिट्-ठ विरदि पडिमाए
उद्-दिट्-ठ दोस बहुलं
अहो-रदियं आहा-रयं वा
आहारा-वियं वा
आहा-रिज्-जतं वा
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ॥११॥
निर्ग्रन्थ पद की वांछा
इच्छामि भन्ते !
इमं णिग्-गंथं पव-यणं
अणुत्-तरं के-वलियं,
पडि-पुण्णं, णे-गाइयं,
सामा-इयं, सं-सुद्धं,
सल्ल-घट्-टाणं, सल्ल-घत्-ताणं,
सिद्धि-मग्गं, सेढि-मग्गं,
खंति-मग्गं,
मुत्ति-मग्गं, प-मुत्ति-मग्गं,
मोक्ख-मग्गं, प-मोक्ख-मग्गं,
णिज्-जाण-मग्गं, णिव्-वाण-मग्गं,
सव्व-दु:(क्)-ख परि-हाणि-मग्गं,
सु-चरिय परि-णिव्-वाण-मग्गं,
अ-वितहं, अ-विसंति पव-यणं,
उत्तमं तं सद्-दहामि, तं पत्-तियामि,
तं रोचेमि, तं फासेमि,
इदोत्-तरं अण्णं णत्थि,
ण भूदं, ण भविस्-सदि,
णाणेण वा,
दं-सणेण वा, चरित्-तेण वा,
सुत्-तेण वा, इदो जीवा
सिज्-झंति, बुज्-झंति, मुच्-चंति, परि-णिव्-वाण-यंति,
सव्य दुक्खाण मंतं करेंति,
पडि-विया-णंति,
सम-णोमि संज-दोमि,
उव-रदोमि, उव-संतोमि,
उवधि-णियडि
माण-माय-मोस-मूरण-
मिच्छा-णाण-मिच्छा दं-सण-
मिच्छा-चरित्-तं च पडि…वि-रदोमि,
सम्म-णाण सम्म दं-सण
सम्म-चरित्-तं च रोचेमि,
जं जिण-वरेहिं पण्-णत्-तो,
इत्थ मे जो कोई
दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो
तस्स मिच्छा मे दुक्-कडं ।
इच्छामि भन्ते ।
पडिक्-कम-णाइ-चार-मालो-चेउं
जो मए दे-वसिओ (रा-इयो)
अइ-चारो, अणा-चारो,
आभोगो, अणा-भोगो,
का-इओ, वा-इओ, मा-णसिओ,
दुच्-चरिओ, दुच्-चारिओ,
दुब्-भासिओ, दुप्-परि-णामिओ,
णाणे, दं-सणे, चरित्-ते,
सुत्-ते, सामा-इए, एया-रसण्हं
पडि-माणं विरा-हणाए,
अट्-ठ विहस्स कम्मस्स-
णिग्-घाद-णाए,
अण्णहा उस्सासि-देण वा,
णिस्सा-सिदेण वा,
उम्-मिस्-सि-देण वा,
णिम्-मिस्-सि-देण वा,
खासि-देण वा, छिंकि-देण वा,
जंभाइ-देण वा,
सुहु-मेहिं(इ) अंग-चला-चलेहिं(इ),
दिठ्ठि-चला-चलेहिं(इ),
एदेहिं(इ) सव्वेहिं(इ),
अ-समाहिं-पत्-तेहिं(इ),
आया-रेहिं(इ), जाव अर-हंताणं,
भय-वंताणं, पज्-जुवासं करेमि,
ताव कायं पाव कम्मं
दुच्-चरियं वोस्-सरामि ।
दं-सण वय सामा-इय,
पोसह सचित्-त राइ-भत्-तेय ।
बंभा-ऽरंभ परिग्-गह,
अणु-मण मुद्-दिट्ठ देस-वि-रदे दे ॥
एयासु जहा-कहिद-पडिमासु
पमा-दाइ कयाइ-चार सोह-णट्-ठं
छेदो-वट्-ठा-वणं, होउ मज्झं ।
अर-हंत सिद्ध आ-यरिय उवज्-झा-य
सव्-व साहु सक्-खियं,
सम्-मत्त पुव्-वगं,
सुव्-वयं दि…ढव्-वदं समा-रोहियं
मे भवदु, मे भवदु, मे भवदु ।
अथ दे-वसिओ (रा-इयो)
पडिक्-कम-णा-ए
सव्-वाइ-चार विसोहि-णिमित्तं
पुव्-वा इरिय-कमेण
णिट्-ठिद करण वीर भत्ति
काउस्-सग्-गं करोमि ।
(दैवसिक/रात्रिक प्रतिक्रमण में चार कायोत्सर्ग करना चाहिए तथा पाक्षिक
प्रतिक्रमण में एक माला फेरना चाहिए)
यः(ह्) सर्वाणि
चरा-चराणि विधि-वद्,
द्रव्याणि तेषाम् गुणान्,
पर्याया-नपि
भूत-भावि-भवतः(ह्),
सर्वान् सदा सर्वदा ।
जानीते युगपत्
प्रति(क्)-क्षण-मतः(ह्),
सर्वज्ञ इ(त्)-त्यु(च्)-च्यते,
सर्वज्ञाय जिने(श्)-
श्वराय महते,
वीराय तस्मै(य्) नमः(ह्) ॥१॥
वीरः(ह्) सर्व-सुरा-
ऽसुरेन्द्र-महितो,
वीरम् बुधाः(ह्) सं(श्)-श्रिता,
वीरे-णाभि-हतः(ह्)
स्व-कर्म नि-चयो,
वीराय भक्-त्या नमः(ह्) ।
वीरात् तीर्थ-मिदम्
प्र-वृत्-त मतुलम्,
वीर(स्)-स्य घोरम् तपो,
वीरे(श्)-श्री(द्)-द्युति-
कान्ति-कीर्ति धृ-तयो,
हे वीर ! भद्रम् त्वयि ॥२॥
ये वीर-पादौ(व्)
प्र-ण-मन्ति नित्यम्,
ध्यानस्-थिताः(ह्)
संयम योग युक्ताः(ह्) ।
ते वीत-शोका
हि भवन्ति लोके,
संसार-दुर्गम्
विषमम् तरन्ति ॥४॥
व्रत-समुदय-मूलः(ह्)
संयमस्-कन्ध बन्धो,
यम नियम-पयोभिर्
वर्धितः(ह्) शील शाखः(ह्) ।
समिति-कलिक-भारो,
गुप्ति गुप्त(प्) प्र-वालो,
गुण-कुसुम सुगन्धिः(ह्)
सत्-तपश् चि(त्)-त्र-पत्रः(ह्) ॥४॥
शिव-सुख-फल-दायी
यो दया-छा-ययौ(व्)-घः(ह्),
शुभ-जन-पथिकानाम्
खेद-नोदे समर्थः(ह्) ।
दुरित-रविज-तापम्
प्रा-पयन्-नन्त-भावम्,
स-भव वि-भव-हान्यै(य्)
नोऽस्तु चारि(त्)-त्र-वृक्षः(ह्) ॥५॥
चारि(त्)-त्रम् सर्व-जिनैश्,
चरितम् प्रोक्तम् च-
सर्व-शि(ष्)-ष्ये(भ्)-भ्यः ।
प्र-ण-मामि पञ्च भेदम्,
पञ्चम चारि(त्)-त्र लाभाय ॥६॥
धर्मः(ह्) सर्व-सुखाकरो
हित-करो,
धर्मम् बुधाश्-चिन्-वते,
धर्मे-णैव समा(प्)-
प्यते शिव-सुखम्,
धर्माय तस्मै(य्) नमः(ह्) ।
धर्मान्-नास्-त्य-परः(ह्)
सु-हृद् भव-भृताम्,
धर्-म(स्)-स्य मूलम् दया,
धर्मे चित्त-महम् दधे(प्)
प्रति-दिनम्,
हे धर्म, माम् पालय ॥७॥
धम्मो मंगल-मुक्-किट्-ठं,
अहिंसा संजमो तवो ।
देवा वि तस्स प-णमंति,
ज(स्)-स्स धम्मे सया मणो ॥८॥
इच्छामि भन्ते !
वीर-भत्ति काउस्-सग्-गो कओ
तत्थ देसा-सिआ,
अ-सणा-सिआ, ठाणा-सिआ
काला-सिआ, मुद्-दासिआ,
काउ-सग्-गासिआ
पण-मासिआ आवत्-तासिआ
पडिक्-कम-णाए
तत्थसु आवा-सएसु परि-हीणदा
जो मए अच्चा-सणा
मण-सा, वच-सा, का-एण,
कदो वा, कारि-दो वा, की-रंतो वा,
स-मणु…मण्-णिदो,
तस्स मिच्छा मे दुक्-कडं ।
दं-सण वय सामा-इय,
पोसह सचित्-त राइ-भत्-तेय ।
बंभा-ऽरंभ परिग्-गह,
अणु-मण मुद्-दिट्ठ देस-वि-रदे दे ॥
एयासु जहा-कहिद-पडिमासु
पमा-दाइ कयाइ-चार सोह-णट्-ठं
छेदो-वट्-ठा-वणं, होउ मज्झं ।
अर-हंत सिद्ध आ-यरिय उवज्-झा-य
सव्-व साहु सक्-खियं,
सम्-मत्त-पुव्-वगं,
सुव्-वयं दि…ढव्-वदं समा-रोहियं
मे भवदु, मे भवदु, मे भवदु ।
अथ दे-वसिओ (रा-इयो)
पडिक्-कम-णा-ए
सव्-वाइ-चार-विसोहि-णिमित्तं
पुव्-वा इरिय-कमेण
चउवीस तित्थ-यर भत्ति
काउस्-सग्-गं करोमि ।
(नवबार…नवकार)
चउ-वीसं तित्थ-यरे,
उस-हाइ वीर-पच्छिमे वंदे ।
सव्-वे-सिं गुण-गण-हरे,
सिद्धे सिरसा णमस्-सामि ॥१॥
ये लोकेऽष्ट-सह(स्)-स्र-
ल(क्)-क्षण-धरा,
ज्ञेयार्-ण वान्-तर्-गता,
ये सम्यग्-भव-जाल
हेतु-मथनाश्-
चन्द्रार्-क तेजो-ऽधिकाः(ह्) ।
ये साध्-विन्द्र-सुराप्-
सरो-गण-शतैर्,
गीत(प्)-प्रणु(त्)-त्यार्-चितास्,
तान्-देवान् वृ…षभादि-
वीर-चरमान्-
भक्-त्या नम(स्)-स्या(म्)-म्यहम् ॥२॥
नाभेय देव पू(जृ)-ज्यम्,
जिनवर-मजितम्,
सर्व-लोक(प्)-प्रदीपम्,
सर्वज्ञम् सम्-भवा(ख्)-ख्यम्,
मुनि-गण वृ…षभम्,
नन्-दनम् देव-देवम् ।
कर्मा-रिघ्-नम् सु-बुद्धिम्,
वर-कमल-निभम्,
पद्म-पुष्पाभि-गन्धम्,
क्षान्तम् दान्तम् सु-पार्श्वम्,
सकल-शशि-निभम्,
चंद्र-नामा-न-मीडे ।।३॥
वि(ख्)-ख्यातम् पुष्प-दन्तम्,
भव-भय-मथनम्,
शीतलम् लोक-नाथम्,
श्रेयांसम् शील-कोशम्,
प्रवर-नर-गुरुम्,
वासु-पू(ज्)-ज्यम् सुपू(ज्)-ज्यम् ।
मुक्तम् दान्तेन्-द्रि-या(श्)-श्वम्,
विमल-मृषि-पतिम्
सिंह-सै(न्)-न्यम्, मुनीन्द्रम्,
धर्म सद्धर्म-केतुम्,
शम-दम-नि-लयम्,
स्तौमि शान्तिम् शरण्यम् ॥४।।
कुन्थुम् सिद्धा-लयस्-थम्,
श्रमण पति-मरम्,
त्यक्त-भोगेषु चक्रम्,
मल्-लिम् वि(ख्)-ख्यात-गो(त्)-त्रम्,
खचर-गण-नुतम्,
सु(व्)-व्रतम् सौ(ख्)-ख्य-राशिम् ।
देवेन्-द्रार्-च्यम् नमीशम्,
हरि-कुल-तिलकं,
नेमि-चन्द्रम् भवान्-तम्,
पार्श्वम् नागेन्द्र वन्द्यं,
शरण-मह-मितो,
वर्ध-मानम् च भक्-त्या ॥५॥
इच्छामि भन्ते !
चउ-वीस तित्थ-यर भत्-ति
काउस्-सग्-गो कओ
तस्-सालो-चेउं
पञ्च-महा-कल्-लाण-
सं-पण्-णा-णं
अट्-ठ महा-पाडि-हेर-
सहि-याणं
चउ-तीसाति-सय-विसेस-
संजुत्-ताणं,
बत्-तीस-देवेंद-
मणि-मय मउड मत्-थय महि-दाणं
बल-देव वासु-देव चक्क-हर-
रिसि-मुणि-जदि अण-गारो व-गूढाणं,
थुइ-सय-सहस्स णि-लयाणं,
उसहाइ-वीर पच्छिम मं-गल-
महा-पुरि-साणं
सया णिच्च-कालं
अंचेमि, पूजेमि, वन्दामि णमस्-सामि
दुक्-खक्-खओ
कम्-मक्-खओ
बोहि-लाहो
सुगइ गमणं
समाहि-मरणं
जिण-गुण संपत्ति होउ मज्झं ।
दं-सण वय सामा-इय,
पोसह सचित्-त राइ-भत्-तेय ।
बंभा-ऽरंभ परिग्-गह,
अणु-मण मुद्-दिट्ठ देस-वि-रदे दे ॥
एयासु जहा-कहिद-पडिमासु
पमा-दाइ कयाइ-चार सोह-णट्-ठं
छेदो-वट्-ठा-वणं, होउ मज्झं ।
अर-हंत सिद्ध आ-यरिय उवज्-झा-य
सव्-व साहु सक्-खियं,
सम्-मत्त-पुव्-वगं,
सुव्-वयं दि…ढव्-वदं समा-रोहियं
मे भवदु, मे भवदु, मे भवदु ।
अथ दे-वसिओ (रा-इयो)
पडिक्-कम-णा-ए
सव्-वाइ-चार विसोहि-णिमित्तं
पुव्-वा-इरिय-कमेण
आलोयण श्री-सिद्ध-भत्ति
पडिक्-कमण-भत्ति
णिट्-ठिद-करण वीर भत्ति
चउवीस तित्थ-यर भत्ति
कृत्वा तद्-धीना-धिक(त्)-
त्वादि-दोष परि-हारार्थम्
सकल दोष निरा-कर-णार्थम्
सर्व-मलातिचार विशुद्-ध्यर्थम्
आत्म-पवित्री-करणार्थम्
समाहि-भत्ति काउस्-सग्-गं करोमि ।
(नवबार…नवकार)
प्र-थमम्, क-रणम्,
च-रणम्, द्र(व्)-व्यम् नमः ।
शास्-त्रा(भ्)-भ्यासो,
जिन-पति-नुतिः(ह्),
सङ्गति सर्व-दार्-यै:(य्-ह्),
सद्-वृत्-तानाम्,
गुण-गण- कथा,
दोष-वादे च मौनम् ।
सर्व(स्)-स्यापि(प्)-,
प्रिय-हित-वचो-
भा-वना चात्म-तत्त्वे,
सं-प(द्)-द्यन्-ताम्,
म-म भव-भवे-
या-व-देते-ऽपवर्गः(ह्) ॥१॥
तव-पादौ(व्) म-म हृ-दये,
म-म हृ-दयम् तव पद(द्)-द्वये लीनम् ।
तिष्-ठतु जिनेन्द्र ! ता-वद्-
या-वन् निर्वाण सं-प्राप्तिः(ह्) ॥२॥
अक्खर पयत्थ हीणं,
मत्ता-हीणं च जं मए भणियं ।
तं खमउ णाण-देव ! य,
मज्झवि दुक्-खक्-खयं दिंतु ॥३॥
इच्छामि भन्ते !
समाहि-भत्ति
काउस्-सग्-गो कओ
तस्-सालो-चेउं
रय-णत्-तय-सरूव-
प…र-मप्
पज्-झाण-लक्-खणं
स-माहि-भत्-तीये
सया णिच्च-कालं
अंचेमि, पूजेमि, वन्दामि णमस्-सामि
दुक्-खक्-खओ
कम्-मक्-खओ
बोहि-लाहो
सुगइ गमणं
समाहि-मरणं
जिण-गुण संपत्ति होउ मज्झं ।
॥ इति श्रावक प्रतिक्रमणम् ॥
‘श्री तत्त्वार्थ-सूत्र जी’
त्रै(य्)-काल्यम् द्रव्य-षट्कम्,
नव-पद-सहितम्,
जीव-षट्-काय-लेश्या:(ह्) ।
पञ्चा(न्)-न्ये चास्ति-काया,
व्रत-समिति-गति(ग्),
ज्ञान-चारि(त्)-त्र-भेदाः(ह्) ।।
इ(त्)-त्ये तन्-मोक्ष-मूलम्,
त्रि-भुवन महितै:(य्-ह्),
प्रोक्त-मर्-हद-भिरीशैः(य्-ह्) ।
प्र(त्)-त्ये-ति(श्) श्रद्-धधा-तिस्,
पृ-शति च मति-मान्,
यः(ह्) स वै(व्) शुद्ध-दृष्टिः(ह्) ।।
सिद्-धे जयप्-पसिद्धे,
चउव्-विहा-रा-हणा फलम् पत्ते ।
वन-दित्-ता अर-हन्ते,
वोच-छम् आरा-हणा कम-सो ।।
उज्-जोवण मुज्-जवम्,
णिव्-वहणं सा-हणं च णिच्-छरणं ।।
दं-सण णाण चरित्-तं,
तवाण मारा-हणा भणिया ।।
मोक्ष-मार्-गस्य ने-तारम्,
भेत्-तारम् कर्म-भू-भृताम् ।
ज्ञा-तारम् विश्व-तत्-त्वानाम्,
वन्दे तद्-गुण-लब्-धये ।।
प्रथमो अध्याय:
‘सम्यग्-दर्-शन ज्ञान चारि(त्)-त्राणि मोक्ष-मार्ग:(ह्)’ ।।१।।
‘तत्-त्वार्थ श्रद्-धानम्
सम्यग्-दर्-शनम्’ ।।2।।
‘तन्-निसर्-गा दधि-गमाद्-वा’ ।।3।।
जीवा-जी-वास्रौ(व्) बन्ध सं(व्)-वर
निर्जरा मोक्षास् तत्-त्वम्’ ।।4।।
‘नाम-स्थापना-द्र(व्)-व्य-भाव
तस्-तन्-न्यासः(ह्)’ ।।5।।
‘प्र-माण-नै(य्)य रधि-गमः(ह्)’ ।।6।।
‘निर्-देश स्वा-मित्व सा-धनाधि-
करण-स्थिति विधा-नतः(ह्)’ ।।7।।
‘सत्-संख्या-क्षेत्र-स्पर्-शन-कालान्-तर
भावाल्प-बहु(त्)-त्वैश्-च’ ।।8।।
‘मति-श्रुता-वधि मनः पर्-यय
के-वलानि ज्ञानम्’ ।।9।।
‘तत्-प्र-माणे’ ।।10।।
‘आ(द्)-द्ये परो(क्)-क्षम्’ ।।11।।
‘प्र(त्)-त्य(क्)-क्ष म(न्)-न्यत्’ ।।12।।
‘मतिः(ह्) स्मृतिः(ह्) संज्ञा चिन्ता-ऽभिनि-बोध
इ(त्) त्य-नर्-थान्-तरम्’ ।।13।।
‘त-दिन्-द्रिया निन्-द्रिय निमित्-तम्’ ।14।।
‘अव(ग्)-ग्रहे-हा-ऽवाय धा-रणाः(ह्)’ ।।15।।
‘बहु बहु-विध-क्षिप्रा-निः(ह्) सृता-नुक्त-
ध्रुवाणां से-तरा-णाम्’ ।।16।।
‘अर्-थस्य’ ।।17।।
‘व्यञ्-जन(स्)-स्या व(ग्)-ग्रह:(ह्)’ ।।18।।
न च(क्)-क्षु रनिन्-द्रिया(भ)-भ्याम् ।।19।।
‘श्रुतम् मति-पूर्वम् द्वय-नेक-
द्वादश-भेदम्’ ।।20।।
‘भव प्र(त्)-त्य-यो-वधिर्
देव-ना-रका-णाम्’ ।।21।।
‘क्षयो-प-शम-निमित्-त:(ह्)
षड्-विकल्पः(ह्) शेषा-णाम्’ ।।22।।
‘ऋजु-विपुल-मती मनः(ह्)-पर्-ययः(ह्)’ ।।23।।
‘विशुद्-ध्य-प्रति-पाता(भ्)-भ्याम्
तद्-विशेषः(ह्)’ ।।24।।
‘विशुद्-धि-क्षेत्र स्वामि-विषये(भ्)-
भ्यो-वधि मनः पर्य ययोः(ह्)’ ।।25।।
‘मति-श्रुत-योर्-नि-बन्धो-
द्रव्येष्-व-सर्व-पर्या-येषु’ ।।26।।
‘रू-पिष्-वव-धेः(ह्)’ ।।27।।
‘त-दनन्त-भागे-मनः(ह्)
पर्-य-य(स्)-स्य’ ।।28।।
‘सर्व-द्र(व्)-व्य पर्या-येषु के-वलस्य’ ।।29।।
‘एका-दीनि भा(ज्)-ज्यानि
युग-पदे-कस्-मिन्-ना चतुर्-भ्यः(ह्)’ ।।30।।
‘मति-श्रुता-ऽवध-यो विपर्-य-यश्-च’ ।।31।।
‘स-द-सतो रवि-शेषाद्-
य-दृच् छो-प लब्-धे रुन्-मत्त-वत्’ ।।32।।
‘नै(य्)-गम-सं(ग्)-ग्रह व्य-वहा-रर्जु सूत्र शब्द ‘स-मभि’-रूढै(य्)-वम् भूता नयाः(ह्)’ ।।33।।
इति मोक्ष-शास्त्रे
प्रथ-मो(ध्)-ध्यायः(ह्) नमो नमः ।।१।।
‘द्वितीय अध्याय’
‘औ(व्)-प-शमिक-क्षायिकौ(व्)-भावौ(व्)
मि(श्)-श्रश्-च जी-व(स्)-स्य स्व-तत्-त्व मौ(व्)-दयिक-पारि-णा-मिकौ(व्) च’ ।।1।।
‘द्वि-नवाष्-टा-दशै(य्)क-विंशति
त्रि-भेदा यथा(क्)-क्रमम्’ ।।2।।
‘सम्यक्-त्व-चारि(त्)-त्रे’ ।।3।।
‘ज्ञान-दर्-शन दान लाभ-
भोगो-प-भोग वीर्-याणि च’ ।।4।।
‘ज्ञा-ना(ग्) ज्ञान दर्शन-लब्-धयश्
चतुस्-त्रि-त्रि-पञ्च-भेदाः(ह्) सम्यक्-त्व-
चारि(त्)-त्र संयमा-संयमाश्-च’ ।।5।।
गति-कषाय-लिङ्ग-मि(थ्)-थ्या-
दर्-श-ना(ग्)-ज्ञा-ना-संयता-सिद्ध-
ले(श्)-श्याश् चतुश् चतुस्-त्र्ये
कै(य्)-कै(य्)-कैक षड्-भेदाः(ह्)’ ।।6।।
‘जीव-भ(व्)-व्या-
भ(व्)-व्य(त्)-त्वानि च’ ।।7।।
‘उपयोगो ल(क्)-क्षणम्’ ।।8।।
‘स-द्वि-विधो-ऽष्ट-चतुर्-भेदः(ह्)’ ।।9।।
‘सं-सारि-णो-मुक्-ताश-च’ ।।10।।
‘समनस्-का-मनस्काः(ह्)’ ।।11।।
‘सं-सारि-णस्-त्रस-स्था-वराः(ह्)’ ।।12।।
‘पृथि-व्यप्-तेजो-वायु-वनस्-पतयः(ह्)
स्था-वराः(ह्)’ ।।13।।
‘द्ववीन्-द्रिया-दयस्-त्रसाः(ह्)’ ।।14।।
‘पञ्-चेन्-द्रि-याणि’ ।।15।।
‘द्वि-विधानि’ ।।16।।
‘निर्-वृत्-त्यु-प-करणे-
द्रव्येन्-द्रियम्’ ।।17।।
‘लब्-ध्युप-योगो भावेन्-द्रियम्’ ।।18।।
‘स्पर्-शन-रसन-घ्राण-
च(क्)-क्षुः(ह्) श्रो(त्)-त्राणि’ ।।19।।
‘स्पर्श-रस-गन्ध-वर्ण-
शब्दास्-तदर्-थाः(ह्)’ ।।20।।
‘श्रुत-मनिन्-द्रिय(स्)-स्य’ ।।21।।
‘वनस्-प(त्)त्यन्-ताना-मेकम्’ ।।22।।
‘कृमि पिपीलिका भ्रमर मनुष्या-दीना
मे-कैक-वृद्धानि’ ।।23।।
‘सं(ग्)-ज्ञिनः(ह्) स-मनस्का:(ह्)’ ॥24॥
‘वि(ग्)-ग्रह-गतौ(व्)-कर्म-योगः(ह्)’ ।।25।।
‘अनु(श्)-श्रेणि गति:(ह्)’ ।।26।।
‘अवि(ग्)ग्रहा जी-वस्य’ ।।27।।
‘वि(ग्)ग्रह-वती च सं-सा-रिणः
प्राक चतुर्-भ्यः(ह्)’ ।।28।।
‘एक-समया-वि(ग्)-ग्रहा’ ।।29।।
‘एकम् द्वौ(व्)-त्रीन्-वा ऽना-हा-रकः(ह्)’ ।।30।।
‘सम्मूर्च्-छन-गर्भो-प-पादा जन्म’ ।।31।।
‘सचित्त-शीत-संवृताः(ह्) से-तरा
मि(श्)-श्राश्-चै(य्)-कशस्-तद् द्योनयः(ह्)’ ।।32।।
‘जरायु-जाण्डज-पोतानाम् गर्भ:(ह्)’ ।।33।।
‘देव-ना-रका-णा-मु-प-पाद:(ह्)’ ।।34।।
‘शेषा-णाम् सम्मूर्च्-छनम्’ ॥35॥
‘औ(व्)-दारिक वै(क्)-क्रि-यिका हारक
तै(य्)-जस कार्-मणानि शरी-राणि’ ।।36।।
‘परम् परम् सूक्ष्-मम्’ ।।37।।
‘प्रदेश-तो ऽसं(ख्)-ख्ये-य गुणं
प्राक्-तै(य्)-जसात्’ ।।38।।
‘अनन्त-गुणे परे’ ।।39।।
‘अ(प्)-प्रती-घाते’ ।।40।।
‘अनादि सम्बन्धे च’ ।।41।।
‘सर्-व(स्)-स्य’ ।।42।।
‘तदा-दीनि भाज्-यानि
युग-पदे-क(स्)-स्या-चतुर्-भ्यः(ह्)’ ।।43।।
‘निरु-प-भोग मन्-त्यम्’ ।।44।।
‘गर्भ-सम्मूर्च्-छनज-मा(द्)-द्यम्’ ॥45॥
‘औ(व्)-प-पादिकम् वै(क्)-क्रि-यिकम्’ ।।46।।
‘लब्-धि(प्)-प्र(त्)त्य-यम् च’ ।।47।।
‘तै(य्-)जस-मपि’ ।।48।।
‘शुभम् विशुद्ध-म(व्)-व्या-घाति चा-हा-रकम्
प्रमत्त-संयत(स्)-स्यै(य्)-व’ ।।49।।
‘नारक-सम्मूर्च्-छिनो नपुं-सकानि’ ।50।।
‘न देवाः(ह्)’ ।।51।।
‘शेषास् त्रि-वेदा’ ।।52।।
‘औ(व्)-प-पादिक-चर-मोत्-तम-
देहा-सं(ख्)-ख्येय-वर्षा-युषो-
ऽन-पवर्-त्या-युषः(ह्)’ ।।53।।
इति मोक्ष-शास्त्रे
द्विती-यो(ध्)-ध्यायः(ह्) नमो नमः।।२।।
‘तृतीय अध्याय’
रत्न-शर्-करा बालुका पंक-धूम-
तमो-महा-तमः(ह्)-प्रभा भू-मयो घनाम्बु-
वाता-काश प्रतिष्ठा:(ह्) सप्ता-धो-ध:(ह्)’ ।।1।।
‘तासु त्रिंशत्-पंचविंशति-पंचदश-दश-
त्रि-पंचो-नैक नरक शत सह(स्)-स्राणि
पञ्च-चैव यथा(क्)-क्रमम्’ ।।2।।
‘ना-रका नि(त्)-त्याशुभ-तर-ले(श्)-श्या
परि-णाम देह-वेदना-वि(क्)-क्रिया:(ह्)’ ।।3।।
‘परस्-परो-दी-रित-दु(क्)-खाः(ह्)’ ।।4।।
‘सं(क्)-क्लिष्टा-सुरो-दीरित-दु(क्)-खाश्-
च प्राक् चतुर्-थ्या:(ह्)’ ।।5।।
‘तेष्-वेक-त्रि-सप्त-दश-सप्तदश-
द्वाविंशति त्रयस्-त्रिंशत्-सागरोपमा
सत्त्वानाम् परास्थिति:(ह्)’ ।।6।।
‘जम्बू-द्वीप-लवणो-दा-दय:(ह्) शुभ-नामानो
द्वीप-समु(द्)-द्रा:(ह्)’ ।।7।।
‘द्विर्-द्विर्-विष्-कम्भाः(ह्) पूर्व-पूर्व-
परि(क्)-क्षे-पिणो वलया कृ-तयः(ह्)’ ।।8।।
‘तन्-मध्ये-मेरु-नाभिर् वृत्-तो-योजन-
शत-सह(स्)-स्र विष्-कम्भो जम्बू-द्वीप:(ह्)’ ।।9।।
‘भ-रत है-मवत-हरि-विदेह-रम्यक-
है(य्)-रण्य-वतै(य्)-रावत-वर्षाः(ह्) क्षेत्राणि’ ।।10।।
‘तद्-विभा-जिनः(ह्) पूर्वा-परा-यता हिमवन्-महाहिमवन् निषध-नील-रुक्मि-
शि-खरि-णो वर्षधर-पर्वताः(ह्)’ ।।11।।
‘हे-मार्जुन-तपनीय वै(य्)-डूर्य-रजत-
हेम-मया:(ह्)’ ।।12।।
‘मणि-विचित्र-पार्श्वा उपरि-मूले
च तुल्य-विस्तारा:(ह्)’ ।।13।।
‘पद्म-महापद्म-तिगिंछ-केशरि-
महा-पुण्-डरीक पुण्-डरीका
ह्रदास्-तेषा-मुपरि’ ।।14।।
‘प्र-थमो योजन-सह(स्)-स्राया-मस्
त-दर्ध विष्-कम्भो ह्रदः(ह्)’ ।।15।।
‘दश-योजना-वगा-हः(ह्)’ ।।16।।
‘तन्-म(ध्)-ध्ये योजनम् पुष्करम्’ ।।17।।
‘तद्-द्विगुण-द्विगुणा ह्रदाः(ह्)
पुष-कराणि च’ ।।18।।
‘तन्-निवा-सि(न्)-न्यो-देव्य:(ह्) श्री-ह्री-
धृति-कीर्ति बुद्धि-लक्ष्-म्य:(ह्) पल्योपम-
स्थितयः(ह्) स-सामानिक परि-षत्काः(ह्)’ ।।19।।
‘गंगा-सिन्धु-रोहि(द्)-द्रोहि-ता(स्)-स्या-
हरिद्-धरि-कान्ता-सीता-सीतोदा-नारी-
नरकान्ता-सुवर्ण-रू(प्)-प्य-कूला-रक्ता-
रक्तोदाः(ह्) सरितस्-तन्-मध्य-गाः(ह्)’ ।।20।।
‘द्वयोर्-द्वयो:(ह्) पूर्वाः(ह्) पूर्व-गाः(ह्)’ ।।21।।
‘शेषास्-त्व-परगाः(ह्)’ ।।22।।
‘चतुर्-दश-नदी-सह(स्)-स्र-परि-वृता
गंगा-सिन्ध्वा-दयो न(द्)-द्यः(ह्)’ ।।23।।
‘भरतः(ह्) षड् विंशति-पञ्च-योजन-
शत-विस्तारः(ह्) षट्-चैकोन विंशति-
भागा यो-जन(स्)-स्य’ ।।24।।
‘तद्-द्विगुण-द्विगुण-विस्तारा
वर्षधर-वर्षा विदे-हान्ताः(ह्)’ ।।25।।
‘उत्तरा-दक्षिण-तुल्या:(ह्)’ ।।26।।
‘भ-रतै(य्)-रावत-योर्-वृद्धि-ह्रासौ(व्) षट्-सम-या(भ्)-भ्या मुत्-सर्-पिण्-
यव-सर्-पिणी(भ्)-भ्याम्’ ।।27।।
‘ता(भ्)भ्या-मपरा भू-मयो
ऽवस्-थिताः(ह्)’ ।।28।।
‘एक-द्वि-त्रि पल्यो-पम-स्थितयो हैम-वतक हारि-वर्षक-दैव कुर-वका:(ह्)’ ।।29।।
‘तथोत्-तराः(ह्)’ ।।30।।
‘विदे-हेषु संख्येय-कालाः(ह्)’ ।।31।।
‘भर-त(स्)-स्य विष्-कम्भो
जम्बू-द्वी-प(स्)-स्य नवति-शत भागः(ह्)’ ।।32।।
‘द्विर्-धात की-खण्ड़े’ ।।33।।
‘पुष्करार्-धे च’ ।।34।।
‘प्राङ्-मानु-षोत्-तरान्-मनुष्या:(ह्)’ ।।35।।
‘आर्या-(मि)-म्लेच्-छाश् च’ ।।36।।
‘भरतै-रावत-विदेहा:(ह्) कर्म-भू-मयो(न्)-न्यत्र देव-कुरूत्-तर-कुरु(भ्)-भ्यः(ह्)’ ।।37।।
‘नृस्-थिती प-रावरे त्रि-पल्यो-
पमान्तर् मुहूर्-ते’ ।।38।।
‘तिर्-य(ग्)-ग्योनि-जानाम् च’ ।।39।।
इति मोक्ष-शास्त्रे
तृती-यो(ध्)-ध्यायः(ह्) नमो नमः।।३।।
‘चतुर्थ अध्याय’
‘देवाश्-चतुर्-णि-कायाः(ह्)’ ।।1।।
‘आदि-तस् त्रिषु पी-तान्त-लेश्या:(ह्)’ ।।2।।
‘दशाष्ट-पञ्च-द्वादश-विकल्पा:(ह्)
कल्पोप-पन्न-पर्यन्ताः(ह्)’ ।।3।।
‘इन्द्र-सामानिक त्रायस्-त्रिंश पारि-षदात्म-
रक्ष लोक-पाला-नी-प्रकीर्ण-काभि-योग्य-
किल्-विषिकाश्-चै-कश:(ह्)’ ।।4।।
‘त्रायस् त्रिंश लोक-पाल-वर्-ज्या
व्यन्तर-ज्योतिष्काः(ह्)’ ।।5॥।
‘पूर्वयोर्-द्वीन्-द्राः(ह्)’ ।।6।।
‘काय-प्रवी-चारा आ ऐशानात्’ ।।7।।
‘शेषा:(ह्) स्पर्श-रूप-शब्द मनः(ह्)
प्रवीचाराः(ह्)’ ।8।।
‘परे ऽप्र-वीचारा:(ह्)’ ।।9।।
‘भवन-वासिनो ऽसुर नाग-विद्युत्-सुपर्-णाग्नि वातस्-तनितो-दधि द्वीप-दिक्कुमाराः(ह्)’ ।।10।।
‘व्यन्तराः(ह्) किन्नर-किंपुरुष-महोरग-गन्धर्व-
यक्ष-राक्षस-भूत पिशाचाः(ह्)’ ।।11।।
‘ज्योतिष्का:(ह्) सूर्या-चन्द्र-मसौ(व्) ग्रह-
न(क्)-क्ष(त्)-त्र प्र-कीर्णक तारकाश् च’ ।।12।।
‘मेरु-प्र-द(क्)-क्षिणा नित्य-गतयो नृ-लोके’ ।।13।।
‘तत्-कृतः(ह्) काल-विभाग:(ह्)’ ।।14।।
‘बहि-रवस्-थिताः(ह्)’ ।।15।।
‘वै(य्)-मानिका:(ह्)’ ।।16।।
‘कल्पोप-पन्नाः(ह्)-कल्पा-तीताश् च’ ।।17।।
‘उपर्-युपरि’ ।।18।।
‘सौ(व्)-धर्-मै(य्)-शान-सानत्-कुमार-माहेन्द्र-
ब्रह्म-ब्रह्मोत्तर-लान्तव कापिष्ठ-
शुक्र-महाशुक्र-शतार-सह(स्)-स्रा-रेष्वानत-
प्रा-णतयो-रा-रणा-च्यु-तयोर्-नवसु-
ग्रै(य्)वेय-केषु-विजय-वै(य्)-जयन्त जयन्ता-
पराजितेषु ‘सर्-वार्थ’-सिद्धौ(व्) च’ ।।19।।
‘स्थिति प्र-भाव-सुख-द्युति ले(श्)-श्या-विशुद्-
धीन्-द्रियावधि-विषय-तो-धिकाः(ह्)’ ।।20।।
‘गति-शरीर-परि(ग्)-
ग्रहाभि-मानतो हीना:(ह्)’ ।।21।।
‘पीत-पद्म-शुक्ल-लेश्या द्वि-त्रि-शेषेषु’ ।।22।।
‘प्राग् ग्रै(य्)-वेय-के(भ्)-भ्य: कल्पाः(ह्)’ ।।23।।
‘ब्रह्म-लोका-लया-लौ(व्)-कान्तिका:(ह्)’ ।।24।।
‘सार(स्)-स्वता-दित्य-वह्-न्यरुण-गर्द-तोय
तुषि ता(व्)-व्या-बाधा-रिष्टाश् च’ ।।25।।
‘विजयादिषु द्वि-चरमाः(ह्)’ ।।26।।
‘औ(व्)-प-पादिक-मनुष्-ये(भ्)-भ्यः(ह्) शेषास्
तिर्-य(ग्)-ग्यो-नयः(ह्)’ ।।27।।
‘स्थिति रसुर-नाग-सुपर्ण-द्वीप-
शेषाणाम् सागरोपम-त्रि-पल्यो-
पमार्ध-हीन-मिताः(ह्)’ ।।28।।
‘सौ(व्)-धर्-मै(य्)-शा-नयो:(ह्)
सागरो-पमे अधिके’ ।।29।।
‘सानत्-कुमार-माहेन्-द्रयो:(ह्) सप्त’ ।।30।।
‘त्रि-सप्त-नवै(य्)-कादश-त्रयोदश-
पञ्च-दशभि-रधि-कानि तु’ ।।31।।
‘आरणा-च्युता-दूर्-ध्व-मेकै(य्)-केन
नवसु ग्रै(य्)-वेय-केषु विजया-दिषु
सर्वार्थ-सिद्धौ(व्) च’ ।।32।।
‘अपरा पल्यो-पम-मधिकम्’ ।।33।।
‘परतः(ह्) परतः(ह्) पूर्वा-पूर्वा-नन्तरा’ ।।34।।
‘नारकाणाम् च द्वितीया-दिषु’ ।।35।।
‘दश-वर्ष सह(स्)-स्राणि प्र-थमा-याम्’ ।।36।।
‘भवनेषु च’ ।।37।।
‘व्यन्-तरा-णाम् च’ ।।38।।
‘परा पल्यो-पम-मधिकम्’ ।।39।।
‘ज्यो-तिष्-काणाम् च’ ।।40।।
‘त-दष्ट-भागो-परा’ ।।41।।
‘लौ(व्)-कान्-तिकाना मष्टौ(व्) सागरो
पमाणि सर्वेषाम्’ ।।42।।
इति मोक्ष-शास्त्रे
चतुर्-थो(ध्)-ध्यायः(ह्) नमो नमः।।४।।
‘पंचम अध्याय’
‘अजीव काया-
धर्मा-धर्मा-काश-पुद्गलाः(ह्)’ ।।1।।
‘द्र(व्)-व्याणि’ ।।2।।
‘जीवाश् च’ ।।3।।
‘नित्या-वस्-थिता(न्)-न्य-रूपाणि’ ।।4।।
‘रूपिण:(ह्) पुद्गलाः(ह्)’ ।।5।।
‘आ आकाशा-देक-द्र(व्)-व्याणि’ ।।6।।
‘निष्-क्रियाणि च’ ।।7।।
‘असंख्ये-याः(ह्) प्रदेशा
धर्मा धर्मैक-जीवानाम्’ ।।8।।
‘आका-श(स्)-स्या-नन्ताः(ह्)’ ।।9।।
‘सं(ख्)-ख्ये-यासंख्ये-याश् च
पुद्-गलानाम्’ ।।10।।
‘नाणो:(ह्)’ ।।11।।
‘लोका-काशे ऽवगाहः(ह्)’ ।।12।।
‘धर्मा धर्मयो:(ह्) कृत्स्-ने’ ।।13।।
‘एक प्रदेशा-दिषु भाज्य:(ह्) पुद्-गलानाम्’ ।।14।।
‘असं(ख्)-ख्येय-भागा-दिषु जीवानाम्’ ।।15।।
‘प्रदेश-संहार विसर्-पा(भ्)-भ्याम्
प्रदीप-वत्’ ।।16।।
‘गति स्थि(त्)-त्यु-प(ग्)-ग्रहौ(व्) धर्मा-
धर्मयो-रुप-कारः(ह्)’ ।।17।।
‘आका-श(स्)-स्या-वगाहः(ह्)’ ।।18।।
‘शरीर-वाङ्-मनः(ह्) प्राणापानाः(ह्)
पुद्-गलानाम्’ ।।19।।
‘सुख-दुः(क्)-ख-जीवित-मरणो-
प(ग्)-ग्रहाश्-च’ ।।20।।
‘परस्-परो-प(ग्)-ग्रहो-जीवानाम्’ ।।21।।
‘वर्तना-परिणाम-क्रिया-पर(त्)-त्वा
पर(त्)-त्वे च-का-ल(स्)-स्य’ ।।22।।
‘स्पर्श-रस-गन्ध-वर्ण-
वन्तः(ह्) पुद्-गलाः(ह्)’ ।।23।।
‘शब्द-बन्ध सौक्ष्-म्य स्थौल्य-संस्थान-भेद-तमश् छाया-तपो(द्)-द्योत-वन्तश् च’ ।।24।।
‘अणवः(ह्) स्कन्-धाश् च’ ।।25।।
‘भेद-संघा-तेभ्य उत्-प(द्)-द्यन्-ते’ ।।26।।
‘भेदा-दणु:(ह्)’ ।।27।।
‘भेद संघा-ता(भ्)-भ्याम् चा(क्)-क्षुष:(ह्)’ ।।28।।
‘सद्-द्र(व्)-व्य-ल(क्)-क्षणम्’ ।।29।।
‘उत्पाद व्यय-ध्रौ(व्)-व्य-युक्तं सत्’ ।।30।।
‘तद्-भा-वा(व्)-व्य-यम् नि(त्)-त्यम्’ ।।31।।
‘अर्पिता-नर्पित-सिद्धे:(ह्)’ ।।32।।
‘स्-निग्ध-रू(क्)-क्षत्-वाद् बन्धः(ह्)’ ।।33।।
‘न जघन्य-गुणा-नाम्’ ।।34।।
‘गुण-साम्ये सदृशा-नाम्’ ।।35।।
‘द्व्यधि-कादि-गुणा-नाम् तु’ ।।36।।
‘बन्धे-धिकौ(व्) पारि-णा-मिकौ(व्) च’ ।।37।।
‘गुण-पर्यय-वद् द्र(व्)-व्यम्’ ।।38।।
‘कालश् च’ ।।39।।
‘सो-नन्त-समयः(ह्)’ ।।40।।
‘द्र(व्)-व्या(श्)-श्रया निर्-गुणा गुणा:(ह्)’ ।।41।।
‘तद्-भाव:(ह्) परि-णामः(ह्)’ ।।42।।
इति मोक्ष-शास्त्रे
पञ्-चमो(ध्)-ध्यायः(ह्) नमो नमः।।५।।
‘षष्ठम् अध्याय’
‘काय-वाङ्-मनः(ह्) कर्म योग:(ह्)’ ।।1।।
‘स आस्रवः(ह्)’ ।।2।।
‘शुभः(ह्) पु(ण्)-ण्य(स्)-
स्याशुभ:(ह्) पा-प(स्)-स्य’ ।।3।।
‘सकषा-याकषा-ययोः(ह्) साम्-परायि
केर्या-पथयो:(ह्)’ ।।4।।
‘इन्द्रिय कषा-याव्रत-क्रिया:(ह्)
पञ्च चतुः(ह्) पञ्च पञ्च-विंशति
संख्या:(ह्) पूर्-व(स्)-स्य भेदाः(ह्)’ ।।5।।
‘तीव्र-मन्द ज्ञा-ता(ग्)-ज्ञात भावाधि-करण वीर्य
विशे-षे(भ्)-भ्यस् तद्-विशेषः(ह्)’ ॥6।।
‘अधि-करणम् जी-वाजीवाः(ह्)’ ।।7।।
‘आद्यम् सं-रम्भ समा-रम्भा-रम्भ-योग-कृत कारि-तानु-मत कषाय विशे-षैस्
त्रिस् त्रिस् त्रिश् चतुश् चै(य्)-कशः(ह्)’ ।।8।।
‘निर्-वर्-तना-नि(क्)-क्षेप संयोग-निसर्गा
द्वि-चतुर्-द्वि-त्रि-भेदाः(ह्) परम्’ ।।9।।
‘तत्-प्रदोष-नि(ह्)-ह्नव-मात्सर्-यान् तरा-यासाद-नोप-घाता ज्ञान-
दर्-शना-वरण-योः(ह्)’ ।।10।।
‘दुः(क्)-ख-शोक-तापा-क्रन्दन-वध-
परि-देव-ना(न्)-न्यात्म परो-भयस्-
थाना(न्)-न्य-सद्-वे(द्)-द्य(स्)-स्य’ ।।11।।
‘भूत-व्र(त्)-त्यनु-कम्पादान-
सराग संयमादि-योग:(ह्) क्षान्तिः(ह्) शौ(व्)-च
मिति सद्-वे(द्)-द्य(स्)-स्य’ ।।12।।
‘केवलि श्रुत-संघ-धर्म-देवावर्ण-
वादो दर्-शन-मो-ह(स्)-स्य’ ।।13।।
‘कषा-योदयात् तीव्र-परि-णा-मश्
चारि(त्)-त्र-मो-ह(स्)-स्य’ ।।14।।
‘बह्-वारम्भ-परि(ग्)-ग्रह(त्)-त्वम्-
नारक(स्)-स्या-युषः(ह्)’ ।।15।।
‘माया तैर्-य(ग्)-ग्यो-न(स्)-स्य’ ।।16।।
‘अल्-पारम्भ परि(ग्)-ग्रह(त्)-त्वम्
मानु-ष(स्)-स्य’ ।।17।।
‘स्व-भाव-मार्-दवम् च’ ।।18।।
‘निः(ह्)-शील व्र-तत्-त्वम् च सर्-वेषाम्’ ।।19।।
‘सराग-संयम संयमा-संयमा-काम-निर्जरा
बाल-तपांसि दै(य्)-व(स्)-स्य’ ।।20।।
‘सम्यक्-त्वम् च’ ।।21।।
‘योग-वक्रता विसं-वादनम्
चा-शुभ(स्)-स्य नाम्-न:(ह्)’ ।।22।।
‘तद्-विपरीतम् शुभ(स्)-स्य’ ।।23।।
‘दर्-शन-विशुद्-धिर्-विनय-सम्पन्नता-
शील-व्रतेष्-वनती चारोऽभीक्ष्ण ज्ञानोप-योग-सं(व्)-वेगौ(व्) शक्ति-तस्-त्याग
तपसी साधु-समाधिर्-वै(य्)-या-वृत्त्य करण मर्-हदा-चार्य बहु-श्रुत प्रवचन-भक्ति रावश्यका-परि-हाणिर् मार्ग-प्रभावना प्रवचन-वत्सलत्व मिति
तीर्थ-कर(त्)-त्व(स्)-स्य’ ।।24।।
‘परात्म निन्दा-प्रशंसे स-दसद्-
गुणोच्-छाद-नोद्-भावने च नीचैर्-
गो(त्)-त्र(स्)-स्य’ ।।25।।
‘तद्-विपर्-ययो नीचैर्-वृत्-त्य-नुत्-
सेको चोत्-तर(स्)-स्य’ ।।26।।
‘विघ्न करण-मन्-तरा-य(स्)-स्य’ ।।27।।
इति मोक्ष-शास्त्रे
षष्-ठमो(ध्)-ध्यायः(ह्) नमो नमः।।६।।
‘सप्तम् अध्याय’
‘हिंसा-नृत-स्तेया-ब्रह्म-परि(ग्)-ग्रहे(भ्)-
भयो-वि-रतिर्-व्रतम्’ ।।1।।
‘देश सर्-वतोऽणु-महती’ ।।2।।
‘तत्-स्थैर्-यार्थम् भावना:(ह्) पञ्च पञ्च’ ।।3।।
‘वाङ्-मनो-गुप्तीर्-यादान-निक्षेपण-समित्-
यालोकित पान-भोजनानि पञ्च’ ।।4।।
‘क्रोध-लोभ-भीरुत्व-हा(स्)-स्य-प्रत्या(ख्)-
ख्या-ना(न्)-न्यनु-वीचि भा-षणम् च पञ्च’ ।।5।।
‘शू(न्)-न्या-गार विमो-चिता-वास-परो-
परोधा-करण भैक्ष्य-शुद्धि-
सधर्मा-वि-संवादाः(ह्) पञ्च’ ।।6।।
‘स्त्री-राग-कथा श्रव-तन्-मनो-हरांग-
निरी(क्)-क्षण-पूर्व-रता-नुस्-मरण-
वृष्-येष्ट-रस-स्व-शरीर-
संस्कार-त्यागाः(ह्) पञ्च ।।7।।
‘मनो(ग्)-ज्ञा-मनो(ग्)-ज्ञेन्द्रिय-विषय-
राग-द्वेष वर्ज-नानि पञ्च’ ।।8।।
‘हिंसादिष्-विहा-मु(त्)-त्रा-पाया-
व(द्)-द्य-दर्-शनम्’ ।।9।।
‘दुः(क्)-ख मेव वा’ ।।10।।
‘मै(त्)-त्री प्रमोद कारु(ण्)-ण्य माध्यस्-
थ्यानि च सत्व गुणा-धिक
क्लिश्य-माना-वि-नयेषु’ ।।11।।
जगत्-काय-स्व-भावौ(व्) वा सं(व्)-वेग-
वै(य्)-रा(ग्)-ग्यार्-थम्’ ।।12।।
‘प्रमत्त-योगात् प्राण-
व्यप-रोपणम् हिंसा’ ।।13।।
‘अस-दभि-धान-म-नृतम्’ ।।14।।
‘अदत्-ता-दानम् स्ते-यम्’ ।।15।।
‘मै(य्)-थुन-म(ब्)-ब्रह्म’ ।।16।।
‘मूर्च्छा परि(ग्)-ग्रह:(ह्)’ ।।17।।
‘निः(ह्)-शल्यो व्रती’ ।।18।।
‘अगार्य-नगारश्-च’ ।।19।।
‘अणु-व्रतो-ऽगारी’ ।।20।।
‘दिग्-देशा-नर्थ-दण्ड विरति सामायिक
प्रोष-धोप-वासोप-भोग-परिभोग परि-माणा-
तिथि-सं(व)-विभाग-व्रत-सम्-पन्-नश्-च’ ।।21।।
‘मार-णान्त-तिकीम्
सल्लेखनाम् जोषिता’ ।।22।।
‘शंका-कां(क्)-क्षा-वि-चिकित्-सा(न्)-
न्यदृष्टि प्रशंसा संस्-तवाः(ह्)
सम्यग्-दृष्टे-रती-चारा:(ह्)’ ।।23।।
‘व्रत-शीलेषु पञ्च पञ्च यथा(क्)-क्रमम्’ ।।24।।
‘बन्ध-वधच्-छेदाति-
भारा-रोप-णान्न पान-निरोधाः(ह्)’ ।।25।।
‘मिथ्यो-प-देश-रहो(भ्)-भ्या(ख्)-ख्यान-
कूट-लेख-क्रिया न्या-साप-हार साकार-मन्त्र-भेदाः(ह्)’ ।।26।।
‘स्तेन-प्रयोग-तदा-हृता-दान विरुद्ध राज्याति(क्)-क्रम हीना-धिक मानोन्-मान प्रति-रूपक-व्य-व-हाराः(ह्)’ ।।27।।
‘पर-विवाह-कर-णे(त्)-त्वरिका-
परिगृहीता-परिगृहीता-गमना-नंग
क्रीडा-काम-तीव्रा-भिनि-वेशाः(ह्)’ ।।28।।
‘क्षेत्र-वास्तु-हिरण्य-सुवर्ण धन-धान्य-
दासी-दास-कु(प्)-प्य-भाण्ड-
प्रमा-णाति(क्)-क्रमा:(ह्)’ ।।29।।
‘ऊर्-ध्वा-धस् तिर्-यग्-व्यति(क्)-क्रम-क्षे(त्)-त्र वृद्धि-स्मृ(त्)-त्य(न्)-तरा-धानानि’ ।।30।।
‘आ-नयन प्रेष्य-प्रयोग-शब्द-रूपानु-पात
पुद्-गल(क्)-क्षेपा:(ह्)’ ।।31।।
‘कन्-दर्प-कौत्-कु(च्)-च्य मौ(व्)-खर्या-समी(क्)-क्ष्याधि-करणोप भोग-परिभोगा नर्-थ(क्)-क्यानि’ ।।32।।
‘योग दुः(ह्)-प्रणि-धाना-नादर-
स्मृ(त्)-त्यनु-पस्था-नानि’ ।।33।।
‘अ(प्)-प्रत्य-वे(क्)-क्षिता प्रमार्-जितोत्-
सर्-गा-दान संस्-तरो-प(क्)-क्रमणा-
नादर स्मृ(त्)-त्यनु-पस्था-नानि’ ।।34।।
‘सचित्त सम्बन्ध सम्-मि(श्)-श्रा-भिषव
दुः(ह्)-पक्वा-हारा:(ह्)’ ।।35।।
‘सचित्त-नि(क्)-क्षेपा-पिधान-पर-व्य-प-देश मात्-सर्य्य-कालाति(क्)-क्रमाः(ह्)’ ।।36।।
‘जीवित-मरणा-शंसा-मित्रानु-राग
सुखानु-बन्ध-निदा-नानि’ ।।37।।
‘अनु(ग्)-ग्रहार्-थम् स्व(स्)-स्याति-
सर्गो दानम्’ ।।38।।
‘विधि-द्रव्य-दातृ-पात्र विशेषात्
तद्-विशेष:(ह्)’ ।।39।।
इति मोक्षशास्त्रे
सप्त-मो(ध्)-ध्यायः(ह्) नमो नमः।।७।।
‘अष्टम अध्याय’
‘मिथ्या-दर्शना-वि-रति-प्रमाद-
कषाय योगा बन्ध-हेतवः(ह्)’ ।।1।।
‘सकषा-यत्वाज् जीव:(ह्) कर्मणो यो(ग्)-ग्यान् पुद्-गला-ना-दत्ते स बन्धः(ह्)’ ।।2।।
‘प्रकृति-स्थि(त्)-त्यनुभव
प्रदेशास् तद्-विध-यः(ह्)’ ।।3।।
‘आ(द्)-द्यो-ज्ञान दर्श-नावरण वेदनीय-
मोहनी-यायुर्-नाम-गो(त्)-त्रान्-तरा-याः(ह्)’ ।।4।।
‘पञ्च नव-द्वयष्टा-विंशति-चतुर्-द्वि चत्वा-रिंशद् द्वि-पञ्च-भेदा-यथा(क्)-क्रमम्’ ।।5।।
‘मति-श्रुता-वधि-मनः(ह्)-पर्-यय
के-वला-नाम्’ ।।6।।
‘च(क्)-क्षु-रच(क्)-क्षु रवधि के-वलानाम्
निद्रा निद्रानिद्रा प्रचला प्रचलाप्रचला
स्त्यान-गृद्-धयश् च’ ।।7।।
‘स-दसद्-वे(द्)-द्ये’ ।।8।।
‘दर्शन-चा-रि(त्)-त्र-मो-हनी याकषाय
‘कषाय वेदनी-या(ख्)-ख्यास
त्रि-द्वि-नव-षोडश भेदाः(ह्) स(म्)-म्यक्-त्व-
मि(थ्)-थ्या-त्व-तदु-भयान्-यकषाय-
कषायौ(व्)-हा(स्)-स्य-र(त्)-त्य-रति-शोक-भय जगुप्सा-स्त्री-पन् नपुं-सक-वेदा
अनन्तानु-बन्-ध्य(प्)-प्र(त्)-त्या(ख्)-ख्यान-
प्र(त्)-त्या(ख्)-ख्यान-सं-ज्वलन-
विकल-पाश् चै(य्)-कश:(ह्)
क्रोध-मान-माया-लोभाः(ह्)’ ।।9।।
‘नारक-तैर्-य(ग्)-ग्योन-
मानुष-दै(य्)-वानि’ ।।10।।
‘गति-जाति-शरी-रांगो-पांग
निर्माण बन्धन-सं-घात संस्थान-सं(ह्)-हनन-
स्पर्श-रस-गन्ध-वर्-णानु पूर्-व्य-गुरु-
लघू-प-घात-पर-घाता-तपो(द्)-द्योतोच्-
छ्वास-विहायो-गतयः(ह्) प्रत्येक-शरीर त्रस-
सु-भग-सु(स्)-स्वर-शुभ-सूक्ष्म-
पर्-याप्ति स्थिरा-देय-यशः(ह्)-कीर्ति-
से-तराणि तीर्थकरत्वम् च’ ।।11।।
‘उच्चैर्-नीचैश्-च’ ।।12।।
‘दान-लाभ-भोगोप-भोग-वीर्-याणाम्’ ।।13।।
‘आदितस् तिसृणा मन्-तरायस्य
च त्रिंशत्-सागरोपम-कोटी-
कोट्-य:(ह्) परा स्थितिः(ह्)’ ।।14।।
‘सप्ततिर्-मो-ह-नीय(स्)-स्य’ ।।15।।
‘विंशतिर्-नाम-गो(त्)-त्रयो:(ह्)’ ।।16।।
‘त्रयस्-त्रिंशत् सागरो-
पमा(ण्)-ण्या-युष:(ह्)’ ।।17।।
‘अपरा-द्वादश मुहूर्-ता
वे-दनी-य(स्)-स्य’ ।।18।।
‘नाम-गो(त्)-त्रयो-रष्टौ(व्)’ ।।19।।
‘शेषाणा-मन्तर्-मूहूर्-ता’ ।।20।।
‘विपा-ऽकोनु-भवः(ह्)’ ।।21।।
‘स यथा-नाम’ ।।22।।
‘ततश्-च-निर्जरा’ ।।23।।
‘नाम-प्र(त्)-त्ययाः(ह्) सर्-वतो योग-विशे-षात्
सूक्ष्मैक क्षे(त्)-त्राव-गाह स्थिताः(ह्) सर्-वात्म-
प्रदे-शेष्-वनन्ता-नन्त-प्रदेशा:(ह्)’ ।।24।।
‘सद्-वे(द्)-द्य-शुभा-युर्-नाम-
गो(त्)-त्राणि पुण्यम्’ ।।25।।
‘अतो(न्)-न्यत्-पापम्’ ।।26।।
इति मोक्षशास्त्रे
अष्ट-मो(ध्)-ध्यायः(ह्) नमो नमः।।८।।
‘नवम् अध्याय’
‘आस्रव निरोध: सं(व्)-वरः(ह्)’ ।।1।।
‘स गुप्ति समिति-धर्मानु-प्रे(क्)-क्षा-
परीषह-जय चा-रि(त्)-त्रैः(य्-ह्)’ ।।2।।
‘तपसा निर्जरा च’ ।।3।।
‘सम्यग्-योग नि(ग्)-ग्रहो गुप्ति:(ह्)’ ।।4।।
‘ईर्-या-भाषै(य्)-षणा-दान-नि(क्)-
क्षेपोत्-सर्गाः(ह्) समि-तयः(ह्)’ ।।5।।
‘उत्तम(क्)-क्षमा-मार्-दवार्-जव शौ(व)-च सत्य-संयम-तपस् त्यागा-
किञ्-च(न्)-न्य-ब्रह्म-चर्याणि धर्म:(ह्)’ ।।6।।
‘अ-नि(त्)-त्या-शरण-संसारै(य्)-
क(त्)-त्वा(न्)-न्य(त्)-त्वा शु(च्)-
च्या(स्)-स्रव सं(व्)-वर निर्-जरा-
लोक-बोधि-दुर्लभ-धर्म-स्वा(ख्)-ख्या-
तत्-त्वानु-चिन्तन-मनु(प्)-प्रेक्षा:(ह्)’ ।।7।।
‘मार्गा(च्)-च्य-वन-निर्-जरार्थम्
परि-षो-ढ़(व्)-व्या:(ह्) परी-षहा:(ह्)’ ।।8।।
‘क्षुत्-पिपासा-शी-तोष्ण-दंश-मशक
नाग्-न्यारति-स्त्री-चर्या-निष(द्)-द्या
शय्या-क्रोध-वध-याचना-लाभ-रोग-
तृणस्-पर्श-मल-सत्कार पुरस्-कार प्रज्ञा-ज्ञाना-दर्-शनानि’ ।।9।।
‘सू(क्)-क्ष्म-साम्-परायच्-छद्-मस्थ-
वी-त-राग-योश् चतुर्-दश’ ।।10।।
‘एका-दश-जिने’ ।।11।।
‘बादर-साम्-पराये सर्वे’ ।।12।।
‘ज्ञाना-वरणे प्रज्ञा-ज्ञाने’ ।।13।।
‘दर्-शन-मोहान्-तरा-ययो-
रदर्-शना-लाभौ(व्)’ ।।14।।
‘चा-रि(त्)-त्र-मोहे नाग्-न्या-रति-स्त्री नि-ष(द्)-द्या-क्रोश-याचना-
सत्कार-पुरस्काराः(ह्)’ ।।15।।
‘वे-दनीये-शेषा:(ह्)’ ।।16।।
‘एका-दयो भाज्या युग-पदे-
कस्मिन्-नै(य्)-कोन विंशते:(ह्)’ ।।17।।
‘सामा-यिकच्-छेदो-पस्-थापना परिहार-विशुद्धि-सूक्ष्म साम्-पराय-
यथा(ख्)-ख्यात-मिति चारि(त्)-त्रम् ।।18।।
‘अन-शनाव-मौ(व्)-दर्य-वृत्ति-परि-संख्यान-
रस-परित्याग-वि-विक्त शय्-यासन-
काय(क्)-क्लेशा बा(ह्)-ह्यम् तपः(ह्)’ ।।19।।
‘प्रायश्-चित्त विनय-वैय्)-यावृत्त्य-स्वा(ध्)-ध्याय-
व्युत्-सर्ग ध्याना(न्)-न्युत्-तरम्’ ।।20।।
‘नव-चतु-र्दश-पञ्च-द्वि-भेदा यथा(क्)-क्रमम्
प्राग्-ध्या-नात्’ ।।21।।
‘आलोचना-प्रति(क्)-क्रमण-तदु-भय-
विवेक व्युत्-सर्ग-तपश्-छेद-
परि-हारो-पस्-थापनाः(ह्)’ ।।22।।
‘ज्ञान-दर्-शन चा-रि(त्)-त्रोप-चारा:(ह्)’ ।।23।।
‘आ-चार्यो-पा(ध्)-ध्याय-तपस्वि-शैक्ष्य-ग्लान गण-कुल-संघ-साधु-मनो(ग्)-ज्ञानाम्’ ।।24।।
‘वाचना-पृच्छ-नानु प्रे(क्)-क्षाम्-नाय
धर्मोप-देशा:(ह्)’ ।।25।।
‘बा(ह्)-ह्या(भ्)-भ्यन-तरो-प(ध्)-ध्यो:(ह्)’ ।।26।।
‘उत्तम सं(ह्)-ह-नन(स्)-स्यै(य्)-का(ग्)-ग्र चिन्ता-निरोधो ध्यान-मान्तर्-मूहुर्-तात्’ ।।27।।
‘आर्त्त-रौ(द्)-द्र-धर्म्य-शुक्-लानि’ ।।28।।
‘परे मोक्ष-हेतू’ ।।29।।
‘आर्त म-मनो(ग्)-ज्ञ(स्)-स्य
सं-प्रयोगे-तद्-वि(प्)-प्रयो-गाय स्मृति
समन्वा-हारः(ह्)’ ।।30।।
‘वि-प-रीतम् मनो(ग्)-ज्ञ(स्)-स्य’ ।। 31।।
‘वे-दना-याश्-च’ ।।32।।
‘निदानम् च’ ।।33।।
‘त-दविरत-देश-विरत-
प्र-मत्त-संयतानाम्’ ।।34।।
‘हिंसा-नृतस्-तेय-विषय-सं-र(क्)-क्षणे(भ्)-भ्यो रौ(द्)-द्र मविरत-देश-विरत-योः(ह्)’ ।।35।।
‘आज्ञा-पाय विपाक-सं(स्)-स्थान-
विच-याय धर्-म्यम्’ ।।36।।
‘शुक्ले चा(द्)-द्ये-पूर्व-विदः(ह्)’ ।।37।।
‘परे के-वलिनः(ह्)’ ।।38।।
‘पृ-थक्-त्वै(य्)-क(त्)-त्व-वितर्क-
सूक्ष्म-क्रिया-प्रति-पाति-
व्युप-रत-क्रिया-निवर्-तीनि’ ।।39।।
‘त्र्येक-योग-काय-योगा-योगा-नाम्’ ।।40।।
‘एका(श्)-श्रये स-वितर्क-वी-चारे पूर्व’ ।।41।।
‘अवी-चारम् द्वि-ती-यम्’ ।।42।।
‘वि-तर्कः(ह्) श्रुतम्’ ।।43।।
‘वी-चा-रोर्-थ’-व्यञ्जन-योग-संक्रान्ति:(ह्)’ ।।44।।
‘सम्यग्दृष्टि श्रावक-विरता-नन्त वि-यो-जक-दर्-शन-मोह-
क्षप-कोप-शम-कोप-शान्त-मोह-
क्षपक क्षीण-मोह-जिनाः(ह्) क्रमशो-ऽसं(ख्)-ख्येय-गुण-निर्जरा:(ह्)’ ।।45।।
‘पुलाक वकुश कुशील-निर्ग्रन्थ स्-नातका
निर्ग्रन्था:(ह्)’ ।।46।।
‘संयम-श्रुत प्रति सेवना-तीर्थ-
लिंग-लेश्यो-प-पाद-स्थान-
विकल्प-तः(ह्) सा(ध्)-ध्याः(ह्)’ ।।47।।
इति मोक्ष-शास्त्रे
नव-मो(ध्)-ध्यायः(ह्) नमो नमः।।९।।
‘दशम् अध्याय’
‘मोह(क्)-क्षयाज् ज्ञान-दर्शना-वर-णान्-
तराय-क्षयाच् च केवलम्’ ।।1।।
‘बन्ध-हे(त्)-त्व-भाव-निर्-जरा(भ्)-भ्याम् कृत्स्-न-कर्म-वि(प्)-प्र-मोक्षो मोक्षः(ह्)’ ॥2।।
‘औ(व्)-प-शमि-कादि-
भ(व्)-व्य(त्)-त्वा-नाम् च’ ।।3।।
‘अ(न्)-न्य(त्)-त्र के-वल
‘सम्यक्-त्व-ज्ञान-दर्-शन-
सिद्-ध(त्)-त्वे(भ्)-भ्यः(ह्)’ ।।4।।
त-दनन्तर-मूर्-ध्वम् गच्-छत्या-
लोकान्-तात्’ ।।5।।
‘पूर्व-प्र-योगा-द-संग(त्)-त्वाद्-बन्धच्-
छेदात् तथा-गति-परि-णामाच् च’ ।।6।।
‘आ-विद्ध-कुलाल-चक्र-वद्
व्यप-गत लेपा-लाबु-वदे-रण्ड-बीज-
वदग्नि शिखा-वच् च’ ॥7॥
‘धर्मास्-ति-काया-भावात्’ ।।8।।
‘क्षेत्र-काल-गति-लिंग-तीर्थ-
चारि(त्)-त्र-प्र(त्)-त्येक-बुद्ध बोधित ज्ञाना-वगाह-नान्तर-सं(ख्)-ख्याल्प-
बहु(त्)-त्वतः(ह्) सा(ध्)-ध्या:(ह्)’ ।।9।।
इति मोक्ष-शास्त्रे
दश-मो(ध्)-ध्यायः(ह्) नमो नमः।।१०।।
अक्षर मात्र पद(स्)-स्वर हीनम्, व्यञ्-जन-संधि-विवर्-जित-रेफम् ।
साधुभि-र(त्)-त्र मम(क्)-क्षमि-त(व्)-व्यम्,
को न विमुह-यति शास्त्र-समुद्रे ।।1।।
दशा(ध्)-ध्याये परिच-छिन-ने,
तत-त्वार्-थे पठिते सति ।
फलम् स्या-दुप-वा-स(स्)-स्य,
भाषितं मुनि-पुंगवैः(य्-ह्) ।।2।।
तत्-त्वार्थ-सूत्र-कर्तारम्,
गृद्ध-पिच्-छोप-ल(क्)-क्षि-तम् ।
वन्दे गणीन्द्र-संजात,
मुमा-स्वामी-मुनी(श्)-श्वरम् ।।3।।
पढम चउ(क्)क्के पढमं,
पंचमे जाणि पुग्गलं तच्च ।
छह-सत्-तमे हि आसव,
अट्-ठमे बंध णा-यव्वो ।।4।।
णवमे संवर णिज्जर,
दहमे मोक्खं विया-णेहि ।
इह सत्त तच्च भणियं,
दह सुत्ते मुणि-वरिं देहिं ।।5।।
जं सक्कइ तं कीरइ,
जं च ण सक्कइ तहेव सद्-दहण्ण ।
सद्-दहमाणो जीवो,
पावई अज-रामरं ठाणं ।।6।।
तव-यरणं वय-धरणं,
संजम-सरणं च जीव-दया-करणं ।
अन्ते समाहि-मरणं,
चउ-गइ दुक्खं णिवा-रेई ।।7।।
कोटि-शतं द्वादश-चैव कोट्यो,
लक्षा(ण्)-ण्यशी-तिस् त्र्यधि-कानि चैव ।
पंचा-शदष्टौ(व्) च सह(स्)-स्र-सं(ख्)-ख्य,
मे-तच्छ्रुतं पंच-पदं नमामि ।।8।।
अर-हंत भासि-यत्यं,
गण-हर-देवेहिं गंथियं सव्वं ।
प-णमामि भत्ति-जुत्तो,
सुद-णाण-महो-वयं सिरसा ।।9।।
गुरवः(ह्) पांतु नो नित्यम्,
ज्ञान-दर्शन-नायकाः(ह्) ।
चारि(त्)-त्रार्णव-गम्भीरा,
मोक्ष-मार्गो-प-देशकाः(ह्) ।।10।।
॥ इति तत्त्वार्थ-सूत्रम् ।।
श्री जिन-सहस्त्र-नाम
स्तोत्रम्
स्वयम्-भुवे नमस्-तु(भ्)-भ्य,
मुत्-पा(द्)-द्यात्मा-नमात्-मनि ।
स्वात्म-नैव तथोद्-भूत,
वृत्-तयेऽचिन्-त्य-वृत्-तये ॥१॥
नमस्ते ज-गताम् प(त्)-त्ये,
लक्ष्मी-भर्-त्रे नमोऽस्तु ते ।
विदां(व्)-वर नमस्-तु(भ्)-भ्य,
नमस्ते वद-तां(व्)-वर ॥२॥
कर्म-शत्रु-हणम् देव,
मा-मनन्ति मनी-षिणः(ह्) ।
त्वा-मा-नमत्-सुरे(ण्)-ण्मौ(व्)-लि, भा-माला(भ्)-ऽभ्यर्-चित(क्)-क्रमम् ॥३॥
ध्यान(द्)-द्रुर्-घण-निर्-भिन्न,
घन-घाति-महा-तरुः(ह्) ।
अनन्त-भव-सन्तान,
जया-दा-सी-रनन्त-जित् ॥४॥
त्रै(य्)-लो(क्)-क्य-निर्-जया-वाप्त,
दुर्-दर्प-मति-दुर्-जयम् ।
मृत्यु-राजम् विजि(त्)-त्या-सीज्-
जिन ! मृत्युञ्-जयो भवान् ॥५॥
विधू-ता-शेष-संसार,
बन्धनो भव्य-बान्-धवः(ह्) ।
त्रिपुराऽरिस्-त्व-मी…शाऽसि,
जन्म-मृत्यु-जराऽन्त-कृत् ॥६॥
त्रि-काल-वि-षयाऽशेष,
तत्त्व-भेदात् त्रि-धोत्-थितम् ।
के-वला(ख्)-ख्यम् दधच्-चक्षुस्-
त्रि-नेत्रो-ऽसि(त्)-त्व-मीशितः(ह्) ॥७॥
त्वा-मन्-धकाऽन्-तकम् प्राहुर्-
मोहान्-धासुर-मर्-दनात् ।
अर्-द्-धम् ते ना-रयो यस्मा,
दर्ध-नारी(श्)-श्वरो(स्)-ऽस्यतः(ह्) ॥८॥
शिवः(ह्) शिव-पदा(ध्)-ध्यासाद्,
दुरिता-ऽरि-हरो हरः(ह्) ।
शङ्करः(ह्) कृ-तशम् लोके,
शं-भवस्-त्वम् भवन्-सुखे ॥९॥
वृ-षभोऽसि जगज्-ज्येष्ठः(ह्),
पुरुः(ह्) पुरु-गुणो-दयैः(य्-ह्) ।
नाभेयो नाभि-सम्-भूते,
रिक्ष्वाकु-कुल-नन्-दनः(ह्) ॥१०॥
त्व-मेकः(ह्) पुरु-षस्-कन्धस्,
त्वम् द्वे लोक(स्)-स्य लो-चने ।
त्वम् त्रिधा बुद्ध सन्-मार्गस्-
त्रि(ग्)-ज्ञस् त्रि(ग्)-ज्ञान धा-रकः(ह्) ॥११॥
चतुः(ह्) शरण-माङ्-ग(ल्)-ल्य,
मूर्तिस्-त्वम् चतु-र(स्)-स्रधीः(ह्) ।
पञ्च(ब्)-ब्रह्म-मयो देव,
पा-वनस्-त्वम् पुनीहि माम् ॥१२॥
स्वर्गा-ऽव-तरिणे तुभ्यम्,